चह - चह परिकल्कने चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
चहयते
कथयते
मृगयते
प्रथम पुरुषः  द्विवचनम्
चहयेते
कथयेते
मृगयेते
प्रथम पुरुषः  बहुवचनम्
चहयन्ते
कथयन्ते
मृगयन्ते
मध्यम पुरुषः  एकवचनम्
चहयसे
कथयसे
मृगयसे
मध्यम पुरुषः  द्विवचनम्
चहयेथे
कथयेथे
मृगयेथे
मध्यम पुरुषः  बहुवचनम्
चहयध्वे
कथयध्वे
मृगयध्वे
उत्तम पुरुषः  एकवचनम्
चहये
कथये
मृगये
उत्तम पुरुषः  द्विवचनम्
चहयावहे
कथयावहे
मृगयावहे
उत्तम पुरुषः  बहुवचनम्
चहयामहे
कथयामहे
मृगयामहे
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मृगयन्ते
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
मृगयध्वे
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
मृगयावहे
उत्तम पुरुषः  बहुवचनम्
मृगयामहे