चण् - चणँ - गतौ दाने च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चणति
चण्यते
चचाण
चेणे
चणिता
चणिता
चणिष्यति
चणिष्यते
चणतात् / चणताद् / चणतु
चण्यताम्
अचणत् / अचणद्
अचण्यत
चणेत् / चणेद्
चण्येत
चण्यात् / चण्याद्
चणिषीष्ट
अचाणीत् / अचाणीद् / अचणीत् / अचणीद्
अचाणि
अचणिष्यत् / अचणिष्यद्
अचणिष्यत
प्रथम  द्विवचनम्
चणतः
चण्येते
चेणतुः
चेणाते
चणितारौ
चणितारौ
चणिष्यतः
चणिष्येते
चणताम्
चण्येताम्
अचणताम्
अचण्येताम्
चणेताम्
चण्येयाताम्
चण्यास्ताम्
चणिषीयास्ताम्
अचाणिष्टाम् / अचणिष्टाम्
अचणिषाताम्
अचणिष्यताम्
अचणिष्येताम्
प्रथम  बहुवचनम्
चणन्ति
चण्यन्ते
चेणुः
चेणिरे
चणितारः
चणितारः
चणिष्यन्ति
चणिष्यन्ते
चणन्तु
चण्यन्ताम्
अचणन्
अचण्यन्त
चणेयुः
चण्येरन्
चण्यासुः
चणिषीरन्
अचाणिषुः / अचणिषुः
अचणिषत
अचणिष्यन्
अचणिष्यन्त
मध्यम  एकवचनम्
चणसि
चण्यसे
चेणिथ
चेणिषे
चणितासि
चणितासे
चणिष्यसि
चणिष्यसे
चणतात् / चणताद् / चण
चण्यस्व
अचणः
अचण्यथाः
चणेः
चण्येथाः
चण्याः
चणिषीष्ठाः
अचाणीः / अचणीः
अचणिष्ठाः
अचणिष्यः
अचणिष्यथाः
मध्यम  द्विवचनम्
चणथः
चण्येथे
चेणथुः
चेणाथे
चणितास्थः
चणितासाथे
चणिष्यथः
चणिष्येथे
चणतम्
चण्येथाम्
अचणतम्
अचण्येथाम्
चणेतम्
चण्येयाथाम्
चण्यास्तम्
चणिषीयास्थाम्
अचाणिष्टम् / अचणिष्टम्
अचणिषाथाम्
अचणिष्यतम्
अचणिष्येथाम्
मध्यम  बहुवचनम्
चणथ
चण्यध्वे
चेण
चेणिध्वे
चणितास्थ
चणिताध्वे
चणिष्यथ
चणिष्यध्वे
चणत
चण्यध्वम्
अचणत
अचण्यध्वम्
चणेत
चण्येध्वम्
चण्यास्त
चणिषीध्वम्
अचाणिष्ट / अचणिष्ट
अचणिढ्वम्
अचणिष्यत
अचणिष्यध्वम्
उत्तम  एकवचनम्
चणामि
चण्ये
चचण / चचाण
चेणे
चणितास्मि
चणिताहे
चणिष्यामि
चणिष्ये
चणानि
चण्यै
अचणम्
अचण्ये
चणेयम्
चण्येय
चण्यासम्
चणिषीय
अचाणिषम् / अचणिषम्
अचणिषि
अचणिष्यम्
अचणिष्ये
उत्तम  द्विवचनम्
चणावः
चण्यावहे
चेणिव
चेणिवहे
चणितास्वः
चणितास्वहे
चणिष्यावः
चणिष्यावहे
चणाव
चण्यावहै
अचणाव
अचण्यावहि
चणेव
चण्येवहि
चण्यास्व
चणिषीवहि
अचाणिष्व / अचणिष्व
अचणिष्वहि
अचणिष्याव
अचणिष्यावहि
उत्तम  बहुवचनम्
चणामः
चण्यामहे
चेणिम
चेणिमहे
चणितास्मः
चणितास्महे
चणिष्यामः
चणिष्यामहे
चणाम
चण्यामहै
अचणाम
अचण्यामहि
चणेम
चण्येमहि
चण्यास्म
चणिषीमहि
अचाणिष्म / अचणिष्म
अचणिष्महि
अचणिष्याम
अचणिष्यामहि
प्रथम पुरुषः  एकवचनम्
चणतात् / चणताद् / चणतु
अचाणीत् / अचाणीद् / अचणीत् / अचणीद्
अचणिष्यत् / अचणिष्यद्
प्रथमा  द्विवचनम्
अचाणिष्टाम् / अचणिष्टाम्
प्रथमा  बहुवचनम्
अचाणिषुः / अचणिषुः
मध्यम पुरुषः  एकवचनम्
चणतात् / चणताद् / चण
मध्यम पुरुषः  द्विवचनम्
अचाणिष्टम् / अचणिष्टम्
मध्यम पुरुषः  बहुवचनम्
अचाणिष्ट / अचणिष्ट
उत्तम पुरुषः  एकवचनम्
अचाणिषम् / अचणिषम्
उत्तम पुरुषः  द्विवचनम्
अचाणिष्व / अचणिष्व
उत्तम पुरुषः  बहुवचनम्
अचाणिष्म / अचणिष्म