चेल् - चेलृँ - चलने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चेलति
चेल्यते
चिचेल
चिचेले
चेलिता
चेलिता
चेलिष्यति
चेलिष्यते
चेलतात् / चेलताद् / चेलतु
चेल्यताम्
अचेलत् / अचेलद्
अचेल्यत
चेलेत् / चेलेद्
चेल्येत
चेल्यात् / चेल्याद्
चेलिषीष्ट
अचेलीत् / अचेलीद्
अचेलि
अचेलिष्यत् / अचेलिष्यद्
अचेलिष्यत
प्रथम  द्विवचनम्
चेलतः
चेल्येते
चिचेलतुः
चिचेलाते
चेलितारौ
चेलितारौ
चेलिष्यतः
चेलिष्येते
चेलताम्
चेल्येताम्
अचेलताम्
अचेल्येताम्
चेलेताम्
चेल्येयाताम्
चेल्यास्ताम्
चेलिषीयास्ताम्
अचेलिष्टाम्
अचेलिषाताम्
अचेलिष्यताम्
अचेलिष्येताम्
प्रथम  बहुवचनम्
चेलन्ति
चेल्यन्ते
चिचेलुः
चिचेलिरे
चेलितारः
चेलितारः
चेलिष्यन्ति
चेलिष्यन्ते
चेलन्तु
चेल्यन्ताम्
अचेलन्
अचेल्यन्त
चेलेयुः
चेल्येरन्
चेल्यासुः
चेलिषीरन्
अचेलिषुः
अचेलिषत
अचेलिष्यन्
अचेलिष्यन्त
मध्यम  एकवचनम्
चेलसि
चेल्यसे
चिचेलिथ
चिचेलिषे
चेलितासि
चेलितासे
चेलिष्यसि
चेलिष्यसे
चेलतात् / चेलताद् / चेल
चेल्यस्व
अचेलः
अचेल्यथाः
चेलेः
चेल्येथाः
चेल्याः
चेलिषीष्ठाः
अचेलीः
अचेलिष्ठाः
अचेलिष्यः
अचेलिष्यथाः
मध्यम  द्विवचनम्
चेलथः
चेल्येथे
चिचेलथुः
चिचेलाथे
चेलितास्थः
चेलितासाथे
चेलिष्यथः
चेलिष्येथे
चेलतम्
चेल्येथाम्
अचेलतम्
अचेल्येथाम्
चेलेतम्
चेल्येयाथाम्
चेल्यास्तम्
चेलिषीयास्थाम्
अचेलिष्टम्
अचेलिषाथाम्
अचेलिष्यतम्
अचेलिष्येथाम्
मध्यम  बहुवचनम्
चेलथ
चेल्यध्वे
चिचेल
चिचेलिढ्वे / चिचेलिध्वे
चेलितास्थ
चेलिताध्वे
चेलिष्यथ
चेलिष्यध्वे
चेलत
चेल्यध्वम्
अचेलत
अचेल्यध्वम्
चेलेत
चेल्येध्वम्
चेल्यास्त
चेलिषीढ्वम् / चेलिषीध्वम्
अचेलिष्ट
अचेलिढ्वम् / अचेलिध्वम्
अचेलिष्यत
अचेलिष्यध्वम्
उत्तम  एकवचनम्
चेलामि
चेल्ये
चिचेल
चिचेले
चेलितास्मि
चेलिताहे
चेलिष्यामि
चेलिष्ये
चेलानि
चेल्यै
अचेलम्
अचेल्ये
चेलेयम्
चेल्येय
चेल्यासम्
चेलिषीय
अचेलिषम्
अचेलिषि
अचेलिष्यम्
अचेलिष्ये
उत्तम  द्विवचनम्
चेलावः
चेल्यावहे
चिचेलिव
चिचेलिवहे
चेलितास्वः
चेलितास्वहे
चेलिष्यावः
चेलिष्यावहे
चेलाव
चेल्यावहै
अचेलाव
अचेल्यावहि
चेलेव
चेल्येवहि
चेल्यास्व
चेलिषीवहि
अचेलिष्व
अचेलिष्वहि
अचेलिष्याव
अचेलिष्यावहि
उत्तम  बहुवचनम्
चेलामः
चेल्यामहे
चिचेलिम
चिचेलिमहे
चेलितास्मः
चेलितास्महे
चेलिष्यामः
चेलिष्यामहे
चेलाम
चेल्यामहै
अचेलाम
अचेल्यामहि
चेलेम
चेल्येमहि
चेल्यास्म
चेलिषीमहि
अचेलिष्म
अचेलिष्महि
अचेलिष्याम
अचेलिष्यामहि
प्रथम पुरुषः  एकवचनम्
चेलतात् / चेलताद् / चेलतु
अचेलत् / अचेलद्
चेल्यात् / चेल्याद्
अचेलीत् / अचेलीद्
अचेलिष्यत् / अचेलिष्यद्
प्रथमा  द्विवचनम्
अचेलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
चेलतात् / चेलताद् / चेल
मध्यम पुरुषः  द्विवचनम्
अचेलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चिचेलिढ्वे / चिचेलिध्वे
चेलिषीढ्वम् / चेलिषीध्वम्
अचेलिढ्वम् / अचेलिध्वम्
अचेलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्