जक्ष् - जक्षँ - भक्ष्यहसनयोः अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
जक्षिति
जजक्ष
जक्षिता
जक्षिष्यति
जक्षितात् / जक्षिताद् / जक्षितु
अजक्षत् / अजक्षद् / अजक्षीत् / अजक्षीद्
जक्ष्यात् / जक्ष्याद्
जक्ष्यात् / जक्ष्याद्
अजक्षीत् / अजक्षीद्
अजक्षिष्यत् / अजक्षिष्यद्
प्रथम  द्विवचनम्
जक्षितः
जजक्षतुः
जक्षितारौ
जक्षिष्यतः
जक्षिताम्
अजक्षिताम्
जक्ष्याताम्
जक्ष्यास्ताम्
अजक्षिष्टाम्
अजक्षिष्यताम्
प्रथम  बहुवचनम्
जक्षति
जजक्षुः
जक्षितारः
जक्षिष्यन्ति
जक्षतु
अजक्षुः
जक्ष्युः
जक्ष्यासुः
अजक्षिषुः
अजक्षिष्यन्
मध्यम  एकवचनम्
जक्षिषि
जजक्षिथ
जक्षितासि
जक्षिष्यसि
जक्षितात् / जक्षिताद् / जक्षिहि
अजक्षः / अजक्षीः
जक्ष्याः
जक्ष्याः
अजक्षीः
अजक्षिष्यः
मध्यम  द्विवचनम्
जक्षिथः
जजक्षथुः
जक्षितास्थः
जक्षिष्यथः
जक्षितम्
अजक्षितम्
जक्ष्यातम्
जक्ष्यास्तम्
अजक्षिष्टम्
अजक्षिष्यतम्
मध्यम  बहुवचनम्
जक्षिथ
जजक्ष
जक्षितास्थ
जक्षिष्यथ
जक्षित
अजक्षित
जक्ष्यात
जक्ष्यास्त
अजक्षिष्ट
अजक्षिष्यत
उत्तम  एकवचनम्
जक्षिमि
जजक्ष
जक्षितास्मि
जक्षिष्यामि
जक्षाणि
अजक्षम्
जक्ष्याम्
जक्ष्यासम्
अजक्षिषम्
अजक्षिष्यम्
उत्तम  द्विवचनम्
जक्षिवः
जजक्षिव
जक्षितास्वः
जक्षिष्यावः
जक्षाव
अजक्षिव
जक्ष्याव
जक्ष्यास्व
अजक्षिष्व
अजक्षिष्याव
उत्तम  बहुवचनम्
जक्षिमः
जजक्षिम
जक्षितास्मः
जक्षिष्यामः
जक्षाम
अजक्षिम
जक्ष्याम
जक्ष्यास्म
अजक्षिष्म
अजक्षिष्याम
प्रथम पुरुषः  एकवचनम्
जक्षितात् / जक्षिताद् / जक्षितु
अजक्षत् / अजक्षद् / अजक्षीत् / अजक्षीद्
जक्ष्यात् / जक्ष्याद्
जक्ष्यात् / जक्ष्याद्
अजक्षीत् / अजक्षीद्
अजक्षिष्यत् / अजक्षिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
जक्षितात् / जक्षिताद् / जक्षिहि
अजक्षः / अजक्षीः
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्