ज्ञप् - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ज्ञपयति
पुष्प्यति
प्रथम पुरुषः  द्विवचनम्
ज्ञपयतः
पुष्प्यतः
प्रथम पुरुषः  बहुवचनम्
ज्ञपयन्ति
पुष्प्यन्ति
मध्यम पुरुषः  एकवचनम्
ज्ञपयसि
पुष्प्यसि
मध्यम पुरुषः  द्विवचनम्
ज्ञपयथः
पुष्प्यथः
मध्यम पुरुषः  बहुवचनम्
ज्ञपयथ
पुष्प्यथ
उत्तम पुरुषः  एकवचनम्
ज्ञपयामि
पुष्प्यामि
उत्तम पुरुषः  द्विवचनम्
ज्ञपयावः
पुष्प्यावः
उत्तम पुरुषः  बहुवचनम्
ज्ञपयामः
पुष्प्यामः
प्रथम पुरुषः  एकवचनम्
पुष्प्यति
प्रथम पुरुषः  द्विवचनम्
पुष्प्यतः
प्रथम पुरुषः  बहुवचनम्
पुष्प्यन्ति
मध्यम पुरुषः  एकवचनम्
पुष्प्यसि
मध्यम पुरुषः  द्विवचनम्
पुष्प्यथः
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
पुष्प्यामि
उत्तम पुरुषः  द्विवचनम्
पुष्प्यावः
उत्तम पुरुषः  बहुवचनम्
पुष्प्यामः