जॄ - जॄ - वयोहानौ चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
जारयते / जरते
जारयाञ्चक्रे / जारयांचक्रे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरे / जजरे
जारयिता / जरीता / जरिता
जारयिष्यते / जरीष्यते / जरिष्यते
जारयताम् / जरताम्
अजारयत / अजरत
जारयेत / जरेत
जारयिषीष्ट / जरिषीष्ट / जीर्षीष्ट
अजीजरत / अजरीष्ट / अजरिष्ट / अजीर्ष्ट
अजारयिष्यत / अजरीष्यत / अजरिष्यत
प्रथम  द्विवचनम्
जारयेते / जरेते
जारयाञ्चक्राते / जारयांचक्राते / जारयाम्बभूवतुः / जारयांबभूवतुः / जारयामासतुः / जेराते / जजराते
जारयितारौ / जरीतारौ / जरितारौ
जारयिष्येते / जरीष्येते / जरिष्येते
जारयेताम् / जरेताम्
अजारयेताम् / अजरेताम्
जारयेयाताम् / जरेयाताम्
जारयिषीयास्ताम् / जरिषीयास्ताम् / जीर्षीयास्ताम्
अजीजरेताम् / अजरीषाताम् / अजरिषाताम् / अजीर्षाताम्
अजारयिष्येताम् / अजरीष्येताम् / अजरिष्येताम्
प्रथम  बहुवचनम्
जारयन्ते / जरन्ते
जारयाञ्चक्रिरे / जारयांचक्रिरे / जारयाम्बभूवुः / जारयांबभूवुः / जारयामासुः / जेरिरे / जजरिरे
जारयितारः / जरीतारः / जरितारः
जारयिष्यन्ते / जरीष्यन्ते / जरिष्यन्ते
जारयन्ताम् / जरन्ताम्
अजारयन्त / अजरन्त
जारयेरन् / जरेरन्
जारयिषीरन् / जरिषीरन् / जीर्षीरन्
अजीजरन्त / अजरीषत / अजरिषत / अजीर्षत
अजारयिष्यन्त / अजरीष्यन्त / अजरिष्यन्त
मध्यम  एकवचनम्
जारयसे / जरसे
जारयाञ्चकृषे / जारयांचकृषे / जारयाम्बभूविथ / जारयांबभूविथ / जारयामासिथ / जेरिषे / जजरिषे
जारयितासे / जरीतासे / जरितासे
जारयिष्यसे / जरीष्यसे / जरिष्यसे
जारयस्व / जरस्व
अजारयथाः / अजरथाः
जारयेथाः / जरेथाः
जारयिषीष्ठाः / जरिषीष्ठाः / जीर्षीष्ठाः
अजीजरथाः / अजरीष्ठाः / अजरिष्ठाः / अजीर्ष्ठाः
अजारयिष्यथाः / अजरीष्यथाः / अजरिष्यथाः
मध्यम  द्विवचनम्
जारयेथे / जरेथे
जारयाञ्चक्राथे / जारयांचक्राथे / जारयाम्बभूवथुः / जारयांबभूवथुः / जारयामासथुः / जेराथे / जजराथे
जारयितासाथे / जरीतासाथे / जरितासाथे
जारयिष्येथे / जरीष्येथे / जरिष्येथे
जारयेथाम् / जरेथाम्
अजारयेथाम् / अजरेथाम्
जारयेयाथाम् / जरेयाथाम्
जारयिषीयास्थाम् / जरिषीयास्थाम् / जीर्षीयास्थाम्
अजीजरेथाम् / अजरीषाथाम् / अजरिषाथाम् / अजीर्षाथाम्
अजारयिष्येथाम् / अजरीष्येथाम् / अजरिष्येथाम्
मध्यम  बहुवचनम्
जारयध्वे / जरध्वे
जारयाञ्चकृढ्वे / जारयांचकृढ्वे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरिढ्वे / जेरिध्वे / जजरिढ्वे / जजरिध्वे
जारयिताध्वे / जरीताध्वे / जरिताध्वे
जारयिष्यध्वे / जरीष्यध्वे / जरिष्यध्वे
जारयध्वम् / जरध्वम्
अजारयध्वम् / अजरध्वम्
जारयेध्वम् / जरेध्वम्
जारयिषीढ्वम् / जारयिषीध्वम् / जरिषीढ्वम् / जरिषीध्वम् / जीर्षीढ्वम्
अजीजरध्वम् / अजरीढ्वम् / अजरीध्वम् / अजरिढ्वम् / अजरिध्वम् / अजिर्ढ्वम्
अजारयिष्यध्वम् / अजरीष्यध्वम् / अजरिष्यध्वम्
उत्तम  एकवचनम्
जारये / जरे
जारयाञ्चक्रे / जारयांचक्रे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरे / जजरे
जारयिताहे / जरीताहे / जरिताहे
जारयिष्ये / जरीष्ये / जरिष्ये
जारयै / जरै
अजारये / अजरे
जारयेय / जरेय
जारयिषीय / जरिषीय / जीर्षीय
अजीजरे / अजरीषि / अजरिषि / अजीर्षि
अजारयिष्ये / अजरीष्ये / अजरिष्ये
उत्तम  द्विवचनम्
जारयावहे / जरावहे
जारयाञ्चकृवहे / जारयांचकृवहे / जारयाम्बभूविव / जारयांबभूविव / जारयामासिव / जेरिवहे / जजरिवहे
जारयितास्वहे / जरीतास्वहे / जरितास्वहे
जारयिष्यावहे / जरीष्यावहे / जरिष्यावहे
जारयावहै / जरावहै
अजारयावहि / अजरावहि
जारयेवहि / जरेवहि
जारयिषीवहि / जरिषीवहि / जीर्षीवहि
अजीजरावहि / अजरीष्वहि / अजरिष्वहि / अजीर्ष्वहि
अजारयिष्यावहि / अजरीष्यावहि / अजरिष्यावहि
उत्तम  बहुवचनम्
जारयामहे / जरामहे
जारयाञ्चकृमहे / जारयांचकृमहे / जारयाम्बभूविम / जारयांबभूविम / जारयामासिम / जेरिमहे / जजरिमहे
जारयितास्महे / जरीतास्महे / जरितास्महे
जारयिष्यामहे / जरीष्यामहे / जरिष्यामहे
जारयामहै / जरामहै
अजारयामहि / अजरामहि
जारयेमहि / जरेमहि
जारयिषीमहि / जरिषीमहि / जीर्षीमहि
अजीजरामहि / अजरीष्महि / अजरिष्महि / अजीर्ष्महि
अजारयिष्यामहि / अजरीष्यामहि / अजरिष्यामहि
प्रथम पुरुषः  एकवचनम्
जारयते / जरते
जारयाञ्चक्रे / जारयांचक्रे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरे / जजरे
जारयिता / जरीता / जरिता
जारयिष्यते / जरीष्यते / जरिष्यते
जारयताम् / जरताम्
अजारयत / अजरत
जारयिषीष्ट / जरिषीष्ट / जीर्षीष्ट
अजीजरत / अजरीष्ट / अजरिष्ट / अजीर्ष्ट
अजारयिष्यत / अजरीष्यत / अजरिष्यत
प्रथमा  द्विवचनम्
जारयेते / जरेते
जारयाञ्चक्राते / जारयांचक्राते / जारयाम्बभूवतुः / जारयांबभूवतुः / जारयामासतुः / जेराते / जजराते
जारयितारौ / जरीतारौ / जरितारौ
जारयिष्येते / जरीष्येते / जरिष्येते
जारयेताम् / जरेताम्
अजारयेताम् / अजरेताम्
जारयेयाताम् / जरेयाताम्
जारयिषीयास्ताम् / जरिषीयास्ताम् / जीर्षीयास्ताम्
अजीजरेताम् / अजरीषाताम् / अजरिषाताम् / अजीर्षाताम्
अजारयिष्येताम् / अजरीष्येताम् / अजरिष्येताम्
प्रथमा  बहुवचनम्
जारयन्ते / जरन्ते
जारयाञ्चक्रिरे / जारयांचक्रिरे / जारयाम्बभूवुः / जारयांबभूवुः / जारयामासुः / जेरिरे / जजरिरे
जारयितारः / जरीतारः / जरितारः
जारयिष्यन्ते / जरीष्यन्ते / जरिष्यन्ते
जारयन्ताम् / जरन्ताम्
अजारयन्त / अजरन्त
जारयेरन् / जरेरन्
जारयिषीरन् / जरिषीरन् / जीर्षीरन्
अजीजरन्त / अजरीषत / अजरिषत / अजीर्षत
अजारयिष्यन्त / अजरीष्यन्त / अजरिष्यन्त
मध्यम पुरुषः  एकवचनम्
जारयसे / जरसे
जारयाञ्चकृषे / जारयांचकृषे / जारयाम्बभूविथ / जारयांबभूविथ / जारयामासिथ / जेरिषे / जजरिषे
जारयितासे / जरीतासे / जरितासे
जारयिष्यसे / जरीष्यसे / जरिष्यसे
जारयस्व / जरस्व
अजारयथाः / अजरथाः
जारयेथाः / जरेथाः
जारयिषीष्ठाः / जरिषीष्ठाः / जीर्षीष्ठाः
अजीजरथाः / अजरीष्ठाः / अजरिष्ठाः / अजीर्ष्ठाः
अजारयिष्यथाः / अजरीष्यथाः / अजरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
जारयेथे / जरेथे
जारयाञ्चक्राथे / जारयांचक्राथे / जारयाम्बभूवथुः / जारयांबभूवथुः / जारयामासथुः / जेराथे / जजराथे
जारयितासाथे / जरीतासाथे / जरितासाथे
जारयिष्येथे / जरीष्येथे / जरिष्येथे
जारयेथाम् / जरेथाम्
अजारयेथाम् / अजरेथाम्
जारयेयाथाम् / जरेयाथाम्
जारयिषीयास्थाम् / जरिषीयास्थाम् / जीर्षीयास्थाम्
अजीजरेथाम् / अजरीषाथाम् / अजरिषाथाम् / अजीर्षाथाम्
अजारयिष्येथाम् / अजरीष्येथाम् / अजरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जारयध्वे / जरध्वे
जारयाञ्चकृढ्वे / जारयांचकृढ्वे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरिढ्वे / जेरिध्वे / जजरिढ्वे / जजरिध्वे
जारयिताध्वे / जरीताध्वे / जरिताध्वे
जारयिष्यध्वे / जरीष्यध्वे / जरिष्यध्वे
जारयध्वम् / जरध्वम्
अजारयध्वम् / अजरध्वम्
जारयेध्वम् / जरेध्वम्
जारयिषीढ्वम् / जारयिषीध्वम् / जरिषीढ्वम् / जरिषीध्वम् / जीर्षीढ्वम्
अजीजरध्वम् / अजरीढ्वम् / अजरीध्वम् / अजरिढ्वम् / अजरिध्वम् / अजिर्ढ्वम्
अजारयिष्यध्वम् / अजरीष्यध्वम् / अजरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
जारयाञ्चक्रे / जारयांचक्रे / जारयाम्बभूव / जारयांबभूव / जारयामास / जेरे / जजरे
जारयिताहे / जरीताहे / जरिताहे
जारयिष्ये / जरीष्ये / जरिष्ये
अजारये / अजरे
जारयिषीय / जरिषीय / जीर्षीय
अजीजरे / अजरीषि / अजरिषि / अजीर्षि
अजारयिष्ये / अजरीष्ये / अजरिष्ये
उत्तम पुरुषः  द्विवचनम्
जारयावहे / जरावहे
जारयाञ्चकृवहे / जारयांचकृवहे / जारयाम्बभूविव / जारयांबभूविव / जारयामासिव / जेरिवहे / जजरिवहे
जारयितास्वहे / जरीतास्वहे / जरितास्वहे
जारयिष्यावहे / जरीष्यावहे / जरिष्यावहे
जारयावहै / जरावहै
अजारयावहि / अजरावहि
जारयेवहि / जरेवहि
जारयिषीवहि / जरिषीवहि / जीर्षीवहि
अजीजरावहि / अजरीष्वहि / अजरिष्वहि / अजीर्ष्वहि
अजारयिष्यावहि / अजरीष्यावहि / अजरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
जारयामहे / जरामहे
जारयाञ्चकृमहे / जारयांचकृमहे / जारयाम्बभूविम / जारयांबभूविम / जारयामासिम / जेरिमहे / जजरिमहे
जारयितास्महे / जरीतास्महे / जरितास्महे
जारयिष्यामहे / जरीष्यामहे / जरिष्यामहे
जारयामहै / जरामहै
अजारयामहि / अजरामहि
जारयेमहि / जरेमहि
जारयिषीमहि / जरिषीमहि / जीर्षीमहि
अजीजरामहि / अजरीष्महि / अजरिष्महि / अजीर्ष्महि
अजारयिष्यामहि / अजरीष्यामहि / अजरिष्यामहि