जुत् - जुतृँ - भासणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
जोतते
जुजुते
जोतिता
जोतिष्यते
जोतताम्
अजोतत
जोतेत
जोतिषीष्ट
अजोतिष्ट
अजोतिष्यत
प्रथम  द्विवचनम्
जोतेते
जुजुताते
जोतितारौ
जोतिष्येते
जोतेताम्
अजोतेताम्
जोतेयाताम्
जोतिषीयास्ताम्
अजोतिषाताम्
अजोतिष्येताम्
प्रथम  बहुवचनम्
जोतन्ते
जुजुतिरे
जोतितारः
जोतिष्यन्ते
जोतन्ताम्
अजोतन्त
जोतेरन्
जोतिषीरन्
अजोतिषत
अजोतिष्यन्त
मध्यम  एकवचनम्
जोतसे
जुजुतिषे
जोतितासे
जोतिष्यसे
जोतस्व
अजोतथाः
जोतेथाः
जोतिषीष्ठाः
अजोतिष्ठाः
अजोतिष्यथाः
मध्यम  द्विवचनम्
जोतेथे
जुजुताथे
जोतितासाथे
जोतिष्येथे
जोतेथाम्
अजोतेथाम्
जोतेयाथाम्
जोतिषीयास्थाम्
अजोतिषाथाम्
अजोतिष्येथाम्
मध्यम  बहुवचनम्
जोतध्वे
जुजुतिध्वे
जोतिताध्वे
जोतिष्यध्वे
जोतध्वम्
अजोतध्वम्
जोतेध्वम्
जोतिषीध्वम्
अजोतिढ्वम्
अजोतिष्यध्वम्
उत्तम  एकवचनम्
जोते
जुजुते
जोतिताहे
जोतिष्ये
जोतै
अजोते
जोतेय
जोतिषीय
अजोतिषि
अजोतिष्ये
उत्तम  द्विवचनम्
जोतावहे
जुजुतिवहे
जोतितास्वहे
जोतिष्यावहे
जोतावहै
अजोतावहि
जोतेवहि
जोतिषीवहि
अजोतिष्वहि
अजोतिष्यावहि
उत्तम  बहुवचनम्
जोतामहे
जुजुतिमहे
जोतितास्महे
जोतिष्यामहे
जोतामहै
अजोतामहि
जोतेमहि
जोतिषीमहि
अजोतिष्महि
अजोतिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अजोतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अजोतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अजोतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्