चिल् - चिलँ - वसने तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चिलति
चिल्यते
चिचेल
चिचिले
चेलिता
चेलिता
चेलिष्यति
चेलिष्यते
चिलतात् / चिलताद् / चिलतु
चिल्यताम्
अचिलत् / अचिलद्
अचिल्यत
चिलेत् / चिलेद्
चिल्येत
चिल्यात् / चिल्याद्
चेलिषीष्ट
अचेलीत् / अचेलीद्
अचेलि
अचेलिष्यत् / अचेलिष्यद्
अचेलिष्यत
प्रथम  द्विवचनम्
चिलतः
चिल्येते
चिचिलतुः
चिचिलाते
चेलितारौ
चेलितारौ
चेलिष्यतः
चेलिष्येते
चिलताम्
चिल्येताम्
अचिलताम्
अचिल्येताम्
चिलेताम्
चिल्येयाताम्
चिल्यास्ताम्
चेलिषीयास्ताम्
अचेलिष्टाम्
अचेलिषाताम्
अचेलिष्यताम्
अचेलिष्येताम्
प्रथम  बहुवचनम्
चिलन्ति
चिल्यन्ते
चिचिलुः
चिचिलिरे
चेलितारः
चेलितारः
चेलिष्यन्ति
चेलिष्यन्ते
चिलन्तु
चिल्यन्ताम्
अचिलन्
अचिल्यन्त
चिलेयुः
चिल्येरन्
चिल्यासुः
चेलिषीरन्
अचेलिषुः
अचेलिषत
अचेलिष्यन्
अचेलिष्यन्त
मध्यम  एकवचनम्
चिलसि
चिल्यसे
चिचेलिथ
चिचिलिषे
चेलितासि
चेलितासे
चेलिष्यसि
चेलिष्यसे
चिलतात् / चिलताद् / चिल
चिल्यस्व
अचिलः
अचिल्यथाः
चिलेः
चिल्येथाः
चिल्याः
चेलिषीष्ठाः
अचेलीः
अचेलिष्ठाः
अचेलिष्यः
अचेलिष्यथाः
मध्यम  द्विवचनम्
चिलथः
चिल्येथे
चिचिलथुः
चिचिलाथे
चेलितास्थः
चेलितासाथे
चेलिष्यथः
चेलिष्येथे
चिलतम्
चिल्येथाम्
अचिलतम्
अचिल्येथाम्
चिलेतम्
चिल्येयाथाम्
चिल्यास्तम्
चेलिषीयास्थाम्
अचेलिष्टम्
अचेलिषाथाम्
अचेलिष्यतम्
अचेलिष्येथाम्
मध्यम  बहुवचनम्
चिलथ
चिल्यध्वे
चिचिल
चिचिलिढ्वे / चिचिलिध्वे
चेलितास्थ
चेलिताध्वे
चेलिष्यथ
चेलिष्यध्वे
चिलत
चिल्यध्वम्
अचिलत
अचिल्यध्वम्
चिलेत
चिल्येध्वम्
चिल्यास्त
चेलिषीढ्वम् / चेलिषीध्वम्
अचेलिष्ट
अचेलिढ्वम् / अचेलिध्वम्
अचेलिष्यत
अचेलिष्यध्वम्
उत्तम  एकवचनम्
चिलामि
चिल्ये
चिचेल
चिचिले
चेलितास्मि
चेलिताहे
चेलिष्यामि
चेलिष्ये
चिलानि
चिल्यै
अचिलम्
अचिल्ये
चिलेयम्
चिल्येय
चिल्यासम्
चेलिषीय
अचेलिषम्
अचेलिषि
अचेलिष्यम्
अचेलिष्ये
उत्तम  द्विवचनम्
चिलावः
चिल्यावहे
चिचिलिव
चिचिलिवहे
चेलितास्वः
चेलितास्वहे
चेलिष्यावः
चेलिष्यावहे
चिलाव
चिल्यावहै
अचिलाव
अचिल्यावहि
चिलेव
चिल्येवहि
चिल्यास्व
चेलिषीवहि
अचेलिष्व
अचेलिष्वहि
अचेलिष्याव
अचेलिष्यावहि
उत्तम  बहुवचनम्
चिलामः
चिल्यामहे
चिचिलिम
चिचिलिमहे
चेलितास्मः
चेलितास्महे
चेलिष्यामः
चेलिष्यामहे
चिलाम
चिल्यामहै
अचिलाम
अचिल्यामहि
चिलेम
चिल्येमहि
चिल्यास्म
चेलिषीमहि
अचेलिष्म
अचेलिष्महि
अचेलिष्याम
अचेलिष्यामहि
प्रथम पुरुषः  एकवचनम्
चिलतात् / चिलताद् / चिलतु
अचिलत् / अचिलद्
चिल्यात् / चिल्याद्
अचेलीत् / अचेलीद्
अचेलिष्यत् / अचेलिष्यद्
प्रथमा  द्विवचनम्
अचेलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
चिलतात् / चिलताद् / चिल
मध्यम पुरुषः  द्विवचनम्
अचेलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चिचिलिढ्वे / चिचिलिध्वे
चेलिषीढ्वम् / चेलिषीध्वम्
अचेलिढ्वम् / अचेलिध्वम्
अचेलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्