चि - चिञ् चयने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
चपयेत् / चपयेद् / चययेत् / चययेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
प्रथम पुरुषः  द्विवचनम्
चपयेताम् / चययेताम्
जयेताम्
चिकियाताम्
क्षिणुयाताम्
प्रथम पुरुषः  बहुवचनम्
चपयेयुः / चययेयुः
जयेयुः
चिकियुः
क्षिणुयुः
मध्यम पुरुषः  एकवचनम्
चपयेः / चययेः
जयेः
चिकियाः
क्षिणुयाः
मध्यम पुरुषः  द्विवचनम्
चपयेतम् / चययेतम्
जयेतम्
चिकियातम्
क्षिणुयातम्
मध्यम पुरुषः  बहुवचनम्
चपयेत / चययेत
जयेत
चिकियात
क्षिणुयात
उत्तम पुरुषः  एकवचनम्
चपयेयम् / चययेयम्
जयेयम्
चिकियाम्
क्षिणुयाम्
उत्तम पुरुषः  द्विवचनम्
चपयेव / चययेव
जयेव
चिकियाव
क्षिणुयाव
उत्तम पुरुषः  बहुवचनम्
चपयेम / चययेम
जयेम
चिकियाम
क्षिणुयाम
प्रथम पुरुषः  एकवचनम्
चपयेत् / चपयेद् / चययेत् / चययेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
प्रथम पुरुषः  द्विवचनम्
चपयेताम् / चययेताम्
जयेताम्
चिकियाताम्
प्रथम पुरुषः  बहुवचनम्
चपयेयुः / चययेयुः
जयेयुः
चिकियुः
मध्यम पुरुषः  एकवचनम्
चपयेः / चययेः
जयेः
चिकियाः
मध्यम पुरुषः  द्विवचनम्
चपयेतम् / चययेतम्
जयेतम्
चिकियातम्
मध्यम पुरुषः  बहुवचनम्
चपयेत / चययेत
जयेत
चिकियात
उत्तम पुरुषः  एकवचनम्
चपयेयम् / चययेयम्
जयेयम्
चिकियाम्
उत्तम पुरुषः  द्विवचनम्
चपयेव / चययेव
जयेव
चिकियाव
उत्तम पुरुषः  बहुवचनम्
चपयेम / चययेम
जयेम
चिकियाम