चित् - चितीँ - सञ्ज्ञाने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
अचेतिष्यत् / अचेतिष्यद्
अचेतिष्यत
अचेतयिष्यत् / अचेतयिष्यद्
अचेतयिष्यत
अचेतिष्यत / अचेतयिष्यत
अचिचितिषिष्यत् / अचिचितिषिष्यद् / अचिचेतिषिष्यत् / अचिचेतिषिष्यद्
अचिचितिषिष्यत / अचिचेतिषिष्यत
अचेचितिष्यत
अचेचितिष्यत
अचेचेतिष्यत् / अचेचेतिष्यद्
अचेचेतिष्यत
प्रथम  द्विवचनम्
अचेतिष्यताम्
अचेतिष्येताम्
अचेतयिष्यताम्
अचेतयिष्येताम्
अचेतिष्येताम् / अचेतयिष्येताम्
अचिचितिषिष्यताम् / अचिचेतिषिष्यताम्
अचिचितिषिष्येताम् / अचिचेतिषिष्येताम्
अचेचितिष्येताम्
अचेचितिष्येताम्
अचेचेतिष्यताम्
अचेचेतिष्येताम्
प्रथम  बहुवचनम्
अचेतिष्यन्
अचेतिष्यन्त
अचेतयिष्यन्
अचेतयिष्यन्त
अचेतिष्यन्त / अचेतयिष्यन्त
अचिचितिषिष्यन् / अचिचेतिषिष्यन्
अचिचितिषिष्यन्त / अचिचेतिषिष्यन्त
अचेचितिष्यन्त
अचेचितिष्यन्त
अचेचेतिष्यन्
अचेचेतिष्यन्त
मध्यम  एकवचनम्
अचेतिष्यः
अचेतिष्यथाः
अचेतयिष्यः
अचेतयिष्यथाः
अचेतिष्यथाः / अचेतयिष्यथाः
अचिचितिषिष्यः / अचिचेतिषिष्यः
अचिचितिषिष्यथाः / अचिचेतिषिष्यथाः
अचेचितिष्यथाः
अचेचितिष्यथाः
अचेचेतिष्यः
अचेचेतिष्यथाः
मध्यम  द्विवचनम्
अचेतिष्यतम्
अचेतिष्येथाम्
अचेतयिष्यतम्
अचेतयिष्येथाम्
अचेतिष्येथाम् / अचेतयिष्येथाम्
अचिचितिषिष्यतम् / अचिचेतिषिष्यतम्
अचिचितिषिष्येथाम् / अचिचेतिषिष्येथाम्
अचेचितिष्येथाम्
अचेचितिष्येथाम्
अचेचेतिष्यतम्
अचेचेतिष्येथाम्
मध्यम  बहुवचनम्
अचेतिष्यत
अचेतिष्यध्वम्
अचेतयिष्यत
अचेतयिष्यध्वम्
अचेतिष्यध्वम् / अचेतयिष्यध्वम्
अचिचितिषिष्यत / अचिचेतिषिष्यत
अचिचितिषिष्यध्वम् / अचिचेतिषिष्यध्वम्
अचेचितिष्यध्वम्
अचेचितिष्यध्वम्
अचेचेतिष्यत
अचेचेतिष्यध्वम्
उत्तम  एकवचनम्
अचेतिष्यम्
अचेतिष्ये
अचेतयिष्यम्
अचेतयिष्ये
अचेतिष्ये / अचेतयिष्ये
अचिचितिषिष्यम् / अचिचेतिषिष्यम्
अचिचितिषिष्ये / अचिचेतिषिष्ये
अचेचितिष्ये
अचेचितिष्ये
अचेचेतिष्यम्
अचेचेतिष्ये
उत्तम  द्विवचनम्
अचेतिष्याव
अचेतिष्यावहि
अचेतयिष्याव
अचेतयिष्यावहि
अचेतिष्यावहि / अचेतयिष्यावहि
अचिचितिषिष्याव / अचिचेतिषिष्याव
अचिचितिषिष्यावहि / अचिचेतिषिष्यावहि
अचेचितिष्यावहि
अचेचितिष्यावहि
अचेचेतिष्याव
अचेचेतिष्यावहि
उत्तम  बहुवचनम्
अचेतिष्याम
अचेतिष्यामहि
अचेतयिष्याम
अचेतयिष्यामहि
अचेतिष्यामहि / अचेतयिष्यामहि
अचिचितिषिष्याम / अचिचेतिषिष्याम
अचिचितिषिष्यामहि / अचिचेतिषिष्यामहि
अचेचितिष्यामहि
अचेचितिष्यामहि
अचेचेतिष्याम
अचेचेतिष्यामहि
प्रथम पुरुषः  एकवचनम्
अचेतिष्यत् / अचेतिष्यद्
अचेतयिष्यत् / अचेतयिष्यद्
अचेतिष्यत / अचेतयिष्यत
अचिचितिषिष्यत् / अचिचितिषिष्यद् / अचिचेतिषिष्यत् / अचिचेतिषिष्यद्
अचिचितिषिष्यत / अचिचेतिषिष्यत
अचेचेतिष्यत् / अचेचेतिष्यद्
प्रथमा  द्विवचनम्
अचेतिष्येताम्
अचेतिष्येताम् / अचेतयिष्येताम्
अचिचितिषिष्यताम् / अचिचेतिषिष्यताम्
अचिचितिषिष्येताम् / अचिचेतिषिष्येताम्
प्रथमा  बहुवचनम्
अचेतिष्यन्त / अचेतयिष्यन्त
अचिचितिषिष्यन् / अचिचेतिषिष्यन्
अचिचितिषिष्यन्त / अचिचेतिषिष्यन्त
मध्यम पुरुषः  एकवचनम्
अचेतिष्यथाः / अचेतयिष्यथाः
अचिचितिषिष्यः / अचिचेतिषिष्यः
अचिचितिषिष्यथाः / अचिचेतिषिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अचेतिष्येथाम्
अचेतिष्येथाम् / अचेतयिष्येथाम्
अचिचितिषिष्यतम् / अचिचेतिषिष्यतम्
अचिचितिषिष्येथाम् / अचिचेतिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अचेतिष्यध्वम्
अचेतिष्यध्वम् / अचेतयिष्यध्वम्
अचिचितिषिष्यत / अचिचेतिषिष्यत
अचिचितिषिष्यध्वम् / अचिचेतिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अचेतिष्ये / अचेतयिष्ये
अचिचितिषिष्यम् / अचिचेतिषिष्यम्
अचिचितिषिष्ये / अचिचेतिषिष्ये
उत्तम पुरुषः  द्विवचनम्
अचेतिष्यावहि / अचेतयिष्यावहि
अचिचितिषिष्याव / अचिचेतिषिष्याव
अचिचितिषिष्यावहि / अचिचेतिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अचेतिष्यामहि / अचेतयिष्यामहि
अचिचितिषिष्याम / अचिचेतिषिष्याम
अचिचितिषिष्यामहि / अचिचेतिषिष्यामहि