जम् - जमुँ - अदने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
जमति
जम्यते
जजाम
जेमे
जमिता
जमिता
जमिष्यति
जमिष्यते
जमतात् / जमताद् / जमतु
जम्यताम्
अजमत् / अजमद्
अजम्यत
जमेत् / जमेद्
जम्येत
जम्यात् / जम्याद्
जमिषीष्ट
अजमीत् / अजमीद्
अजमि
अजमिष्यत् / अजमिष्यद्
अजमिष्यत
प्रथम  द्विवचनम्
जमतः
जम्येते
जेमतुः
जेमाते
जमितारौ
जमितारौ
जमिष्यतः
जमिष्येते
जमताम्
जम्येताम्
अजमताम्
अजम्येताम्
जमेताम्
जम्येयाताम्
जम्यास्ताम्
जमिषीयास्ताम्
अजमिष्टाम्
अजमिषाताम्
अजमिष्यताम्
अजमिष्येताम्
प्रथम  बहुवचनम्
जमन्ति
जम्यन्ते
जेमुः
जेमिरे
जमितारः
जमितारः
जमिष्यन्ति
जमिष्यन्ते
जमन्तु
जम्यन्ताम्
अजमन्
अजम्यन्त
जमेयुः
जम्येरन्
जम्यासुः
जमिषीरन्
अजमिषुः
अजमिषत
अजमिष्यन्
अजमिष्यन्त
मध्यम  एकवचनम्
जमसि
जम्यसे
जेमिथ
जेमिषे
जमितासि
जमितासे
जमिष्यसि
जमिष्यसे
जमतात् / जमताद् / जम
जम्यस्व
अजमः
अजम्यथाः
जमेः
जम्येथाः
जम्याः
जमिषीष्ठाः
अजमीः
अजमिष्ठाः
अजमिष्यः
अजमिष्यथाः
मध्यम  द्विवचनम्
जमथः
जम्येथे
जेमथुः
जेमाथे
जमितास्थः
जमितासाथे
जमिष्यथः
जमिष्येथे
जमतम्
जम्येथाम्
अजमतम्
अजम्येथाम्
जमेतम्
जम्येयाथाम्
जम्यास्तम्
जमिषीयास्थाम्
अजमिष्टम्
अजमिषाथाम्
अजमिष्यतम्
अजमिष्येथाम्
मध्यम  बहुवचनम्
जमथ
जम्यध्वे
जेम
जेमिध्वे
जमितास्थ
जमिताध्वे
जमिष्यथ
जमिष्यध्वे
जमत
जम्यध्वम्
अजमत
अजम्यध्वम्
जमेत
जम्येध्वम्
जम्यास्त
जमिषीध्वम्
अजमिष्ट
अजमिढ्वम्
अजमिष्यत
अजमिष्यध्वम्
उत्तम  एकवचनम्
जमामि
जम्ये
जजम / जजाम
जेमे
जमितास्मि
जमिताहे
जमिष्यामि
जमिष्ये
जमानि
जम्यै
अजमम्
अजम्ये
जमेयम्
जम्येय
जम्यासम्
जमिषीय
अजमिषम्
अजमिषि
अजमिष्यम्
अजमिष्ये
उत्तम  द्विवचनम्
जमावः
जम्यावहे
जेमिव
जेमिवहे
जमितास्वः
जमितास्वहे
जमिष्यावः
जमिष्यावहे
जमाव
जम्यावहै
अजमाव
अजम्यावहि
जमेव
जम्येवहि
जम्यास्व
जमिषीवहि
अजमिष्व
अजमिष्वहि
अजमिष्याव
अजमिष्यावहि
उत्तम  बहुवचनम्
जमामः
जम्यामहे
जेमिम
जेमिमहे
जमितास्मः
जमितास्महे
जमिष्यामः
जमिष्यामहे
जमाम
जम्यामहै
अजमाम
अजम्यामहि
जमेम
जम्येमहि
जम्यास्म
जमिषीमहि
अजमिष्म
अजमिष्महि
अजमिष्याम
अजमिष्यामहि
प्रथम पुरुषः  एकवचनम्
जमतात् / जमताद् / जमतु
अजमीत् / अजमीद्
अजमिष्यत् / अजमिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
जमतात् / जमताद् / जम
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्