जु - जु - इति सौत्रो धातुः गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
जवते
जूयते
जुजुवे
जुजुवे
जोता
जाविता / जोता
जोष्यते
जाविष्यते / जोष्यते
जवताम्
जूयताम्
अजवत
अजूयत
जवेत
जूयेत
जोषीष्ट
जाविषीष्ट / जोषीष्ट
अजोष्ट
अजावि
अजोष्यत
अजाविष्यत / अजोष्यत
प्रथम  द्विवचनम्
जवेते
जूयेते
जुजुवाते
जुजुवाते
जोतारौ
जावितारौ / जोतारौ
जोष्येते
जाविष्येते / जोष्येते
जवेताम्
जूयेताम्
अजवेताम्
अजूयेताम्
जवेयाताम्
जूयेयाताम्
जोषीयास्ताम्
जाविषीयास्ताम् / जोषीयास्ताम्
अजोषाताम्
अजाविषाताम् / अजोषाताम्
अजोष्येताम्
अजाविष्येताम् / अजोष्येताम्
प्रथम  बहुवचनम्
जवन्ते
जूयन्ते
जुजुविरे
जुजुविरे
जोतारः
जावितारः / जोतारः
जोष्यन्ते
जाविष्यन्ते / जोष्यन्ते
जवन्ताम्
जूयन्ताम्
अजवन्त
अजूयन्त
जवेरन्
जूयेरन्
जोषीरन्
जाविषीरन् / जोषीरन्
अजोषत
अजाविषत / अजोषत
अजोष्यन्त
अजाविष्यन्त / अजोष्यन्त
मध्यम  एकवचनम्
जवसे
जूयसे
जुजुविषे
जुजुविषे
जोतासे
जावितासे / जोतासे
जोष्यसे
जाविष्यसे / जोष्यसे
जवस्व
जूयस्व
अजवथाः
अजूयथाः
जवेथाः
जूयेथाः
जोषीष्ठाः
जाविषीष्ठाः / जोषीष्ठाः
अजोष्ठाः
अजाविष्ठाः / अजोष्ठाः
अजोष्यथाः
अजाविष्यथाः / अजोष्यथाः
मध्यम  द्विवचनम्
जवेथे
जूयेथे
जुजुवाथे
जुजुवाथे
जोतासाथे
जावितासाथे / जोतासाथे
जोष्येथे
जाविष्येथे / जोष्येथे
जवेथाम्
जूयेथाम्
अजवेथाम्
अजूयेथाम्
जवेयाथाम्
जूयेयाथाम्
जोषीयास्थाम्
जाविषीयास्थाम् / जोषीयास्थाम्
अजोषाथाम्
अजाविषाथाम् / अजोषाथाम्
अजोष्येथाम्
अजाविष्येथाम् / अजोष्येथाम्
मध्यम  बहुवचनम्
जवध्वे
जूयध्वे
जुजुविढ्वे / जुजुविध्वे
जुजुविढ्वे / जुजुविध्वे
जोताध्वे
जाविताध्वे / जोताध्वे
जोष्यध्वे
जाविष्यध्वे / जोष्यध्वे
जवध्वम्
जूयध्वम्
अजवध्वम्
अजूयध्वम्
जवेध्वम्
जूयेध्वम्
जोषीढ्वम्
जाविषीढ्वम् / जाविषीध्वम् / जोषीढ्वम्
अजोढ्वम्
अजाविढ्वम् / अजाविध्वम् / अजोढ्वम्
अजोष्यध्वम्
अजाविष्यध्वम् / अजोष्यध्वम्
उत्तम  एकवचनम्
जवे
जूये
जुजुवे
जुजुवे
जोताहे
जाविताहे / जोताहे
जोष्ये
जाविष्ये / जोष्ये
जवै
जूयै
अजवे
अजूये
जवेय
जूयेय
जोषीय
जाविषीय / जोषीय
अजोषि
अजाविषि / अजोषि
अजोष्ये
अजाविष्ये / अजोष्ये
उत्तम  द्विवचनम्
जवावहे
जूयावहे
जुजुविवहे
जुजुविवहे
जोतास्वहे
जावितास्वहे / जोतास्वहे
जोष्यावहे
जाविष्यावहे / जोष्यावहे
जवावहै
जूयावहै
अजवावहि
अजूयावहि
जवेवहि
जूयेवहि
जोषीवहि
जाविषीवहि / जोषीवहि
अजोष्वहि
अजाविष्वहि / अजोष्वहि
अजोष्यावहि
अजाविष्यावहि / अजोष्यावहि
उत्तम  बहुवचनम्
जवामहे
जूयामहे
जुजुविमहे
जुजुविमहे
जोतास्महे
जावितास्महे / जोतास्महे
जोष्यामहे
जाविष्यामहे / जोष्यामहे
जवामहै
जूयामहै
अजवामहि
अजूयामहि
जवेमहि
जूयेमहि
जोषीमहि
जाविषीमहि / जोषीमहि
अजोष्महि
अजाविष्महि / अजोष्महि
अजोष्यामहि
अजाविष्यामहि / अजोष्यामहि
प्रथम पुरुषः  एकवचनम्
जाविष्यते / जोष्यते
जाविषीष्ट / जोषीष्ट
अजाविष्यत / अजोष्यत
प्रथमा  द्विवचनम्
जावितारौ / जोतारौ
जाविष्येते / जोष्येते
जाविषीयास्ताम् / जोषीयास्ताम्
अजाविषाताम् / अजोषाताम्
अजाविष्येताम् / अजोष्येताम्
प्रथमा  बहुवचनम्
जावितारः / जोतारः
जाविष्यन्ते / जोष्यन्ते
जाविषीरन् / जोषीरन्
अजाविषत / अजोषत
अजाविष्यन्त / अजोष्यन्त
मध्यम पुरुषः  एकवचनम्
जावितासे / जोतासे
जाविष्यसे / जोष्यसे
जाविषीष्ठाः / जोषीष्ठाः
अजाविष्ठाः / अजोष्ठाः
अजाविष्यथाः / अजोष्यथाः
मध्यम पुरुषः  द्विवचनम्
जावितासाथे / जोतासाथे
जाविष्येथे / जोष्येथे
जाविषीयास्थाम् / जोषीयास्थाम्
अजाविषाथाम् / अजोषाथाम्
अजाविष्येथाम् / अजोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जुजुविढ्वे / जुजुविध्वे
जुजुविढ्वे / जुजुविध्वे
जाविताध्वे / जोताध्वे
जाविष्यध्वे / जोष्यध्वे
जाविषीढ्वम् / जाविषीध्वम् / जोषीढ्वम्
अजाविढ्वम् / अजाविध्वम् / अजोढ्वम्
अजाविष्यध्वम् / अजोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
जाविताहे / जोताहे
जाविष्ये / जोष्ये
अजाविषि / अजोषि
अजाविष्ये / अजोष्ये
उत्तम पुरुषः  द्विवचनम्
जावितास्वहे / जोतास्वहे
जाविष्यावहे / जोष्यावहे
जाविषीवहि / जोषीवहि
अजाविष्वहि / अजोष्वहि
अजाविष्यावहि / अजोष्यावहि
उत्तम पुरुषः  बहुवचनम्
जावितास्महे / जोतास्महे
जाविष्यामहे / जोष्यामहे
जाविषीमहि / जोषीमहि
अजाविष्महि / अजोष्महि
अजाविष्यामहि / अजोष्यामहि