चुक्क् - चुक्कँ - व्यथने चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लृङ् लकारः


 
प्रथम  एकवचनम्
अचुक्कयिष्यत् / अचुक्कयिष्यद्
अचुक्कयिष्यत
अचुक्किष्यत / अचुक्कयिष्यत
अचुक्कयिष्यत् / अचुक्कयिष्यद्
अचुक्कयिष्यत
अचुक्किष्यत / अचुक्कयिष्यत
अचुचुक्कयिषिष्यत् / अचुचुक्कयिषिष्यद्
अचुचुक्कयिषिष्यत
अचुचुक्कयिषिष्यत
प्रथम  द्विवचनम्
अचुक्कयिष्यताम्
अचुक्कयिष्येताम्
अचुक्किष्येताम् / अचुक्कयिष्येताम्
अचुक्कयिष्यताम्
अचुक्कयिष्येताम्
अचुक्किष्येताम् / अचुक्कयिष्येताम्
अचुचुक्कयिषिष्यताम्
अचुचुक्कयिषिष्येताम्
अचुचुक्कयिषिष्येताम्
प्रथम  बहुवचनम्
अचुक्कयिष्यन्
अचुक्कयिष्यन्त
अचुक्किष्यन्त / अचुक्कयिष्यन्त
अचुक्कयिष्यन्
अचुक्कयिष्यन्त
अचुक्किष्यन्त / अचुक्कयिष्यन्त
अचुचुक्कयिषिष्यन्
अचुचुक्कयिषिष्यन्त
अचुचुक्कयिषिष्यन्त
मध्यम  एकवचनम्
अचुक्कयिष्यः
अचुक्कयिष्यथाः
अचुक्किष्यथाः / अचुक्कयिष्यथाः
अचुक्कयिष्यः
अचुक्कयिष्यथाः
अचुक्किष्यथाः / अचुक्कयिष्यथाः
अचुचुक्कयिषिष्यः
अचुचुक्कयिषिष्यथाः
अचुचुक्कयिषिष्यथाः
मध्यम  द्विवचनम्
अचुक्कयिष्यतम्
अचुक्कयिष्येथाम्
अचुक्किष्येथाम् / अचुक्कयिष्येथाम्
अचुक्कयिष्यतम्
अचुक्कयिष्येथाम्
अचुक्किष्येथाम् / अचुक्कयिष्येथाम्
अचुचुक्कयिषिष्यतम्
अचुचुक्कयिषिष्येथाम्
अचुचुक्कयिषिष्येथाम्
मध्यम  बहुवचनम्
अचुक्कयिष्यत
अचुक्कयिष्यध्वम्
अचुक्किष्यध्वम् / अचुक्कयिष्यध्वम्
अचुक्कयिष्यत
अचुक्कयिष्यध्वम्
अचुक्किष्यध्वम् / अचुक्कयिष्यध्वम्
अचुचुक्कयिषिष्यत
अचुचुक्कयिषिष्यध्वम्
अचुचुक्कयिषिष्यध्वम्
उत्तम  एकवचनम्
अचुक्कयिष्यम्
अचुक्कयिष्ये
अचुक्किष्ये / अचुक्कयिष्ये
अचुक्कयिष्यम्
अचुक्कयिष्ये
अचुक्किष्ये / अचुक्कयिष्ये
अचुचुक्कयिषिष्यम्
अचुचुक्कयिषिष्ये
अचुचुक्कयिषिष्ये
उत्तम  द्विवचनम्
अचुक्कयिष्याव
अचुक्कयिष्यावहि
अचुक्किष्यावहि / अचुक्कयिष्यावहि
अचुक्कयिष्याव
अचुक्कयिष्यावहि
अचुक्किष्यावहि / अचुक्कयिष्यावहि
अचुचुक्कयिषिष्याव
अचुचुक्कयिषिष्यावहि
अचुचुक्कयिषिष्यावहि
उत्तम  बहुवचनम्
अचुक्कयिष्याम
अचुक्कयिष्यामहि
अचुक्किष्यामहि / अचुक्कयिष्यामहि
अचुक्कयिष्याम
अचुक्कयिष्यामहि
अचुक्किष्यामहि / अचुक्कयिष्यामहि
अचुचुक्कयिषिष्याम
अचुचुक्कयिषिष्यामहि
अचुचुक्कयिषिष्यामहि
प्रथम पुरुषः  एकवचनम्
अचुक्कयिष्यत् / अचुक्कयिष्यद्
अचुक्किष्यत / अचुक्कयिष्यत
अचुक्कयिष्यत् / अचुक्कयिष्यद्
अचुक्किष्यत / अचुक्कयिष्यत
अचुचुक्कयिषिष्यत् / अचुचुक्कयिषिष्यद्
प्रथमा  द्विवचनम्
अचुक्कयिष्यताम्
अचुक्कयिष्येताम्
अचुक्किष्येताम् / अचुक्कयिष्येताम्
अचुक्किष्येताम् / अचुक्कयिष्येताम्
अचुचुक्कयिषिष्यताम्
अचुचुक्कयिषिष्येताम्
अचुचुक्कयिषिष्येताम्
प्रथमा  बहुवचनम्
अचुक्किष्यन्त / अचुक्कयिष्यन्त
अचुक्किष्यन्त / अचुक्कयिष्यन्त
अचुचुक्कयिषिष्यन्
अचुचुक्कयिषिष्यन्त
अचुचुक्कयिषिष्यन्त
मध्यम पुरुषः  एकवचनम्
अचुक्किष्यथाः / अचुक्कयिष्यथाः
अचुक्किष्यथाः / अचुक्कयिष्यथाः
अचुचुक्कयिषिष्यथाः
अचुचुक्कयिषिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अचुक्कयिष्येथाम्
अचुक्किष्येथाम् / अचुक्कयिष्येथाम्
अचुक्किष्येथाम् / अचुक्कयिष्येथाम्
अचुचुक्कयिषिष्यतम्
अचुचुक्कयिषिष्येथाम्
अचुचुक्कयिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अचुक्कयिष्यध्वम्
अचुक्किष्यध्वम् / अचुक्कयिष्यध्वम्
अचुक्किष्यध्वम् / अचुक्कयिष्यध्वम्
अचुचुक्कयिषिष्यध्वम्
अचुचुक्कयिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अचुक्किष्ये / अचुक्कयिष्ये
अचुक्किष्ये / अचुक्कयिष्ये
अचुचुक्कयिषिष्यम्
उत्तम पुरुषः  द्विवचनम्
अचुक्कयिष्यावहि
अचुक्किष्यावहि / अचुक्कयिष्यावहि
अचुक्किष्यावहि / अचुक्कयिष्यावहि
अचुचुक्कयिषिष्याव
अचुचुक्कयिषिष्यावहि
अचुचुक्कयिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अचुक्कयिष्यामहि
अचुक्किष्यामहि / अचुक्कयिष्यामहि
अचुक्किष्यामहि / अचुक्कयिष्यामहि
अचुचुक्कयिषिष्याम
अचुचुक्कयिषिष्यामहि
अचुचुक्कयिषिष्यामहि