चि - चिञ् - चयने स्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
चिनोति
चिनुते
चीयते
चिकाय / चिचाय
चिक्ये / चिच्ये
चिक्ये / चिच्ये
चेता
चेता
चायिता / चेता
चेष्यति
चेष्यते
चायिष्यते / चेष्यते
चिनुतात् / चिनुताद् / चिनोतु
चिनुताम्
चीयताम्
अचिनोत् / अचिनोद्
अचिनुत
अचीयत
चिनुयात् / चिनुयाद्
चिन्वीत
चीयेत
चीयात् / चीयाद्
चेषीष्ट
चायिषीष्ट / चेषीष्ट
अचैषीत् / अचैषीद्
अचेष्ट
अचायि
अचेष्यत् / अचेष्यद्
अचेष्यत
अचायिष्यत / अचेष्यत
प्रथम  द्विवचनम्
चिनुतः
चिन्वाते
चीयेते
चिक्यतुः / चिच्यतुः
चिक्याते / चिच्याते
चिक्याते / चिच्याते
चेतारौ
चेतारौ
चायितारौ / चेतारौ
चेष्यतः
चेष्येते
चायिष्येते / चेष्येते
चिनुताम्
चिन्वाताम्
चीयेताम्
अचिनुताम्
अचिन्वाताम्
अचीयेताम्
चिनुयाताम्
चिन्वीयाताम्
चीयेयाताम्
चीयास्ताम्
चेषीयास्ताम्
चायिषीयास्ताम् / चेषीयास्ताम्
अचैष्टाम्
अचेषाताम्
अचायिषाताम् / अचेषाताम्
अचेष्यताम्
अचेष्येताम्
अचायिष्येताम् / अचेष्येताम्
प्रथम  बहुवचनम्
चिन्वन्ति
चिन्वते
चीयन्ते
चिक्युः / चिच्युः
चिक्यिरे / चिच्यिरे
चिक्यिरे / चिच्यिरे
चेतारः
चेतारः
चायितारः / चेतारः
चेष्यन्ति
चेष्यन्ते
चायिष्यन्ते / चेष्यन्ते
चिन्वन्तु
चिन्वताम्
चीयन्ताम्
अचिन्वन्
अचिन्वत
अचीयन्त
चिनुयुः
चिन्वीरन्
चीयेरन्
चीयासुः
चेषीरन्
चायिषीरन् / चेषीरन्
अचैषुः
अचेषत
अचायिषत / अचेषत
अचेष्यन्
अचेष्यन्त
अचायिष्यन्त / अचेष्यन्त
मध्यम  एकवचनम्
चिनोषि
चिनुषे
चीयसे
चिकयिथ / चिचयिथ / चिकेथ / चिचेथ
चिक्यिषे / चिच्यिषे
चिक्यिषे / चिच्यिषे
चेतासि
चेतासे
चायितासे / चेतासे
चेष्यसि
चेष्यसे
चायिष्यसे / चेष्यसे
चिनुतात् / चिनुताद् / चिनु
चिनुष्व
चीयस्व
अचिनोः
अचिनुथाः
अचीयथाः
चिनुयाः
चिन्वीथाः
चीयेथाः
चीयाः
चेषीष्ठाः
चायिषीष्ठाः / चेषीष्ठाः
अचैषीः
अचेष्ठाः
अचायिष्ठाः / अचेष्ठाः
अचेष्यः
अचेष्यथाः
अचायिष्यथाः / अचेष्यथाः
मध्यम  द्विवचनम्
चिनुथः
चिन्वाथे
चीयेथे
चिक्यथुः / चिच्यथुः
चिक्याथे / चिच्याथे
चिक्याथे / चिच्याथे
चेतास्थः
चेतासाथे
चायितासाथे / चेतासाथे
चेष्यथः
चेष्येथे
चायिष्येथे / चेष्येथे
चिनुतम्
चिन्वाथाम्
चीयेथाम्
अचिनुतम्
अचिन्वाथाम्
अचीयेथाम्
चिनुयातम्
चिन्वीयाथाम्
चीयेयाथाम्
चीयास्तम्
चेषीयास्थाम्
चायिषीयास्थाम् / चेषीयास्थाम्
अचैष्टम्
अचेषाथाम्
अचायिषाथाम् / अचेषाथाम्
अचेष्यतम्
अचेष्येथाम्
अचायिष्येथाम् / अचेष्येथाम्
मध्यम  बहुवचनम्
चिनुथ
चिनुध्वे
चीयध्वे
चिक्य / चिच्य
चिक्यिढ्वे / चिक्यिध्वे / चिच्यिढ्वे / चिच्यिध्वे
चिक्यिढ्वे / चिक्यिध्वे / चिच्यिढ्वे / चिच्यिध्वे
चेतास्थ
चेताध्वे
चायिताध्वे / चेताध्वे
चेष्यथ
चेष्यध्वे
चायिष्यध्वे / चेष्यध्वे
चिनुत
चिनुध्वम्
चीयध्वम्
अचिनुत
अचिनुध्वम्
अचीयध्वम्
चिनुयात
चिन्वीध्वम्
चीयेध्वम्
चीयास्त
चेषीढ्वम्
चायिषीढ्वम् / चायिषीध्वम् / चेषीढ्वम्
अचैष्ट
अचेढ्वम्
अचायिढ्वम् / अचायिध्वम् / अचेढ्वम्
अचेष्यत
अचेष्यध्वम्
अचायिष्यध्वम् / अचेष्यध्वम्
उत्तम  एकवचनम्
चिनोमि
चिन्वे
चीये
चिकय / चिचय / चिकाय / चिचाय
चिक्ये / चिच्ये
चिक्ये / चिच्ये
चेतास्मि
चेताहे
चायिताहे / चेताहे
चेष्यामि
चेष्ये
चायिष्ये / चेष्ये
चिनवानि
चिनवै
चीयै
अचिनवम्
अचिन्वि
अचीये
चिनुयाम्
चिन्वीय
चीयेय
चीयासम्
चेषीय
चायिषीय / चेषीय
अचैषम्
अचेषि
अचायिषि / अचेषि
अचेष्यम्
अचेष्ये
अचायिष्ये / अचेष्ये
उत्तम  द्विवचनम्
चिन्वः / चिनुवः
चिन्वहे / चिनुवहे
चीयावहे
चिक्यिव / चिच्यिव
चिक्यिवहे / चिच्यिवहे
चिक्यिवहे / चिच्यिवहे
चेतास्वः
चेतास्वहे
चायितास्वहे / चेतास्वहे
चेष्यावः
चेष्यावहे
चायिष्यावहे / चेष्यावहे
चिनवाव
चिनवावहै
चीयावहै
अचिन्व / अचिनुव
अचिन्वहि / अचिनुवहि
अचीयावहि
चिनुयाव
चिन्वीवहि
चीयेवहि
चीयास्व
चेषीवहि
चायिषीवहि / चेषीवहि
अचैष्व
अचेष्वहि
अचायिष्वहि / अचेष्वहि
अचेष्याव
अचेष्यावहि
अचायिष्यावहि / अचेष्यावहि
उत्तम  बहुवचनम्
चिन्मः / चिनुमः
चिन्महे / चिनुमहे
चीयामहे
चिक्यिम / चिच्यिम
चिक्यिमहे / चिच्यिमहे
चिक्यिमहे / चिच्यिमहे
चेतास्मः
चेतास्महे
चायितास्महे / चेतास्महे
चेष्यामः
चेष्यामहे
चायिष्यामहे / चेष्यामहे
चिनवाम
चिनवामहै
चीयामहै
अचिन्म / अचिनुम
अचिन्महि / अचिनुमहि
अचीयामहि
चिनुयाम
चिन्वीमहि
चीयेमहि
चीयास्म
चेषीमहि
चायिषीमहि / चेषीमहि
अचैष्म
अचेष्महि
अचायिष्महि / अचेष्महि
अचेष्याम
अचेष्यामहि
अचायिष्यामहि / अचेष्यामहि
 
प्रथम पुरुषः  एकवचनम्
चिक्ये / चिच्ये
चिक्ये / चिच्ये
चायिष्यते / चेष्यते
चिनुतात् / चिनुताद् / चिनोतु
अचिनोत् / अचिनोद्
चिनुयात् / चिनुयाद्
चायिषीष्ट / चेषीष्ट
अचैषीत् / अचैषीद्
अचेष्यत् / अचेष्यद्
अचायिष्यत / अचेष्यत
प्रथमा  द्विवचनम्
चिक्यतुः / चिच्यतुः
चिक्याते / चिच्याते
चिक्याते / चिच्याते
चायितारौ / चेतारौ
चायिष्येते / चेष्येते
अचिन्वाताम्
चायिषीयास्ताम् / चेषीयास्ताम्
अचायिषाताम् / अचेषाताम्
अचायिष्येताम् / अचेष्येताम्
प्रथमा  बहुवचनम्
चिक्युः / चिच्युः
चिक्यिरे / चिच्यिरे
चिक्यिरे / चिच्यिरे
चायितारः / चेतारः
चायिष्यन्ते / चेष्यन्ते
चायिषीरन् / चेषीरन्
अचायिषत / अचेषत
अचायिष्यन्त / अचेष्यन्त
मध्यम पुरुषः  एकवचनम्
चिकयिथ / चिचयिथ / चिकेथ / चिचेथ
चिक्यिषे / चिच्यिषे
चिक्यिषे / चिच्यिषे
चायितासे / चेतासे
चायिष्यसे / चेष्यसे
चिनुतात् / चिनुताद् / चिनु
चायिषीष्ठाः / चेषीष्ठाः
अचायिष्ठाः / अचेष्ठाः
अचायिष्यथाः / अचेष्यथाः
मध्यम पुरुषः  द्विवचनम्
चिक्यथुः / चिच्यथुः
चिक्याथे / चिच्याथे
चिक्याथे / चिच्याथे
चायितासाथे / चेतासाथे
चायिष्येथे / चेष्येथे
अचिन्वाथाम्
चायिषीयास्थाम् / चेषीयास्थाम्
अचायिषाथाम् / अचेषाथाम्
अचायिष्येथाम् / अचेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चिक्यिढ्वे / चिक्यिध्वे / चिच्यिढ्वे / चिच्यिध्वे
चिक्यिढ्वे / चिक्यिध्वे / चिच्यिढ्वे / चिच्यिध्वे
चायिताध्वे / चेताध्वे
चायिष्यध्वे / चेष्यध्वे
चायिषीढ्वम् / चायिषीध्वम् / चेषीढ्वम्
अचायिढ्वम् / अचायिध्वम् / अचेढ्वम्
अचायिष्यध्वम् / अचेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चिकय / चिचय / चिकाय / चिचाय
चिक्ये / चिच्ये
चिक्ये / चिच्ये
चायिताहे / चेताहे
चायिष्ये / चेष्ये
अचायिषि / अचेषि
अचायिष्ये / अचेष्ये
उत्तम पुरुषः  द्विवचनम्
चिन्वः / चिनुवः
चिन्वहे / चिनुवहे
चिक्यिव / चिच्यिव
चिक्यिवहे / चिच्यिवहे
चिक्यिवहे / चिच्यिवहे
चायितास्वहे / चेतास्वहे
चायिष्यावहे / चेष्यावहे
अचिन्व / अचिनुव
अचिन्वहि / अचिनुवहि
चायिषीवहि / चेषीवहि
अचायिष्वहि / अचेष्वहि
अचायिष्यावहि / अचेष्यावहि
उत्तम पुरुषः  बहुवचनम्
चिन्मः / चिनुमः
चिन्महे / चिनुमहे
चिक्यिम / चिच्यिम
चिक्यिमहे / चिच्यिमहे
चिक्यिमहे / चिच्यिमहे
चायितास्महे / चेतास्महे
चायिष्यामहे / चेष्यामहे
अचिन्म / अचिनुम
अचिन्महि / अचिनुमहि
चायिषीमहि / चेषीमहि
अचायिष्महि / अचेष्महि
अचायिष्यामहि / अचेष्यामहि