जुत् - जुतृँ - भासणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
जुत्यते
जुजुते
जोतिता
जोतिष्यते
जुत्यताम्
अजुत्यत
जुत्येत
जोतिषीष्ट
अजोति
अजोतिष्यत
प्रथम  द्विवचनम्
जुत्येते
जुजुताते
जोतितारौ
जोतिष्येते
जुत्येताम्
अजुत्येताम्
जुत्येयाताम्
जोतिषीयास्ताम्
अजोतिषाताम्
अजोतिष्येताम्
प्रथम  बहुवचनम्
जुत्यन्ते
जुजुतिरे
जोतितारः
जोतिष्यन्ते
जुत्यन्ताम्
अजुत्यन्त
जुत्येरन्
जोतिषीरन्
अजोतिषत
अजोतिष्यन्त
मध्यम  एकवचनम्
जुत्यसे
जुजुतिषे
जोतितासे
जोतिष्यसे
जुत्यस्व
अजुत्यथाः
जुत्येथाः
जोतिषीष्ठाः
अजोतिष्ठाः
अजोतिष्यथाः
मध्यम  द्विवचनम्
जुत्येथे
जुजुताथे
जोतितासाथे
जोतिष्येथे
जुत्येथाम्
अजुत्येथाम्
जुत्येयाथाम्
जोतिषीयास्थाम्
अजोतिषाथाम्
अजोतिष्येथाम्
मध्यम  बहुवचनम्
जुत्यध्वे
जुजुतिध्वे
जोतिताध्वे
जोतिष्यध्वे
जुत्यध्वम्
अजुत्यध्वम्
जुत्येध्वम्
जोतिषीध्वम्
अजोतिढ्वम्
अजोतिष्यध्वम्
उत्तम  एकवचनम्
जुत्ये
जुजुते
जोतिताहे
जोतिष्ये
जुत्यै
अजुत्ये
जुत्येय
जोतिषीय
अजोतिषि
अजोतिष्ये
उत्तम  द्विवचनम्
जुत्यावहे
जुजुतिवहे
जोतितास्वहे
जोतिष्यावहे
जुत्यावहै
अजुत्यावहि
जुत्येवहि
जोतिषीवहि
अजोतिष्वहि
अजोतिष्यावहि
उत्तम  बहुवचनम्
जुत्यामहे
जुजुतिमहे
जोतितास्महे
जोतिष्यामहे
जुत्यामहै
अजुत्यामहि
जुत्येमहि
जोतिषीमहि
अजोतिष्महि
अजोतिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अजोतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अजोतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अजोतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्