ज्ञप् - ज्ञपँ - ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
ज्ञपयते
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयिता
ज्ञपयिष्यते
ज्ञपयताम्
अज्ञपयत
ज्ञपयेत
ज्ञपयिषीष्ट
अजिज्ञपत
अज्ञपयिष्यत
प्रथम  द्विवचनम्
ज्ञपयेते
ज्ञपयाञ्चक्राते / ज्ञपयांचक्राते / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः
ज्ञपयितारौ
ज्ञपयिष्येते
ज्ञपयेताम्
अज्ञपयेताम्
ज्ञपयेयाताम्
ज्ञपयिषीयास्ताम्
अजिज्ञपेताम्
अज्ञपयिष्येताम्
प्रथम  बहुवचनम्
ज्ञपयन्ते
ज्ञपयाञ्चक्रिरे / ज्ञपयांचक्रिरे / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः
ज्ञपयितारः
ज्ञपयिष्यन्ते
ज्ञपयन्ताम्
अज्ञपयन्त
ज्ञपयेरन्
ज्ञपयिषीरन्
अजिज्ञपन्त
अज्ञपयिष्यन्त
मध्यम  एकवचनम्
ज्ञपयसे
ज्ञपयाञ्चकृषे / ज्ञपयांचकृषे / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ
ज्ञपयितासे
ज्ञपयिष्यसे
ज्ञपयस्व
अज्ञपयथाः
ज्ञपयेथाः
ज्ञपयिषीष्ठाः
अजिज्ञपथाः
अज्ञपयिष्यथाः
मध्यम  द्विवचनम्
ज्ञपयेथे
ज्ञपयाञ्चक्राथे / ज्ञपयांचक्राथे / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः
ज्ञपयितासाथे
ज्ञपयिष्येथे
ज्ञपयेथाम्
अज्ञपयेथाम्
ज्ञपयेयाथाम्
ज्ञपयिषीयास्थाम्
अजिज्ञपेथाम्
अज्ञपयिष्येथाम्
मध्यम  बहुवचनम्
ज्ञपयध्वे
ज्ञपयाञ्चकृढ्वे / ज्ञपयांचकृढ्वे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयिताध्वे
ज्ञपयिष्यध्वे
ज्ञपयध्वम्
अज्ञपयध्वम्
ज्ञपयेध्वम्
ज्ञपयिषीढ्वम् / ज्ञपयिषीध्वम्
अजिज्ञपध्वम्
अज्ञपयिष्यध्वम्
उत्तम  एकवचनम्
ज्ञपये
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयिताहे
ज्ञपयिष्ये
ज्ञपयै
अज्ञपये
ज्ञपयेय
ज्ञपयिषीय
अजिज्ञपे
अज्ञपयिष्ये
उत्तम  द्विवचनम्
ज्ञपयावहे
ज्ञपयाञ्चकृवहे / ज्ञपयांचकृवहे / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव
ज्ञपयितास्वहे
ज्ञपयिष्यावहे
ज्ञपयावहै
अज्ञपयावहि
ज्ञपयेवहि
ज्ञपयिषीवहि
अजिज्ञपावहि
अज्ञपयिष्यावहि
उत्तम  बहुवचनम्
ज्ञपयामहे
ज्ञपयाञ्चकृमहे / ज्ञपयांचकृमहे / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम
ज्ञपयितास्महे
ज्ञपयिष्यामहे
ज्ञपयामहै
अज्ञपयामहि
ज्ञपयेमहि
ज्ञपयिषीमहि
अजिज्ञपामहि
अज्ञपयिष्यामहि
प्रथम पुरुषः  एकवचनम्
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
प्रथमा  द्विवचनम्
ज्ञपयाञ्चक्राते / ज्ञपयांचक्राते / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः
अज्ञपयिष्येताम्
प्रथमा  बहुवचनम्
ज्ञपयाञ्चक्रिरे / ज्ञपयांचक्रिरे / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः
मध्यम पुरुषः  एकवचनम्
ज्ञपयाञ्चकृषे / ज्ञपयांचकृषे / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ
मध्यम पुरुषः  द्विवचनम्
ज्ञपयाञ्चक्राथे / ज्ञपयांचक्राथे / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः
अज्ञपयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ज्ञपयाञ्चकृढ्वे / ज्ञपयांचकृढ्वे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
ज्ञपयिषीढ्वम् / ज्ञपयिषीध्वम्
अज्ञपयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास
उत्तम पुरुषः  द्विवचनम्
ज्ञपयाञ्चकृवहे / ज्ञपयांचकृवहे / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव
अज्ञपयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
ज्ञपयाञ्चकृमहे / ज्ञपयांचकृमहे / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम
अज्ञपयिष्यामहि