चन्द् - चदिँ - आह्लादे दीप्तौ च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
चन्दति
चचन्द
चन्दिता
चन्दिष्यति
चन्दतात् / चन्दताद् / चन्दतु
अचन्दत् / अचन्दद्
चन्देत् / चन्देद्
चन्द्यात् / चन्द्याद्
अचन्दीत् / अचन्दीद्
अचन्दिष्यत् / अचन्दिष्यद्
प्रथम  द्विवचनम्
चन्दतः
चचन्दतुः
चन्दितारौ
चन्दिष्यतः
चन्दताम्
अचन्दताम्
चन्देताम्
चन्द्यास्ताम्
अचन्दिष्टाम्
अचन्दिष्यताम्
प्रथम  बहुवचनम्
चन्दन्ति
चचन्दुः
चन्दितारः
चन्दिष्यन्ति
चन्दन्तु
अचन्दन्
चन्देयुः
चन्द्यासुः
अचन्दिषुः
अचन्दिष्यन्
मध्यम  एकवचनम्
चन्दसि
चचन्दिथ
चन्दितासि
चन्दिष्यसि
चन्दतात् / चन्दताद् / चन्द
अचन्दः
चन्देः
चन्द्याः
अचन्दीः
अचन्दिष्यः
मध्यम  द्विवचनम्
चन्दथः
चचन्दथुः
चन्दितास्थः
चन्दिष्यथः
चन्दतम्
अचन्दतम्
चन्देतम्
चन्द्यास्तम्
अचन्दिष्टम्
अचन्दिष्यतम्
मध्यम  बहुवचनम्
चन्दथ
चचन्द
चन्दितास्थ
चन्दिष्यथ
चन्दत
अचन्दत
चन्देत
चन्द्यास्त
अचन्दिष्ट
अचन्दिष्यत
उत्तम  एकवचनम्
चन्दामि
चचन्द
चन्दितास्मि
चन्दिष्यामि
चन्दानि
अचन्दम्
चन्देयम्
चन्द्यासम्
अचन्दिषम्
अचन्दिष्यम्
उत्तम  द्विवचनम्
चन्दावः
चचन्दिव
चन्दितास्वः
चन्दिष्यावः
चन्दाव
अचन्दाव
चन्देव
चन्द्यास्व
अचन्दिष्व
अचन्दिष्याव
उत्तम  बहुवचनम्
चन्दामः
चचन्दिम
चन्दितास्मः
चन्दिष्यामः
चन्दाम
अचन्दाम
चन्देम
चन्द्यास्म
अचन्दिष्म
अचन्दिष्याम
प्रथम पुरुषः  एकवचनम्
चन्दतात् / चन्दताद् / चन्दतु
अचन्दत् / अचन्दद्
चन्द्यात् / चन्द्याद्
अचन्दीत् / अचन्दीद्
अचन्दिष्यत् / अचन्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
चन्दतात् / चन्दताद् / चन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्