जुत् - जुतृँ भासणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
जोतते
पुस्तयते
चेतयते
प्रथम पुरुषः  द्विवचनम्
जोतेते
पुस्तयेते
चेतयेते
प्रथम पुरुषः  बहुवचनम्
जोतन्ते
पुस्तयन्ते
चेतयन्ते
मध्यम पुरुषः  एकवचनम्
जोतसे
पुस्तयसे
चेतयसे
मध्यम पुरुषः  द्विवचनम्
जोतेथे
पुस्तयेथे
चेतयेथे
मध्यम पुरुषः  बहुवचनम्
जोतध्वे
पुस्तयध्वे
चेतयध्वे
उत्तम पुरुषः  एकवचनम्
जोते
पुस्तये
चेतये
उत्तम पुरुषः  द्विवचनम्
जोतावहे
पुस्तयावहे
चेतयावहे
उत्तम पुरुषः  बहुवचनम्
जोतामहे
पुस्तयामहे
चेतयामहे
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
जोतन्ते
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
जोतध्वे
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
जोतावहे
उत्तम पुरुषः  बहुवचनम्
जोतामहे