चुर् - चुरँ - स्तेये चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लङ् लकारः


 
प्रथम  एकवचनम्
अचोरयत् / अचोरयद्
अचोरयत
अचोर्यत
अचोरयत् / अचोरयद्
अचोरयत
अचोर्यत
अचुचोरयिषत् / अचुचोरयिषद्
अचुचोरयिषत
अचुचोरयिष्यत
प्रथम  द्विवचनम्
अचोरयताम्
अचोरयेताम्
अचोर्येताम्
अचोरयताम्
अचोरयेताम्
अचोर्येताम्
अचुचोरयिषताम्
अचुचोरयिषेताम्
अचुचोरयिष्येताम्
प्रथम  बहुवचनम्
अचोरयन्
अचोरयन्त
अचोर्यन्त
अचोरयन्
अचोरयन्त
अचोर्यन्त
अचुचोरयिषन्
अचुचोरयिषन्त
अचुचोरयिष्यन्त
मध्यम  एकवचनम्
अचोरयः
अचोरयथाः
अचोर्यथाः
अचोरयः
अचोरयथाः
अचोर्यथाः
अचुचोरयिषः
अचुचोरयिषथाः
अचुचोरयिष्यथाः
मध्यम  द्विवचनम्
अचोरयतम्
अचोरयेथाम्
अचोर्येथाम्
अचोरयतम्
अचोरयेथाम्
अचोर्येथाम्
अचुचोरयिषतम्
अचुचोरयिषेथाम्
अचुचोरयिष्येथाम्
मध्यम  बहुवचनम्
अचोरयत
अचोरयध्वम्
अचोर्यध्वम्
अचोरयत
अचोरयध्वम्
अचोर्यध्वम्
अचुचोरयिषत
अचुचोरयिषध्वम्
अचुचोरयिष्यध्वम्
उत्तम  एकवचनम्
अचोरयम्
अचोरये
अचोर्ये
अचोरयम्
अचोरये
अचोर्ये
अचुचोरयिषम्
अचुचोरयिषे
अचुचोरयिष्ये
उत्तम  द्विवचनम्
अचोरयाव
अचोरयावहि
अचोर्यावहि
अचोरयाव
अचोरयावहि
अचोर्यावहि
अचुचोरयिषाव
अचुचोरयिषावहि
अचुचोरयिष्यावहि
उत्तम  बहुवचनम्
अचोरयाम
अचोरयामहि
अचोर्यामहि
अचोरयाम
अचोरयामहि
अचोर्यामहि
अचुचोरयिषाम
अचुचोरयिषामहि
अचुचोरयिष्यामहि
प्रथम पुरुषः  एकवचनम्
अचोरयत् / अचोरयद्
अचुचोरयिषत् / अचुचोरयिषद्
प्रथमा  द्विवचनम्
अचुचोरयिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अचुचोरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अचुचोरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अचुचोरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अचुचोरयिष्यामहि