चुट्ट् - चुट्टँ - अल्पीभावे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
चुट्टयति
चुट्टयते
चुट्ट्यते
चुट्टयाञ्चकार / चुट्टयांचकार / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूवे / चुट्टयांबभूवे / चुट्टयामाहे
चुट्टयिता
चुट्टयिता
चुट्टिता / चुट्टयिता
चुट्टयिष्यति
चुट्टयिष्यते
चुट्टिष्यते / चुट्टयिष्यते
चुट्टयतात् / चुट्टयताद् / चुट्टयतु
चुट्टयताम्
चुट्ट्यताम्
अचुट्टयत् / अचुट्टयद्
अचुट्टयत
अचुट्ट्यत
चुट्टयेत् / चुट्टयेद्
चुट्टयेत
चुट्ट्येत
चुट्ट्यात् / चुट्ट्याद्
चुट्टयिषीष्ट
चुट्टिषीष्ट / चुट्टयिषीष्ट
अचुचुट्टत् / अचुचुट्टद्
अचुचुट्टत
अचुट्टि
अचुट्टयिष्यत् / अचुट्टयिष्यद्
अचुट्टयिष्यत
अचुट्टिष्यत / अचुट्टयिष्यत
प्रथम  द्विवचनम्
चुट्टयतः
चुट्टयेते
चुट्ट्येते
चुट्टयाञ्चक्रतुः / चुट्टयांचक्रतुः / चुट्टयाम्बभूवतुः / चुट्टयांबभूवतुः / चुट्टयामासतुः
चुट्टयाञ्चक्राते / चुट्टयांचक्राते / चुट्टयाम्बभूवतुः / चुट्टयांबभूवतुः / चुट्टयामासतुः
चुट्टयाञ्चक्राते / चुट्टयांचक्राते / चुट्टयाम्बभूवाते / चुट्टयांबभूवाते / चुट्टयामासाते
चुट्टयितारौ
चुट्टयितारौ
चुट्टितारौ / चुट्टयितारौ
चुट्टयिष्यतः
चुट्टयिष्येते
चुट्टिष्येते / चुट्टयिष्येते
चुट्टयताम्
चुट्टयेताम्
चुट्ट्येताम्
अचुट्टयताम्
अचुट्टयेताम्
अचुट्ट्येताम्
चुट्टयेताम्
चुट्टयेयाताम्
चुट्ट्येयाताम्
चुट्ट्यास्ताम्
चुट्टयिषीयास्ताम्
चुट्टिषीयास्ताम् / चुट्टयिषीयास्ताम्
अचुचुट्टताम्
अचुचुट्टेताम्
अचुट्टिषाताम् / अचुट्टयिषाताम्
अचुट्टयिष्यताम्
अचुट्टयिष्येताम्
अचुट्टिष्येताम् / अचुट्टयिष्येताम्
प्रथम  बहुवचनम्
चुट्टयन्ति
चुट्टयन्ते
चुट्ट्यन्ते
चुट्टयाञ्चक्रुः / चुट्टयांचक्रुः / चुट्टयाम्बभूवुः / चुट्टयांबभूवुः / चुट्टयामासुः
चुट्टयाञ्चक्रिरे / चुट्टयांचक्रिरे / चुट्टयाम्बभूवुः / चुट्टयांबभूवुः / चुट्टयामासुः
चुट्टयाञ्चक्रिरे / चुट्टयांचक्रिरे / चुट्टयाम्बभूविरे / चुट्टयांबभूविरे / चुट्टयामासिरे
चुट्टयितारः
चुट्टयितारः
चुट्टितारः / चुट्टयितारः
चुट्टयिष्यन्ति
चुट्टयिष्यन्ते
चुट्टिष्यन्ते / चुट्टयिष्यन्ते
चुट्टयन्तु
चुट्टयन्ताम्
चुट्ट्यन्ताम्
अचुट्टयन्
अचुट्टयन्त
अचुट्ट्यन्त
चुट्टयेयुः
चुट्टयेरन्
चुट्ट्येरन्
चुट्ट्यासुः
चुट्टयिषीरन्
चुट्टिषीरन् / चुट्टयिषीरन्
अचुचुट्टन्
अचुचुट्टन्त
अचुट्टिषत / अचुट्टयिषत
अचुट्टयिष्यन्
अचुट्टयिष्यन्त
अचुट्टिष्यन्त / अचुट्टयिष्यन्त
मध्यम  एकवचनम्
चुट्टयसि
चुट्टयसे
चुट्ट्यसे
चुट्टयाञ्चकर्थ / चुट्टयांचकर्थ / चुट्टयाम्बभूविथ / चुट्टयांबभूविथ / चुट्टयामासिथ
चुट्टयाञ्चकृषे / चुट्टयांचकृषे / चुट्टयाम्बभूविथ / चुट्टयांबभूविथ / चुट्टयामासिथ
चुट्टयाञ्चकृषे / चुट्टयांचकृषे / चुट्टयाम्बभूविषे / चुट्टयांबभूविषे / चुट्टयामासिषे
चुट्टयितासि
चुट्टयितासे
चुट्टितासे / चुट्टयितासे
चुट्टयिष्यसि
चुट्टयिष्यसे
चुट्टिष्यसे / चुट्टयिष्यसे
चुट्टयतात् / चुट्टयताद् / चुट्टय
चुट्टयस्व
चुट्ट्यस्व
अचुट्टयः
अचुट्टयथाः
अचुट्ट्यथाः
चुट्टयेः
चुट्टयेथाः
चुट्ट्येथाः
चुट्ट्याः
चुट्टयिषीष्ठाः
चुट्टिषीष्ठाः / चुट्टयिषीष्ठाः
अचुचुट्टः
अचुचुट्टथाः
अचुट्टिष्ठाः / अचुट्टयिष्ठाः
अचुट्टयिष्यः
अचुट्टयिष्यथाः
अचुट्टिष्यथाः / अचुट्टयिष्यथाः
मध्यम  द्विवचनम्
चुट्टयथः
चुट्टयेथे
चुट्ट्येथे
चुट्टयाञ्चक्रथुः / चुट्टयांचक्रथुः / चुट्टयाम्बभूवथुः / चुट्टयांबभूवथुः / चुट्टयामासथुः
चुट्टयाञ्चक्राथे / चुट्टयांचक्राथे / चुट्टयाम्बभूवथुः / चुट्टयांबभूवथुः / चुट्टयामासथुः
चुट्टयाञ्चक्राथे / चुट्टयांचक्राथे / चुट्टयाम्बभूवाथे / चुट्टयांबभूवाथे / चुट्टयामासाथे
चुट्टयितास्थः
चुट्टयितासाथे
चुट्टितासाथे / चुट्टयितासाथे
चुट्टयिष्यथः
चुट्टयिष्येथे
चुट्टिष्येथे / चुट्टयिष्येथे
चुट्टयतम्
चुट्टयेथाम्
चुट्ट्येथाम्
अचुट्टयतम्
अचुट्टयेथाम्
अचुट्ट्येथाम्
चुट्टयेतम्
चुट्टयेयाथाम्
चुट्ट्येयाथाम्
चुट्ट्यास्तम्
चुट्टयिषीयास्थाम्
चुट्टिषीयास्थाम् / चुट्टयिषीयास्थाम्
अचुचुट्टतम्
अचुचुट्टेथाम्
अचुट्टिषाथाम् / अचुट्टयिषाथाम्
अचुट्टयिष्यतम्
अचुट्टयिष्येथाम्
अचुट्टिष्येथाम् / अचुट्टयिष्येथाम्
मध्यम  बहुवचनम्
चुट्टयथ
चुट्टयध्वे
चुट्ट्यध्वे
चुट्टयाञ्चक्र / चुट्टयांचक्र / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चकृढ्वे / चुट्टयांचकृढ्वे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चकृढ्वे / चुट्टयांचकृढ्वे / चुट्टयाम्बभूविध्वे / चुट्टयांबभूविध्वे / चुट्टयाम्बभूविढ्वे / चुट्टयांबभूविढ्वे / चुट्टयामासिध्वे
चुट्टयितास्थ
चुट्टयिताध्वे
चुट्टिताध्वे / चुट्टयिताध्वे
चुट्टयिष्यथ
चुट्टयिष्यध्वे
चुट्टिष्यध्वे / चुट्टयिष्यध्वे
चुट्टयत
चुट्टयध्वम्
चुट्ट्यध्वम्
अचुट्टयत
अचुट्टयध्वम्
अचुट्ट्यध्वम्
चुट्टयेत
चुट्टयेध्वम्
चुट्ट्येध्वम्
चुट्ट्यास्त
चुट्टयिषीढ्वम् / चुट्टयिषीध्वम्
चुट्टिषीध्वम् / चुट्टयिषीढ्वम् / चुट्टयिषीध्वम्
अचुचुट्टत
अचुचुट्टध्वम्
अचुट्टिढ्वम् / अचुट्टयिढ्वम् / अचुट्टयिध्वम्
अचुट्टयिष्यत
अचुट्टयिष्यध्वम्
अचुट्टिष्यध्वम् / अचुट्टयिष्यध्वम्
उत्तम  एकवचनम्
चुट्टयामि
चुट्टये
चुट्ट्ये
चुट्टयाञ्चकर / चुट्टयांचकर / चुट्टयाञ्चकार / चुट्टयांचकार / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूवे / चुट्टयांबभूवे / चुट्टयामाहे
चुट्टयितास्मि
चुट्टयिताहे
चुट्टिताहे / चुट्टयिताहे
चुट्टयिष्यामि
चुट्टयिष्ये
चुट्टिष्ये / चुट्टयिष्ये
चुट्टयानि
चुट्टयै
चुट्ट्यै
अचुट्टयम्
अचुट्टये
अचुट्ट्ये
चुट्टयेयम्
चुट्टयेय
चुट्ट्येय
चुट्ट्यासम्
चुट्टयिषीय
चुट्टिषीय / चुट्टयिषीय
अचुचुट्टम्
अचुचुट्टे
अचुट्टिषि / अचुट्टयिषि
अचुट्टयिष्यम्
अचुट्टयिष्ये
अचुट्टिष्ये / अचुट्टयिष्ये
उत्तम  द्विवचनम्
चुट्टयावः
चुट्टयावहे
चुट्ट्यावहे
चुट्टयाञ्चकृव / चुट्टयांचकृव / चुट्टयाम्बभूविव / चुट्टयांबभूविव / चुट्टयामासिव
चुट्टयाञ्चकृवहे / चुट्टयांचकृवहे / चुट्टयाम्बभूविव / चुट्टयांबभूविव / चुट्टयामासिव
चुट्टयाञ्चकृवहे / चुट्टयांचकृवहे / चुट्टयाम्बभूविवहे / चुट्टयांबभूविवहे / चुट्टयामासिवहे
चुट्टयितास्वः
चुट्टयितास्वहे
चुट्टितास्वहे / चुट्टयितास्वहे
चुट्टयिष्यावः
चुट्टयिष्यावहे
चुट्टिष्यावहे / चुट्टयिष्यावहे
चुट्टयाव
चुट्टयावहै
चुट्ट्यावहै
अचुट्टयाव
अचुट्टयावहि
अचुट्ट्यावहि
चुट्टयेव
चुट्टयेवहि
चुट्ट्येवहि
चुट्ट्यास्व
चुट्टयिषीवहि
चुट्टिषीवहि / चुट्टयिषीवहि
अचुचुट्टाव
अचुचुट्टावहि
अचुट्टिष्वहि / अचुट्टयिष्वहि
अचुट्टयिष्याव
अचुट्टयिष्यावहि
अचुट्टिष्यावहि / अचुट्टयिष्यावहि
उत्तम  बहुवचनम्
चुट्टयामः
चुट्टयामहे
चुट्ट्यामहे
चुट्टयाञ्चकृम / चुट्टयांचकृम / चुट्टयाम्बभूविम / चुट्टयांबभूविम / चुट्टयामासिम
चुट्टयाञ्चकृमहे / चुट्टयांचकृमहे / चुट्टयाम्बभूविम / चुट्टयांबभूविम / चुट्टयामासिम
चुट्टयाञ्चकृमहे / चुट्टयांचकृमहे / चुट्टयाम्बभूविमहे / चुट्टयांबभूविमहे / चुट्टयामासिमहे
चुट्टयितास्मः
चुट्टयितास्महे
चुट्टितास्महे / चुट्टयितास्महे
चुट्टयिष्यामः
चुट्टयिष्यामहे
चुट्टिष्यामहे / चुट्टयिष्यामहे
चुट्टयाम
चुट्टयामहै
चुट्ट्यामहै
अचुट्टयाम
अचुट्टयामहि
अचुट्ट्यामहि
चुट्टयेम
चुट्टयेमहि
चुट्ट्येमहि
चुट्ट्यास्म
चुट्टयिषीमहि
चुट्टिषीमहि / चुट्टयिषीमहि
अचुचुट्टाम
अचुचुट्टामहि
अचुट्टिष्महि / अचुट्टयिष्महि
अचुट्टयिष्याम
अचुट्टयिष्यामहि
अचुट्टिष्यामहि / अचुट्टयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
चुट्टयाञ्चकार / चुट्टयांचकार / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूवे / चुट्टयांबभूवे / चुट्टयामाहे
चुट्टिता / चुट्टयिता
चुट्टिष्यते / चुट्टयिष्यते
चुट्टयतात् / चुट्टयताद् / चुट्टयतु
अचुट्टयत् / अचुट्टयद्
चुट्टयेत् / चुट्टयेद्
चुट्ट्यात् / चुट्ट्याद्
चुट्टिषीष्ट / चुट्टयिषीष्ट
अचुचुट्टत् / अचुचुट्टद्
अचुट्टयिष्यत् / अचुट्टयिष्यद्
अचुट्टिष्यत / अचुट्टयिष्यत
प्रथमा  द्विवचनम्
चुट्टयाञ्चक्रतुः / चुट्टयांचक्रतुः / चुट्टयाम्बभूवतुः / चुट्टयांबभूवतुः / चुट्टयामासतुः
चुट्टयाञ्चक्राते / चुट्टयांचक्राते / चुट्टयाम्बभूवतुः / चुट्टयांबभूवतुः / चुट्टयामासतुः
चुट्टयाञ्चक्राते / चुट्टयांचक्राते / चुट्टयाम्बभूवाते / चुट्टयांबभूवाते / चुट्टयामासाते
चुट्टितारौ / चुट्टयितारौ
चुट्टिष्येते / चुट्टयिष्येते
चुट्टिषीयास्ताम् / चुट्टयिषीयास्ताम्
अचुट्टिषाताम् / अचुट्टयिषाताम्
अचुट्टयिष्यताम्
अचुट्टयिष्येताम्
अचुट्टिष्येताम् / अचुट्टयिष्येताम्
प्रथमा  बहुवचनम्
चुट्टयाञ्चक्रुः / चुट्टयांचक्रुः / चुट्टयाम्बभूवुः / चुट्टयांबभूवुः / चुट्टयामासुः
चुट्टयाञ्चक्रिरे / चुट्टयांचक्रिरे / चुट्टयाम्बभूवुः / चुट्टयांबभूवुः / चुट्टयामासुः
चुट्टयाञ्चक्रिरे / चुट्टयांचक्रिरे / चुट्टयाम्बभूविरे / चुट्टयांबभूविरे / चुट्टयामासिरे
चुट्टितारः / चुट्टयितारः
चुट्टिष्यन्ते / चुट्टयिष्यन्ते
चुट्टिषीरन् / चुट्टयिषीरन्
अचुट्टिषत / अचुट्टयिषत
अचुट्टिष्यन्त / अचुट्टयिष्यन्त
मध्यम पुरुषः  एकवचनम्
चुट्टयाञ्चकर्थ / चुट्टयांचकर्थ / चुट्टयाम्बभूविथ / चुट्टयांबभूविथ / चुट्टयामासिथ
चुट्टयाञ्चकृषे / चुट्टयांचकृषे / चुट्टयाम्बभूविथ / चुट्टयांबभूविथ / चुट्टयामासिथ
चुट्टयाञ्चकृषे / चुट्टयांचकृषे / चुट्टयाम्बभूविषे / चुट्टयांबभूविषे / चुट्टयामासिषे
चुट्टितासे / चुट्टयितासे
चुट्टिष्यसे / चुट्टयिष्यसे
चुट्टयतात् / चुट्टयताद् / चुट्टय
चुट्टिषीष्ठाः / चुट्टयिषीष्ठाः
अचुट्टिष्ठाः / अचुट्टयिष्ठाः
अचुट्टिष्यथाः / अचुट्टयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
चुट्टयाञ्चक्रथुः / चुट्टयांचक्रथुः / चुट्टयाम्बभूवथुः / चुट्टयांबभूवथुः / चुट्टयामासथुः
चुट्टयाञ्चक्राथे / चुट्टयांचक्राथे / चुट्टयाम्बभूवथुः / चुट्टयांबभूवथुः / चुट्टयामासथुः
चुट्टयाञ्चक्राथे / चुट्टयांचक्राथे / चुट्टयाम्बभूवाथे / चुट्टयांबभूवाथे / चुट्टयामासाथे
चुट्टितासाथे / चुट्टयितासाथे
चुट्टिष्येथे / चुट्टयिष्येथे
चुट्टिषीयास्थाम् / चुट्टयिषीयास्थाम्
अचुट्टिषाथाम् / अचुट्टयिषाथाम्
अचुट्टयिष्येथाम्
अचुट्टिष्येथाम् / अचुट्टयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चुट्टयाञ्चक्र / चुट्टयांचक्र / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चकृढ्वे / चुट्टयांचकृढ्वे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चकृढ्वे / चुट्टयांचकृढ्वे / चुट्टयाम्बभूविध्वे / चुट्टयांबभूविध्वे / चुट्टयाम्बभूविढ्वे / चुट्टयांबभूविढ्वे / चुट्टयामासिध्वे
चुट्टिताध्वे / चुट्टयिताध्वे
चुट्टिष्यध्वे / चुट्टयिष्यध्वे
चुट्टयिषीढ्वम् / चुट्टयिषीध्वम्
चुट्टिषीध्वम् / चुट्टयिषीढ्वम् / चुट्टयिषीध्वम्
अचुट्टिढ्वम् / अचुट्टयिढ्वम् / अचुट्टयिध्वम्
अचुट्टयिष्यध्वम्
अचुट्टिष्यध्वम् / अचुट्टयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चुट्टयाञ्चकर / चुट्टयांचकर / चुट्टयाञ्चकार / चुट्टयांचकार / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूवे / चुट्टयांबभूवे / चुट्टयामाहे
चुट्टिताहे / चुट्टयिताहे
चुट्टिष्ये / चुट्टयिष्ये
चुट्टिषीय / चुट्टयिषीय
अचुट्टिषि / अचुट्टयिषि
अचुट्टिष्ये / अचुट्टयिष्ये
उत्तम पुरुषः  द्विवचनम्
चुट्टयाञ्चकृव / चुट्टयांचकृव / चुट्टयाम्बभूविव / चुट्टयांबभूविव / चुट्टयामासिव
चुट्टयाञ्चकृवहे / चुट्टयांचकृवहे / चुट्टयाम्बभूविव / चुट्टयांबभूविव / चुट्टयामासिव
चुट्टयाञ्चकृवहे / चुट्टयांचकृवहे / चुट्टयाम्बभूविवहे / चुट्टयांबभूविवहे / चुट्टयामासिवहे
चुट्टितास्वहे / चुट्टयितास्वहे
चुट्टिष्यावहे / चुट्टयिष्यावहे
चुट्टिषीवहि / चुट्टयिषीवहि
अचुट्टिष्वहि / अचुट्टयिष्वहि
अचुट्टयिष्यावहि
अचुट्टिष्यावहि / अचुट्टयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
चुट्टयाञ्चकृम / चुट्टयांचकृम / चुट्टयाम्बभूविम / चुट्टयांबभूविम / चुट्टयामासिम
चुट्टयाञ्चकृमहे / चुट्टयांचकृमहे / चुट्टयाम्बभूविम / चुट्टयांबभूविम / चुट्टयामासिम
चुट्टयाञ्चकृमहे / चुट्टयांचकृमहे / चुट्टयाम्बभूविमहे / चुट्टयांबभूविमहे / चुट्टयामासिमहे
चुट्टितास्महे / चुट्टयितास्महे
चुट्टिष्यामहे / चुट्टयिष्यामहे
चुट्टिषीमहि / चुट्टयिषीमहि
अचुट्टिष्महि / अचुट्टयिष्महि
अचुट्टयिष्यामहि
अचुट्टिष्यामहि / अचुट्टयिष्यामहि