जु - जु इति सौत्रो धातुः गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
जवते
अवते
सुनुते
युनीते
यावयते
प्रथम पुरुषः  द्विवचनम्
जवेते
अवेते
सुन्वाते
युनाते
यावयेते
प्रथम पुरुषः  बहुवचनम्
जवन्ते
अवन्ते
सुन्वते
युनते
यावयन्ते
मध्यम पुरुषः  एकवचनम्
जवसे
अवसे
सुनुषे
युनीषे
यावयसे
मध्यम पुरुषः  द्विवचनम्
जवेथे
अवेथे
सुन्वाथे
युनाथे
यावयेथे
मध्यम पुरुषः  बहुवचनम्
जवध्वे
अवध्वे
सुनुध्वे
युनीध्वे
यावयध्वे
उत्तम पुरुषः  एकवचनम्
जवे
अवे
सुन्वे
युने
यावये
उत्तम पुरुषः  द्विवचनम्
जवावहे
अवावहे
सुन्वहे / सुनुवहे
युनीवहे
यावयावहे
उत्तम पुरुषः  बहुवचनम्
जवामहे
अवामहे
सुन्महे / सुनुमहे
युनीमहे
यावयामहे
प्रथम पुरुषः  एकवचनम्
सुनुते
युनीते
प्रथम पुरुषः  द्विवचनम्
अवेते
सुन्वाते
युनाते
प्रथम पुरुषः  बहुवचनम्
अवन्ते
सुन्वते
मध्यम पुरुषः  एकवचनम्
सुनुषे
युनीषे
मध्यम पुरुषः  द्विवचनम्
अवेथे
सुन्वाथे
युनाथे
मध्यम पुरुषः  बहुवचनम्
अवध्वे
सुनुध्वे
युनीध्वे
उत्तम पुरुषः  एकवचनम्
सुन्वे
उत्तम पुरुषः  द्विवचनम्
अवावहे
सुन्वहे / सुनुवहे
युनीवहे
उत्तम पुरुषः  बहुवचनम्
अवामहे
सुन्महे / सुनुमहे
युनीमहे