चन् - चनँ - च हिंसार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चनति
चन्यते
चचान
चेने
चनिता
चनिता
चनिष्यति
चनिष्यते
चनतात् / चनताद् / चनतु
चन्यताम्
अचनत् / अचनद्
अचन्यत
चनेत् / चनेद्
चन्येत
चन्यात् / चन्याद्
चनिषीष्ट
अचानीत् / अचानीद् / अचनीत् / अचनीद्
अचानि
अचनिष्यत् / अचनिष्यद्
अचनिष्यत
प्रथम  द्विवचनम्
चनतः
चन्येते
चेनतुः
चेनाते
चनितारौ
चनितारौ
चनिष्यतः
चनिष्येते
चनताम्
चन्येताम्
अचनताम्
अचन्येताम्
चनेताम्
चन्येयाताम्
चन्यास्ताम्
चनिषीयास्ताम्
अचानिष्टाम् / अचनिष्टाम्
अचनिषाताम्
अचनिष्यताम्
अचनिष्येताम्
प्रथम  बहुवचनम्
चनन्ति
चन्यन्ते
चेनुः
चेनिरे
चनितारः
चनितारः
चनिष्यन्ति
चनिष्यन्ते
चनन्तु
चन्यन्ताम्
अचनन्
अचन्यन्त
चनेयुः
चन्येरन्
चन्यासुः
चनिषीरन्
अचानिषुः / अचनिषुः
अचनिषत
अचनिष्यन्
अचनिष्यन्त
मध्यम  एकवचनम्
चनसि
चन्यसे
चेनिथ
चेनिषे
चनितासि
चनितासे
चनिष्यसि
चनिष्यसे
चनतात् / चनताद् / चन
चन्यस्व
अचनः
अचन्यथाः
चनेः
चन्येथाः
चन्याः
चनिषीष्ठाः
अचानीः / अचनीः
अचनिष्ठाः
अचनिष्यः
अचनिष्यथाः
मध्यम  द्विवचनम्
चनथः
चन्येथे
चेनथुः
चेनाथे
चनितास्थः
चनितासाथे
चनिष्यथः
चनिष्येथे
चनतम्
चन्येथाम्
अचनतम्
अचन्येथाम्
चनेतम्
चन्येयाथाम्
चन्यास्तम्
चनिषीयास्थाम्
अचानिष्टम् / अचनिष्टम्
अचनिषाथाम्
अचनिष्यतम्
अचनिष्येथाम्
मध्यम  बहुवचनम्
चनथ
चन्यध्वे
चेन
चेनिध्वे
चनितास्थ
चनिताध्वे
चनिष्यथ
चनिष्यध्वे
चनत
चन्यध्वम्
अचनत
अचन्यध्वम्
चनेत
चन्येध्वम्
चन्यास्त
चनिषीध्वम्
अचानिष्ट / अचनिष्ट
अचनिढ्वम्
अचनिष्यत
अचनिष्यध्वम्
उत्तम  एकवचनम्
चनामि
चन्ये
चचन / चचान
चेने
चनितास्मि
चनिताहे
चनिष्यामि
चनिष्ये
चनानि
चन्यै
अचनम्
अचन्ये
चनेयम्
चन्येय
चन्यासम्
चनिषीय
अचानिषम् / अचनिषम्
अचनिषि
अचनिष्यम्
अचनिष्ये
उत्तम  द्विवचनम्
चनावः
चन्यावहे
चेनिव
चेनिवहे
चनितास्वः
चनितास्वहे
चनिष्यावः
चनिष्यावहे
चनाव
चन्यावहै
अचनाव
अचन्यावहि
चनेव
चन्येवहि
चन्यास्व
चनिषीवहि
अचानिष्व / अचनिष्व
अचनिष्वहि
अचनिष्याव
अचनिष्यावहि
उत्तम  बहुवचनम्
चनामः
चन्यामहे
चेनिम
चेनिमहे
चनितास्मः
चनितास्महे
चनिष्यामः
चनिष्यामहे
चनाम
चन्यामहै
अचनाम
अचन्यामहि
चनेम
चन्येमहि
चन्यास्म
चनिषीमहि
अचानिष्म / अचनिष्म
अचनिष्महि
अचनिष्याम
अचनिष्यामहि
प्रथम पुरुषः  एकवचनम्
चनतात् / चनताद् / चनतु
अचानीत् / अचानीद् / अचनीत् / अचनीद्
अचनिष्यत् / अचनिष्यद्
प्रथमा  द्विवचनम्
अचानिष्टाम् / अचनिष्टाम्
प्रथमा  बहुवचनम्
अचानिषुः / अचनिषुः
मध्यम पुरुषः  एकवचनम्
चनतात् / चनताद् / चन
मध्यम पुरुषः  द्विवचनम्
अचानिष्टम् / अचनिष्टम्
मध्यम पुरुषः  बहुवचनम्
अचानिष्ट / अचनिष्ट
उत्तम पुरुषः  एकवचनम्
अचानिषम् / अचनिषम्
उत्तम पुरुषः  द्विवचनम्
अचानिष्व / अचनिष्व
उत्तम पुरुषः  बहुवचनम्
अचानिष्म / अचनिष्म