चेष्ट् - चेष्टँ - चेष्टायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चेष्टते
चेष्ट्यते
चिचेष्टे
चिचेष्टे
चेष्टिता
चेष्टिता
चेष्टिष्यते
चेष्टिष्यते
चेष्टताम्
चेष्ट्यताम्
अचेष्टत
अचेष्ट्यत
चेष्टेत
चेष्ट्येत
चेष्टिषीष्ट
चेष्टिषीष्ट
अचेष्टिष्ट
अचेष्टि
अचेष्टिष्यत
अचेष्टिष्यत
प्रथम  द्विवचनम्
चेष्टेते
चेष्ट्येते
चिचेष्टाते
चिचेष्टाते
चेष्टितारौ
चेष्टितारौ
चेष्टिष्येते
चेष्टिष्येते
चेष्टेताम्
चेष्ट्येताम्
अचेष्टेताम्
अचेष्ट्येताम्
चेष्टेयाताम्
चेष्ट्येयाताम्
चेष्टिषीयास्ताम्
चेष्टिषीयास्ताम्
अचेष्टिषाताम्
अचेष्टिषाताम्
अचेष्टिष्येताम्
अचेष्टिष्येताम्
प्रथम  बहुवचनम्
चेष्टन्ते
चेष्ट्यन्ते
चिचेष्टिरे
चिचेष्टिरे
चेष्टितारः
चेष्टितारः
चेष्टिष्यन्ते
चेष्टिष्यन्ते
चेष्टन्ताम्
चेष्ट्यन्ताम्
अचेष्टन्त
अचेष्ट्यन्त
चेष्टेरन्
चेष्ट्येरन्
चेष्टिषीरन्
चेष्टिषीरन्
अचेष्टिषत
अचेष्टिषत
अचेष्टिष्यन्त
अचेष्टिष्यन्त
मध्यम  एकवचनम्
चेष्टसे
चेष्ट्यसे
चिचेष्टिषे
चिचेष्टिषे
चेष्टितासे
चेष्टितासे
चेष्टिष्यसे
चेष्टिष्यसे
चेष्टस्व
चेष्ट्यस्व
अचेष्टथाः
अचेष्ट्यथाः
चेष्टेथाः
चेष्ट्येथाः
चेष्टिषीष्ठाः
चेष्टिषीष्ठाः
अचेष्टिष्ठाः
अचेष्टिष्ठाः
अचेष्टिष्यथाः
अचेष्टिष्यथाः
मध्यम  द्विवचनम्
चेष्टेथे
चेष्ट्येथे
चिचेष्टाथे
चिचेष्टाथे
चेष्टितासाथे
चेष्टितासाथे
चेष्टिष्येथे
चेष्टिष्येथे
चेष्टेथाम्
चेष्ट्येथाम्
अचेष्टेथाम्
अचेष्ट्येथाम्
चेष्टेयाथाम्
चेष्ट्येयाथाम्
चेष्टिषीयास्थाम्
चेष्टिषीयास्थाम्
अचेष्टिषाथाम्
अचेष्टिषाथाम्
अचेष्टिष्येथाम्
अचेष्टिष्येथाम्
मध्यम  बहुवचनम्
चेष्टध्वे
चेष्ट्यध्वे
चिचेष्टिध्वे
चिचेष्टिध्वे
चेष्टिताध्वे
चेष्टिताध्वे
चेष्टिष्यध्वे
चेष्टिष्यध्वे
चेष्टध्वम्
चेष्ट्यध्वम्
अचेष्टध्वम्
अचेष्ट्यध्वम्
चेष्टेध्वम्
चेष्ट्येध्वम्
चेष्टिषीध्वम्
चेष्टिषीध्वम्
अचेष्टिढ्वम्
अचेष्टिढ्वम्
अचेष्टिष्यध्वम्
अचेष्टिष्यध्वम्
उत्तम  एकवचनम्
चेष्टे
चेष्ट्ये
चिचेष्टे
चिचेष्टे
चेष्टिताहे
चेष्टिताहे
चेष्टिष्ये
चेष्टिष्ये
चेष्टै
चेष्ट्यै
अचेष्टे
अचेष्ट्ये
चेष्टेय
चेष्ट्येय
चेष्टिषीय
चेष्टिषीय
अचेष्टिषि
अचेष्टिषि
अचेष्टिष्ये
अचेष्टिष्ये
उत्तम  द्विवचनम्
चेष्टावहे
चेष्ट्यावहे
चिचेष्टिवहे
चिचेष्टिवहे
चेष्टितास्वहे
चेष्टितास्वहे
चेष्टिष्यावहे
चेष्टिष्यावहे
चेष्टावहै
चेष्ट्यावहै
अचेष्टावहि
अचेष्ट्यावहि
चेष्टेवहि
चेष्ट्येवहि
चेष्टिषीवहि
चेष्टिषीवहि
अचेष्टिष्वहि
अचेष्टिष्वहि
अचेष्टिष्यावहि
अचेष्टिष्यावहि
उत्तम  बहुवचनम्
चेष्टामहे
चेष्ट्यामहे
चिचेष्टिमहे
चिचेष्टिमहे
चेष्टितास्महे
चेष्टितास्महे
चेष्टिष्यामहे
चेष्टिष्यामहे
चेष्टामहै
चेष्ट्यामहै
अचेष्टामहि
अचेष्ट्यामहि
चेष्टेमहि
चेष्ट्येमहि
चेष्टिषीमहि
चेष्टिषीमहि
अचेष्टिष्महि
अचेष्टिष्महि
अचेष्टिष्यामहि
अचेष्टिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अचेष्टिष्येताम्
अचेष्टिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अचेष्टिष्येथाम्
अचेष्टिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अचेष्टिष्यध्वम्
अचेष्टिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्