जॄ - जॄ - वयोहानौ चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
जार्यात् / जार्याद् / जीर्यात् / जीर्याद्
जारयिषीष्ट / जरिषीष्ट / जीर्षीष्ट
जारिषीष्ट / जारयिषीष्ट / जरिषीष्ट / जीर्षीष्ट
जार्यात् / जार्याद्
जारयिषीष्ट
जारिषीष्ट / जारयिषीष्ट
जिजारयिष्यात् / जिजारयिष्याद्
जिजारयिषिषीष्ट
जिजारयिषिषीष्ट
प्रथम  द्विवचनम्
जार्यास्ताम् / जीर्यास्ताम्
जारयिषीयास्ताम् / जरिषीयास्ताम् / जीर्षीयास्ताम्
जारिषीयास्ताम् / जारयिषीयास्ताम् / जरिषीयास्ताम् / जीर्षीयास्ताम्
जार्यास्ताम्
जारयिषीयास्ताम्
जारिषीयास्ताम् / जारयिषीयास्ताम्
जिजारयिष्यास्ताम्
जिजारयिषिषीयास्ताम्
जिजारयिषिषीयास्ताम्
प्रथम  बहुवचनम्
जार्यासुः / जीर्यासुः
जारयिषीरन् / जरिषीरन् / जीर्षीरन्
जारिषीरन् / जारयिषीरन् / जरिषीरन् / जीर्षीरन्
जार्यासुः
जारयिषीरन्
जारिषीरन् / जारयिषीरन्
जिजारयिष्यासुः
जिजारयिषिषीरन्
जिजारयिषिषीरन्
मध्यम  एकवचनम्
जार्याः / जीर्याः
जारयिषीष्ठाः / जरिषीष्ठाः / जीर्षीष्ठाः
जारिषीष्ठाः / जारयिषीष्ठाः / जरिषीष्ठाः / जीर्षीष्ठाः
जार्याः
जारयिषीष्ठाः
जारिषीष्ठाः / जारयिषीष्ठाः
जिजारयिष्याः
जिजारयिषिषीष्ठाः
जिजारयिषिषीष्ठाः
मध्यम  द्विवचनम्
जार्यास्तम् / जीर्यास्तम्
जारयिषीयास्थाम् / जरिषीयास्थाम् / जीर्षीयास्थाम्
जारिषीयास्थाम् / जारयिषीयास्थाम् / जरिषीयास्थाम् / जीर्षीयास्थाम्
जार्यास्तम्
जारयिषीयास्थाम्
जारिषीयास्थाम् / जारयिषीयास्थाम्
जिजारयिष्यास्तम्
जिजारयिषिषीयास्थाम्
जिजारयिषिषीयास्थाम्
मध्यम  बहुवचनम्
जार्यास्त / जीर्यास्त
जारयिषीढ्वम् / जारयिषीध्वम् / जरिषीढ्वम् / जरिषीध्वम् / जीर्षीढ्वम्
जारिषीढ्वम् / जारिषीध्वम् / जारयिषीढ्वम् / जारयिषीध्वम् / जरिषीढ्वम् / जरिषीध्वम् / जीर्षीढ्वम्
जार्यास्त
जारयिषीढ्वम् / जारयिषीध्वम्
जारिषीढ्वम् / जारिषीध्वम् / जारयिषीढ्वम् / जारयिषीध्वम्
जिजारयिष्यास्त
जिजारयिषिषीध्वम्
जिजारयिषिषीध्वम्
उत्तम  एकवचनम्
जार्यासम् / जीर्यासम्
जारयिषीय / जरिषीय / जीर्षीय
जारिषीय / जारयिषीय / जरिषीय / जीर्षीय
जार्यासम्
जारयिषीय
जारिषीय / जारयिषीय
जिजारयिष्यासम्
जिजारयिषिषीय
जिजारयिषिषीय
उत्तम  द्विवचनम्
जार्यास्व / जीर्यास्व
जारयिषीवहि / जरिषीवहि / जीर्षीवहि
जारिषीवहि / जारयिषीवहि / जरिषीवहि / जीर्षीवहि
जार्यास्व
जारयिषीवहि
जारिषीवहि / जारयिषीवहि
जिजारयिष्यास्व
जिजारयिषिषीवहि
जिजारयिषिषीवहि
उत्तम  बहुवचनम्
जार्यास्म / जीर्यास्म
जारयिषीमहि / जरिषीमहि / जीर्षीमहि
जारिषीमहि / जारयिषीमहि / जरिषीमहि / जीर्षीमहि
जार्यास्म
जारयिषीमहि
जारिषीमहि / जारयिषीमहि
जिजारयिष्यास्म
जिजारयिषिषीमहि
जिजारयिषिषीमहि
प्रथम पुरुषः  एकवचनम्
जार्यात् / जार्याद् / जीर्यात् / जीर्याद्
जारयिषीष्ट / जरिषीष्ट / जीर्षीष्ट
जारिषीष्ट / जारयिषीष्ट / जरिषीष्ट / जीर्षीष्ट
जारिषीष्ट / जारयिषीष्ट
जिजारयिष्यात् / जिजारयिष्याद्
प्रथमा  द्विवचनम्
जार्यास्ताम् / जीर्यास्ताम्
जारयिषीयास्ताम् / जरिषीयास्ताम् / जीर्षीयास्ताम्
जारिषीयास्ताम् / जारयिषीयास्ताम् / जरिषीयास्ताम् / जीर्षीयास्ताम्
जारिषीयास्ताम् / जारयिषीयास्ताम्
जिजारयिषिषीयास्ताम्
जिजारयिषिषीयास्ताम्
प्रथमा  बहुवचनम्
जार्यासुः / जीर्यासुः
जारयिषीरन् / जरिषीरन् / जीर्षीरन्
जारिषीरन् / जारयिषीरन् / जरिषीरन् / जीर्षीरन्
जारिषीरन् / जारयिषीरन्
मध्यम पुरुषः  एकवचनम्
जार्याः / जीर्याः
जारयिषीष्ठाः / जरिषीष्ठाः / जीर्षीष्ठाः
जारिषीष्ठाः / जारयिषीष्ठाः / जरिषीष्ठाः / जीर्षीष्ठाः
जारिषीष्ठाः / जारयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
जार्यास्तम् / जीर्यास्तम्
जारयिषीयास्थाम् / जरिषीयास्थाम् / जीर्षीयास्थाम्
जारिषीयास्थाम् / जारयिषीयास्थाम् / जरिषीयास्थाम् / जीर्षीयास्थाम्
जारिषीयास्थाम् / जारयिषीयास्थाम्
जिजारयिषिषीयास्थाम्
जिजारयिषिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
जार्यास्त / जीर्यास्त
जारयिषीढ्वम् / जारयिषीध्वम् / जरिषीढ्वम् / जरिषीध्वम् / जीर्षीढ्वम्
जारिषीढ्वम् / जारिषीध्वम् / जारयिषीढ्वम् / जारयिषीध्वम् / जरिषीढ्वम् / जरिषीध्वम् / जीर्षीढ्वम्
जारयिषीढ्वम् / जारयिषीध्वम्
जारिषीढ्वम् / जारिषीध्वम् / जारयिषीढ्वम् / जारयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
जार्यासम् / जीर्यासम्
जारयिषीय / जरिषीय / जीर्षीय
जारिषीय / जारयिषीय / जरिषीय / जीर्षीय
उत्तम पुरुषः  द्विवचनम्
जार्यास्व / जीर्यास्व
जारयिषीवहि / जरिषीवहि / जीर्षीवहि
जारिषीवहि / जारयिषीवहि / जरिषीवहि / जीर्षीवहि
जारिषीवहि / जारयिषीवहि
उत्तम पुरुषः  बहुवचनम्
जार्यास्म / जीर्यास्म
जारयिषीमहि / जरिषीमहि / जीर्षीमहि
जारिषीमहि / जारयिषीमहि / जरिषीमहि / जीर्षीमहि
जारिषीमहि / जारयिषीमहि