चि - चिञ् - चयने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
चपयति / चययति
चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयिता / चययिता
चपयिष्यति / चययिष्यति
चपयतात् / चपयताद् / चपयतु / चययतात् / चययताद् / चययतु
अचपयत् / अचपयद् / अचययत् / अचययद्
चपयेत् / चपयेद् / चययेत् / चययेद्
चप्यात् / चप्याद् / चय्यात् / चय्याद्
अचीचपत् / अचीचपद् / अचीचयत् / अचीचयद्
अचपयिष्यत् / अचपयिष्यद् / अचययिष्यत् / अचययिष्यद्
प्रथम  द्विवचनम्
चपयतः / चययतः
चपयाञ्चक्रतुः / चपयांचक्रतुः / चपयाम्बभूवतुः / चपयांबभूवतुः / चपयामासतुः / चययाञ्चक्रतुः / चययांचक्रतुः / चययाम्बभूवतुः / चययांबभूवतुः / चययामासतुः
चपयितारौ / चययितारौ
चपयिष्यतः / चययिष्यतः
चपयताम् / चययताम्
अचपयताम् / अचययताम्
चपयेताम् / चययेताम्
चप्यास्ताम् / चय्यास्ताम्
अचीचपताम् / अचीचयताम्
अचपयिष्यताम् / अचययिष्यताम्
प्रथम  बहुवचनम्
चपयन्ति / चययन्ति
चपयाञ्चक्रुः / चपयांचक्रुः / चपयाम्बभूवुः / चपयांबभूवुः / चपयामासुः / चययाञ्चक्रुः / चययांचक्रुः / चययाम्बभूवुः / चययांबभूवुः / चययामासुः
चपयितारः / चययितारः
चपयिष्यन्ति / चययिष्यन्ति
चपयन्तु / चययन्तु
अचपयन् / अचययन्
चपयेयुः / चययेयुः
चप्यासुः / चय्यासुः
अचीचपन् / अचीचयन्
अचपयिष्यन् / अचययिष्यन्
मध्यम  एकवचनम्
चपयसि / चययसि
चपयाञ्चकर्थ / चपयांचकर्थ / चपयाम्बभूविथ / चपयांबभूविथ / चपयामासिथ / चययाञ्चकर्थ / चययांचकर्थ / चययाम्बभूविथ / चययांबभूविथ / चययामासिथ
चपयितासि / चययितासि
चपयिष्यसि / चययिष्यसि
चपयतात् / चपयताद् / चपय / चययतात् / चययताद् / चयय
अचपयः / अचययः
चपयेः / चययेः
चप्याः / चय्याः
अचीचपः / अचीचयः
अचपयिष्यः / अचययिष्यः
मध्यम  द्विवचनम्
चपयथः / चययथः
चपयाञ्चक्रथुः / चपयांचक्रथुः / चपयाम्बभूवथुः / चपयांबभूवथुः / चपयामासथुः / चययाञ्चक्रथुः / चययांचक्रथुः / चययाम्बभूवथुः / चययांबभूवथुः / चययामासथुः
चपयितास्थः / चययितास्थः
चपयिष्यथः / चययिष्यथः
चपयतम् / चययतम्
अचपयतम् / अचययतम्
चपयेतम् / चययेतम्
चप्यास्तम् / चय्यास्तम्
अचीचपतम् / अचीचयतम्
अचपयिष्यतम् / अचययिष्यतम्
मध्यम  बहुवचनम्
चपयथ / चययथ
चपयाञ्चक्र / चपयांचक्र / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्र / चययांचक्र / चययाम्बभूव / चययांबभूव / चययामास
चपयितास्थ / चययितास्थ
चपयिष्यथ / चययिष्यथ
चपयत / चययत
अचपयत / अचययत
चपयेत / चययेत
चप्यास्त / चय्यास्त
अचीचपत / अचीचयत
अचपयिष्यत / अचययिष्यत
उत्तम  एकवचनम्
चपयामि / चययामि
चपयाञ्चकर / चपयांचकर / चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकर / चययांचकर / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयितास्मि / चययितास्मि
चपयिष्यामि / चययिष्यामि
चपयानि / चययानि
अचपयम् / अचययम्
चपयेयम् / चययेयम्
चप्यासम् / चय्यासम्
अचीचपम् / अचीचयम्
अचपयिष्यम् / अचययिष्यम्
उत्तम  द्विवचनम्
चपयावः / चययावः
चपयाञ्चकृव / चपयांचकृव / चपयाम्बभूविव / चपयांबभूविव / चपयामासिव / चययाञ्चकृव / चययांचकृव / चययाम्बभूविव / चययांबभूविव / चययामासिव
चपयितास्वः / चययितास्वः
चपयिष्यावः / चययिष्यावः
चपयाव / चययाव
अचपयाव / अचययाव
चपयेव / चययेव
चप्यास्व / चय्यास्व
अचीचपाव / अचीचयाव
अचपयिष्याव / अचययिष्याव
उत्तम  बहुवचनम्
चपयामः / चययामः
चपयाञ्चकृम / चपयांचकृम / चपयाम्बभूविम / चपयांबभूविम / चपयामासिम / चययाञ्चकृम / चययांचकृम / चययाम्बभूविम / चययांबभूविम / चययामासिम
चपयितास्मः / चययितास्मः
चपयिष्यामः / चययिष्यामः
चपयाम / चययाम
अचपयाम / अचययाम
चपयेम / चययेम
चप्यास्म / चय्यास्म
अचीचपाम / अचीचयाम
अचपयिष्याम / अचययिष्याम
प्रथम पुरुषः  एकवचनम्
चपयति / चययति
चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयिता / चययिता
चपयिष्यति / चययिष्यति
चपयतात् / चपयताद् / चपयतु / चययतात् / चययताद् / चययतु
अचपयत् / अचपयद् / अचययत् / अचययद्
चपयेत् / चपयेद् / चययेत् / चययेद्
चप्यात् / चप्याद् / चय्यात् / चय्याद्
अचीचपत् / अचीचपद् / अचीचयत् / अचीचयद्
अचपयिष्यत् / अचपयिष्यद् / अचययिष्यत् / अचययिष्यद्
प्रथमा  द्विवचनम्
चपयतः / चययतः
चपयाञ्चक्रतुः / चपयांचक्रतुः / चपयाम्बभूवतुः / चपयांबभूवतुः / चपयामासतुः / चययाञ्चक्रतुः / चययांचक्रतुः / चययाम्बभूवतुः / चययांबभूवतुः / चययामासतुः
चपयितारौ / चययितारौ
चपयिष्यतः / चययिष्यतः
चपयताम् / चययताम्
अचपयताम् / अचययताम्
चपयेताम् / चययेताम्
चप्यास्ताम् / चय्यास्ताम्
अचीचपताम् / अचीचयताम्
अचपयिष्यताम् / अचययिष्यताम्
प्रथमा  बहुवचनम्
चपयन्ति / चययन्ति
चपयाञ्चक्रुः / चपयांचक्रुः / चपयाम्बभूवुः / चपयांबभूवुः / चपयामासुः / चययाञ्चक्रुः / चययांचक्रुः / चययाम्बभूवुः / चययांबभूवुः / चययामासुः
चपयितारः / चययितारः
चपयिष्यन्ति / चययिष्यन्ति
चपयन्तु / चययन्तु
अचपयन् / अचययन्
चपयेयुः / चययेयुः
चप्यासुः / चय्यासुः
अचीचपन् / अचीचयन्
अचपयिष्यन् / अचययिष्यन्
मध्यम पुरुषः  एकवचनम्
चपयसि / चययसि
चपयाञ्चकर्थ / चपयांचकर्थ / चपयाम्बभूविथ / चपयांबभूविथ / चपयामासिथ / चययाञ्चकर्थ / चययांचकर्थ / चययाम्बभूविथ / चययांबभूविथ / चययामासिथ
चपयितासि / चययितासि
चपयिष्यसि / चययिष्यसि
चपयतात् / चपयताद् / चपय / चययतात् / चययताद् / चयय
अचपयः / अचययः
अचीचपः / अचीचयः
अचपयिष्यः / अचययिष्यः
मध्यम पुरुषः  द्विवचनम्
चपयथः / चययथः
चपयाञ्चक्रथुः / चपयांचक्रथुः / चपयाम्बभूवथुः / चपयांबभूवथुः / चपयामासथुः / चययाञ्चक्रथुः / चययांचक्रथुः / चययाम्बभूवथुः / चययांबभूवथुः / चययामासथुः
चपयितास्थः / चययितास्थः
चपयिष्यथः / चययिष्यथः
चपयतम् / चययतम्
अचपयतम् / अचययतम्
चपयेतम् / चययेतम्
चप्यास्तम् / चय्यास्तम्
अचीचपतम् / अचीचयतम्
अचपयिष्यतम् / अचययिष्यतम्
मध्यम पुरुषः  बहुवचनम्
चपयाञ्चक्र / चपयांचक्र / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्र / चययांचक्र / चययाम्बभूव / चययांबभूव / चययामास
चपयितास्थ / चययितास्थ
चपयिष्यथ / चययिष्यथ
अचपयत / अचययत
चप्यास्त / चय्यास्त
अचीचपत / अचीचयत
अचपयिष्यत / अचययिष्यत
उत्तम पुरुषः  एकवचनम्
चपयामि / चययामि
चपयाञ्चकर / चपयांचकर / चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकर / चययांचकर / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयितास्मि / चययितास्मि
चपयिष्यामि / चययिष्यामि
चपयानि / चययानि
अचपयम् / अचययम्
चपयेयम् / चययेयम्
चप्यासम् / चय्यासम्
अचीचपम् / अचीचयम्
अचपयिष्यम् / अचययिष्यम्
उत्तम पुरुषः  द्विवचनम्
चपयावः / चययावः
चपयाञ्चकृव / चपयांचकृव / चपयाम्बभूविव / चपयांबभूविव / चपयामासिव / चययाञ्चकृव / चययांचकृव / चययाम्बभूविव / चययांबभूविव / चययामासिव
चपयितास्वः / चययितास्वः
चपयिष्यावः / चययिष्यावः
अचपयाव / अचययाव
चप्यास्व / चय्यास्व
अचीचपाव / अचीचयाव
अचपयिष्याव / अचययिष्याव
उत्तम पुरुषः  बहुवचनम्
चपयामः / चययामः
चपयाञ्चकृम / चपयांचकृम / चपयाम्बभूविम / चपयांबभूविम / चपयामासिम / चययाञ्चकृम / चययांचकृम / चययाम्बभूविम / चययांबभूविम / चययामासिम
चपयितास्मः / चययितास्मः
चपयिष्यामः / चययिष्यामः
अचपयाम / अचययाम
चप्यास्म / चय्यास्म
अचीचपाम / अचीचयाम
अचपयिष्याम / अचययिष्याम