कित् - कितँ निवासे रोगापनयने च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
चिकित्सतात् / चिकित्सताद् / चिकित्सतु / केततात् / केतताद् / केततु
कृन्तात् / कृन्त्तात् / कृन्ताद् / कृन्त्ताद् / कृणत्तु
पुस्तयतात् / पुस्तयताद् / पुस्तयतु
प्रथम पुरुषः  द्विवचनम्
चिकित्सताम् / केतताम्
कृन्ताम् / कृन्त्ताम्
पुस्तयताम्
प्रथम पुरुषः  बहुवचनम्
चिकित्सन्तु / केतन्तु
कृन्तन्तु
पुस्तयन्तु
मध्यम पुरुषः  एकवचनम्
चिकित्सतात् / चिकित्सताद् / चिकित्स / केततात् / केतताद् / केत
कृन्तात् / कृन्त्तात् / कृन्ताद् / कृन्त्ताद् / कृन्धि / कृन्द्धि
पुस्तयतात् / पुस्तयताद् / पुस्तय
मध्यम पुरुषः  द्विवचनम्
चिकित्सतम् / केततम्
कृन्तम् / कृन्त्तम्
पुस्तयतम्
मध्यम पुरुषः  बहुवचनम्
चिकित्सत / केतत
कृन्त / कृन्त्त
पुस्तयत
उत्तम पुरुषः  एकवचनम्
चिकित्सानि / केतानि
कृणतानि
पुस्तयानि
उत्तम पुरुषः  द्विवचनम्
चिकित्साव / केताव
कृणताव
पुस्तयाव
उत्तम पुरुषः  बहुवचनम्
चिकित्साम / केताम
कृणताम
पुस्तयाम
प्रथम पुरुषः  एकवचनम्
चिकित्सतात् / चिकित्सताद् / चिकित्सतु / केततात् / केतताद् / केततु
कृन्तात् / कृन्त्तात् / कृन्ताद् / कृन्त्ताद् / कृणत्तु
पुस्तयतात् / पुस्तयताद् / पुस्तयतु
प्रथम पुरुषः  द्विवचनम्
चिकित्सताम् / केतताम्
कृन्ताम् / कृन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
चिकित्सन्तु / केतन्तु
कृन्तन्तु
मध्यम पुरुषः  एकवचनम्
चिकित्सतात् / चिकित्सताद् / चिकित्स / केततात् / केतताद् / केत
कृन्तात् / कृन्त्तात् / कृन्ताद् / कृन्त्ताद् / कृन्धि / कृन्द्धि
पुस्तयतात् / पुस्तयताद् / पुस्तय
मध्यम पुरुषः  द्विवचनम्
चिकित्सतम् / केततम्
कृन्तम् / कृन्त्तम्
मध्यम पुरुषः  बहुवचनम्
कृन्त / कृन्त्त
उत्तम पुरुषः  एकवचनम्
चिकित्सानि / केतानि
उत्तम पुरुषः  द्विवचनम्
चिकित्साव / केताव
उत्तम पुरुषः  बहुवचनम्
चिकित्साम / केताम