कित् - कितँ - निवासे रोगापनयने च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
चिकित्सति / केतति
चिकित्स / चिकेत
चिकित्सिता / केतिता
चिकित्सिष्यति / केतिष्यति
चिकित्सतात् / चिकित्सताद् / चिकित्सतु / केततात् / केतताद् / केततु
अचिकित्सत् / अचिकित्सद् / अकेतत् / अकेतद्
चिकित्सेत् / चिकित्सेद् / केतेत् / केतेद्
चिकित्स्यात् / चिकित्स्याद् / कित्यात् / कित्याद्
अचिकित्सीत् / अचिकित्सीद् / अकेतीत् / अकेतीद्
अचिकित्सिष्यत् / अचिकित्सिष्यद् / अकेतिष्यत् / अकेतिष्यद्
प्रथम  द्विवचनम्
चिकित्सतः / केततः
चिकित्सतुः / चिकिततुः
चिकित्सितारौ / केतितारौ
चिकित्सिष्यतः / केतिष्यतः
चिकित्सताम् / केतताम्
अचिकित्सताम् / अकेतताम्
चिकित्सेताम् / केतेताम्
चिकित्स्यास्ताम् / कित्यास्ताम्
अचिकित्सिष्टाम् / अकेतिष्टाम्
अचिकित्सिष्यताम् / अकेतिष्यताम्
प्रथम  बहुवचनम्
चिकित्सन्ति / केतन्ति
चिकित्सुः / चिकितुः
चिकित्सितारः / केतितारः
चिकित्सिष्यन्ति / केतिष्यन्ति
चिकित्सन्तु / केतन्तु
अचिकित्सन् / अकेतन्
चिकित्सेयुः / केतेयुः
चिकित्स्यासुः / कित्यासुः
अचिकित्सिषुः / अकेतिषुः
अचिकित्सिष्यन् / अकेतिष्यन्
मध्यम  एकवचनम्
चिकित्ससि / केतसि
चिकित्सिथ / चिकेतिथ
चिकित्सितासि / केतितासि
चिकित्सिष्यसि / केतिष्यसि
चिकित्सतात् / चिकित्सताद् / चिकित्स / केततात् / केतताद् / केत
अचिकित्सः / अकेतः
चिकित्सेः / केतेः
चिकित्स्याः / कित्याः
अचिकित्सीः / अकेतीः
अचिकित्सिष्यः / अकेतिष्यः
मध्यम  द्विवचनम्
चिकित्सथः / केतथः
चिकित्सथुः / चिकितथुः
चिकित्सितास्थः / केतितास्थः
चिकित्सिष्यथः / केतिष्यथः
चिकित्सतम् / केततम्
अचिकित्सतम् / अकेततम्
चिकित्सेतम् / केतेतम्
चिकित्स्यास्तम् / कित्यास्तम्
अचिकित्सिष्टम् / अकेतिष्टम्
अचिकित्सिष्यतम् / अकेतिष्यतम्
मध्यम  बहुवचनम्
चिकित्सथ / केतथ
चिकित्स / चिकित
चिकित्सितास्थ / केतितास्थ
चिकित्सिष्यथ / केतिष्यथ
चिकित्सत / केतत
अचिकित्सत / अकेतत
चिकित्सेत / केतेत
चिकित्स्यास्त / कित्यास्त
अचिकित्सिष्ट / अकेतिष्ट
अचिकित्सिष्यत / अकेतिष्यत
उत्तम  एकवचनम्
चिकित्सामि / केतामि
चिकित्स / चिकेत
चिकित्सितास्मि / केतितास्मि
चिकित्सिष्यामि / केतिष्यामि
चिकित्सानि / केतानि
अचिकित्सम् / अकेतम्
चिकित्सेयम् / केतेयम्
चिकित्स्यासम् / कित्यासम्
अचिकित्सिषम् / अकेतिषम्
अचिकित्सिष्यम् / अकेतिष्यम्
उत्तम  द्विवचनम्
चिकित्सावः / केतावः
चिकित्सिव / चिकितिव
चिकित्सितास्वः / केतितास्वः
चिकित्सिष्यावः / केतिष्यावः
चिकित्साव / केताव
अचिकित्साव / अकेताव
चिकित्सेव / केतेव
चिकित्स्यास्व / कित्यास्व
अचिकित्सिष्व / अकेतिष्व
अचिकित्सिष्याव / अकेतिष्याव
उत्तम  बहुवचनम्
चिकित्सामः / केतामः
चिकित्सिम / चिकितिम
चिकित्सितास्मः / केतितास्मः
चिकित्सिष्यामः / केतिष्यामः
चिकित्साम / केताम
अचिकित्साम / अकेताम
चिकित्सेम / केतेम
चिकित्स्यास्म / कित्यास्म
अचिकित्सिष्म / अकेतिष्म
अचिकित्सिष्याम / अकेतिष्याम
प्रथम पुरुषः  एकवचनम्
चिकित्सति / केतति
चिकित्स / चिकेत
चिकित्सिता / केतिता
चिकित्सिष्यति / केतिष्यति
चिकित्सतात् / चिकित्सताद् / चिकित्सतु / केततात् / केतताद् / केततु
अचिकित्सत् / अचिकित्सद् / अकेतत् / अकेतद्
चिकित्सेत् / चिकित्सेद् / केतेत् / केतेद्
चिकित्स्यात् / चिकित्स्याद् / कित्यात् / कित्याद्
अचिकित्सीत् / अचिकित्सीद् / अकेतीत् / अकेतीद्
अचिकित्सिष्यत् / अचिकित्सिष्यद् / अकेतिष्यत् / अकेतिष्यद्
प्रथमा  द्विवचनम्
चिकित्सतः / केततः
चिकित्सतुः / चिकिततुः
चिकित्सितारौ / केतितारौ
चिकित्सिष्यतः / केतिष्यतः
चिकित्सताम् / केतताम्
अचिकित्सताम् / अकेतताम्
चिकित्सेताम् / केतेताम्
चिकित्स्यास्ताम् / कित्यास्ताम्
अचिकित्सिष्टाम् / अकेतिष्टाम्
अचिकित्सिष्यताम् / अकेतिष्यताम्
प्रथमा  बहुवचनम्
चिकित्सन्ति / केतन्ति
चिकित्सुः / चिकितुः
चिकित्सितारः / केतितारः
चिकित्सिष्यन्ति / केतिष्यन्ति
चिकित्सन्तु / केतन्तु
अचिकित्सन् / अकेतन्
चिकित्सेयुः / केतेयुः
चिकित्स्यासुः / कित्यासुः
अचिकित्सिषुः / अकेतिषुः
अचिकित्सिष्यन् / अकेतिष्यन्
मध्यम पुरुषः  एकवचनम्
चिकित्ससि / केतसि
चिकित्सिथ / चिकेतिथ
चिकित्सितासि / केतितासि
चिकित्सिष्यसि / केतिष्यसि
चिकित्सतात् / चिकित्सताद् / चिकित्स / केततात् / केतताद् / केत
अचिकित्सः / अकेतः
चिकित्स्याः / कित्याः
अचिकित्सीः / अकेतीः
अचिकित्सिष्यः / अकेतिष्यः
मध्यम पुरुषः  द्विवचनम्
चिकित्सथः / केतथः
चिकित्सथुः / चिकितथुः
चिकित्सितास्थः / केतितास्थः
चिकित्सिष्यथः / केतिष्यथः
चिकित्सतम् / केततम्
अचिकित्सतम् / अकेततम्
चिकित्सेतम् / केतेतम्
चिकित्स्यास्तम् / कित्यास्तम्
अचिकित्सिष्टम् / अकेतिष्टम्
अचिकित्सिष्यतम् / अकेतिष्यतम्
मध्यम पुरुषः  बहुवचनम्
चिकित्सथ / केतथ
चिकित्स / चिकित
चिकित्सितास्थ / केतितास्थ
चिकित्सिष्यथ / केतिष्यथ
चिकित्सत / केतत
अचिकित्सत / अकेतत
चिकित्स्यास्त / कित्यास्त
अचिकित्सिष्ट / अकेतिष्ट
अचिकित्सिष्यत / अकेतिष्यत
उत्तम पुरुषः  एकवचनम्
चिकित्सामि / केतामि
चिकित्स / चिकेत
चिकित्सितास्मि / केतितास्मि
चिकित्सिष्यामि / केतिष्यामि
चिकित्सानि / केतानि
अचिकित्सम् / अकेतम्
चिकित्सेयम् / केतेयम्
चिकित्स्यासम् / कित्यासम्
अचिकित्सिषम् / अकेतिषम्
अचिकित्सिष्यम् / अकेतिष्यम्
उत्तम पुरुषः  द्विवचनम्
चिकित्सावः / केतावः
चिकित्सिव / चिकितिव
चिकित्सितास्वः / केतितास्वः
चिकित्सिष्यावः / केतिष्यावः
चिकित्साव / केताव
अचिकित्साव / अकेताव
चिकित्स्यास्व / कित्यास्व
अचिकित्सिष्व / अकेतिष्व
अचिकित्सिष्याव / अकेतिष्याव
उत्तम पुरुषः  बहुवचनम्
चिकित्सामः / केतामः
चिकित्सिम / चिकितिम
चिकित्सितास्मः / केतितास्मः
चिकित्सिष्यामः / केतिष्यामः
चिकित्साम / केताम
अचिकित्साम / अकेताम
चिकित्स्यास्म / कित्यास्म
अचिकित्सिष्म / अकेतिष्म
अचिकित्सिष्याम / अकेतिष्याम