च्युत् - च्युतिँर् - आसेचने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
च्योतेत् / च्योतेद्
च्युत्येत
च्योतयेत् / च्योतयेद्
च्योतयेत
च्योत्येत
चुच्युतिषेत् / चुच्युतिषेद् / चुच्योतिषेत् / चुच्योतिषेद्
चुच्युतिष्येत / चुच्योतिष्येत
चोच्युत्येत
चोच्युत्येत
चोच्युत्यात् / चोच्युत्याद्
चोच्युत्येत
प्रथम  द्विवचनम्
च्योतेताम्
च्युत्येयाताम्
च्योतयेताम्
च्योतयेयाताम्
च्योत्येयाताम्
चुच्युतिषेताम् / चुच्योतिषेताम्
चुच्युतिष्येयाताम् / चुच्योतिष्येयाताम्
चोच्युत्येयाताम्
चोच्युत्येयाताम्
चोच्युत्याताम्
चोच्युत्येयाताम्
प्रथम  बहुवचनम्
च्योतेयुः
च्युत्येरन्
च्योतयेयुः
च्योतयेरन्
च्योत्येरन्
चुच्युतिषेयुः / चुच्योतिषेयुः
चुच्युतिष्येरन् / चुच्योतिष्येरन्
चोच्युत्येरन्
चोच्युत्येरन्
चोच्युत्युः
चोच्युत्येरन्
मध्यम  एकवचनम्
च्योतेः
च्युत्येथाः
च्योतयेः
च्योतयेथाः
च्योत्येथाः
चुच्युतिषेः / चुच्योतिषेः
चुच्युतिष्येथाः / चुच्योतिष्येथाः
चोच्युत्येथाः
चोच्युत्येथाः
चोच्युत्याः
चोच्युत्येथाः
मध्यम  द्विवचनम्
च्योतेतम्
च्युत्येयाथाम्
च्योतयेतम्
च्योतयेयाथाम्
च्योत्येयाथाम्
चुच्युतिषेतम् / चुच्योतिषेतम्
चुच्युतिष्येयाथाम् / चुच्योतिष्येयाथाम्
चोच्युत्येयाथाम्
चोच्युत्येयाथाम्
चोच्युत्यातम्
चोच्युत्येयाथाम्
मध्यम  बहुवचनम्
च्योतेत
च्युत्येध्वम्
च्योतयेत
च्योतयेध्वम्
च्योत्येध्वम्
चुच्युतिषेत / चुच्योतिषेत
चुच्युतिष्येध्वम् / चुच्योतिष्येध्वम्
चोच्युत्येध्वम्
चोच्युत्येध्वम्
चोच्युत्यात
चोच्युत्येध्वम्
उत्तम  एकवचनम्
च्योतेयम्
च्युत्येय
च्योतयेयम्
च्योतयेय
च्योत्येय
चुच्युतिषेयम् / चुच्योतिषेयम्
चुच्युतिष्येय / चुच्योतिष्येय
चोच्युत्येय
चोच्युत्येय
चोच्युत्याम्
चोच्युत्येय
उत्तम  द्विवचनम्
च्योतेव
च्युत्येवहि
च्योतयेव
च्योतयेवहि
च्योत्येवहि
चुच्युतिषेव / चुच्योतिषेव
चुच्युतिष्येवहि / चुच्योतिष्येवहि
चोच्युत्येवहि
चोच्युत्येवहि
चोच्युत्याव
चोच्युत्येवहि
उत्तम  बहुवचनम्
च्योतेम
च्युत्येमहि
च्योतयेम
च्योतयेमहि
च्योत्येमहि
चुच्युतिषेम / चुच्योतिषेम
चुच्युतिष्येमहि / चुच्योतिष्येमहि
चोच्युत्येमहि
चोच्युत्येमहि
चोच्युत्याम
चोच्युत्येमहि
प्रथम पुरुषः  एकवचनम्
च्योतेत् / च्योतेद्
चुच्युतिषेत् / चुच्युतिषेद् / चुच्योतिषेत् / चुच्योतिषेद्
चुच्युतिष्येत / चुच्योतिष्येत
चोच्युत्यात् / चोच्युत्याद्
प्रथमा  द्विवचनम्
चुच्युतिषेताम् / चुच्योतिषेताम्
चुच्युतिष्येयाताम् / चुच्योतिष्येयाताम्
प्रथमा  बहुवचनम्
चुच्युतिषेयुः / चुच्योतिषेयुः
चुच्युतिष्येरन् / चुच्योतिष्येरन्
मध्यम पुरुषः  एकवचनम्
चुच्युतिषेः / चुच्योतिषेः
चुच्युतिष्येथाः / चुच्योतिष्येथाः
मध्यम पुरुषः  द्विवचनम्
चुच्युतिषेतम् / चुच्योतिषेतम्
चुच्युतिष्येयाथाम् / चुच्योतिष्येयाथाम्
मध्यम पुरुषः  बहुवचनम्
चुच्युतिषेत / चुच्योतिषेत
चुच्युतिष्येध्वम् / चुच्योतिष्येध्वम्
उत्तम पुरुषः  एकवचनम्
चुच्युतिषेयम् / चुच्योतिषेयम्
चुच्युतिष्येय / चुच्योतिष्येय
उत्तम पुरुषः  द्विवचनम्
चुच्युतिषेव / चुच्योतिषेव
चुच्युतिष्येवहि / चुच्योतिष्येवहि
उत्तम पुरुषः  बहुवचनम्
चुच्युतिषेम / चुच्योतिषेम
चुच्युतिष्येमहि / चुच्योतिष्येमहि