चम् - चमुँ - अदने न मित् १९५१ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चमति
चम्यते
चचम
चेमे
चमिता
चमिता
चमिष्यति
चमिष्यते
चमतात् / चमताद् / चमतु
चम्यताम्
अचमत् / अचमद्
अचम्यत
चमेत् / चमेद्
चम्येत
चम्यात् / चम्याद्
चमिषीष्ट
अचमीत् / अचमीद्
अचमि
अचमिष्यत् / अचमिष्यद्
अचमिष्यत
प्रथम  द्विवचनम्
चमतः
चम्येते
चेमतुः
चेमाते
चमितारौ
चमितारौ
चमिष्यतः
चमिष्येते
चमताम्
चम्येताम्
अचमताम्
अचम्येताम्
चमेताम्
चम्येयाताम्
चम्यास्ताम्
चमिषीयास्ताम्
अचमिष्टाम्
अचमिषाताम्
अचमिष्यताम्
अचमिष्येताम्
प्रथम  बहुवचनम्
चमन्ति
चम्यन्ते
चेमुः
चेमिरे
चमितारः
चमितारः
चमिष्यन्ति
चमिष्यन्ते
चमन्तु
चम्यन्ताम्
अचमन्
अचम्यन्त
चमेयुः
चम्येरन्
चम्यासुः
चमिषीरन्
अचमिषुः
अचमिषत
अचमिष्यन्
अचमिष्यन्त
मध्यम  एकवचनम्
चमसि
चम्यसे
चेमिथ
चेमिषे
चमितासि
चमितासे
चमिष्यसि
चमिष्यसे
चमतात् / चमताद् / चम
चम्यस्व
अचमः
अचम्यथाः
चमेः
चम्येथाः
चम्याः
चमिषीष्ठाः
अचमीः
अचमिष्ठाः
अचमिष्यः
अचमिष्यथाः
मध्यम  द्विवचनम्
चमथः
चम्येथे
चेमथुः
चेमाथे
चमितास्थः
चमितासाथे
चमिष्यथः
चमिष्येथे
चमतम्
चम्येथाम्
अचमतम्
अचम्येथाम्
चमेतम्
चम्येयाथाम्
चम्यास्तम्
चमिषीयास्थाम्
अचमिष्टम्
अचमिषाथाम्
अचमिष्यतम्
अचमिष्येथाम्
मध्यम  बहुवचनम्
चमथ
चम्यध्वे
चेम
चेमिध्वे
चमितास्थ
चमिताध्वे
चमिष्यथ
चमिष्यध्वे
चमत
चम्यध्वम्
अचमत
अचम्यध्वम्
चमेत
चम्येध्वम्
चम्यास्त
चमिषीध्वम्
अचमिष्ट
अचमिढ्वम्
अचमिष्यत
अचमिष्यध्वम्
उत्तम  एकवचनम्
चमामि
चम्ये
चचम
चेमे
चमितास्मि
चमिताहे
चमिष्यामि
चमिष्ये
चमानि
चम्यै
अचमम्
अचम्ये
चमेयम्
चम्येय
चम्यासम्
चमिषीय
अचमिषम्
अचमिषि
अचमिष्यम्
अचमिष्ये
उत्तम  द्विवचनम्
चमावः
चम्यावहे
चेमिव
चेमिवहे
चमितास्वः
चमितास्वहे
चमिष्यावः
चमिष्यावहे
चमाव
चम्यावहै
अचमाव
अचम्यावहि
चमेव
चम्येवहि
चम्यास्व
चमिषीवहि
अचमिष्व
अचमिष्वहि
अचमिष्याव
अचमिष्यावहि
उत्तम  बहुवचनम्
चमामः
चम्यामहे
चेमिम
चेमिमहे
चमितास्मः
चमितास्महे
चमिष्यामः
चमिष्यामहे
चमाम
चम्यामहै
अचमाम
अचम्यामहि
चमेम
चम्येमहि
चम्यास्म
चमिषीमहि
अचमिष्म
अचमिष्महि
अचमिष्याम
अचमिष्यामहि
प्रथम पुरुषः  एकवचनम्
चमतात् / चमताद् / चमतु
अचमीत् / अचमीद्
अचमिष्यत् / अचमिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
चमतात् / चमताद् / चम
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्