चञ्च् - चञ्चुँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चञ्चति
चच्यते
चचञ्च
चचञ्चे
चञ्चिता
चञ्चिता
चञ्चिष्यति
चञ्चिष्यते
चञ्चतात् / चञ्चताद् / चञ्चतु
चच्यताम्
अचञ्चत् / अचञ्चद्
अचच्यत
चञ्चेत् / चञ्चेद्
चच्येत
चच्यात् / चच्याद्
चञ्चिषीष्ट
अचञ्चीत् / अचञ्चीद्
अचञ्चि
अचञ्चिष्यत् / अचञ्चिष्यद्
अचञ्चिष्यत
प्रथम  द्विवचनम्
चञ्चतः
चच्येते
चचञ्चतुः
चचञ्चाते
चञ्चितारौ
चञ्चितारौ
चञ्चिष्यतः
चञ्चिष्येते
चञ्चताम्
चच्येताम्
अचञ्चताम्
अचच्येताम्
चञ्चेताम्
चच्येयाताम्
चच्यास्ताम्
चञ्चिषीयास्ताम्
अचञ्चिष्टाम्
अचञ्चिषाताम्
अचञ्चिष्यताम्
अचञ्चिष्येताम्
प्रथम  बहुवचनम्
चञ्चन्ति
चच्यन्ते
चचञ्चुः
चचञ्चिरे
चञ्चितारः
चञ्चितारः
चञ्चिष्यन्ति
चञ्चिष्यन्ते
चञ्चन्तु
चच्यन्ताम्
अचञ्चन्
अचच्यन्त
चञ्चेयुः
चच्येरन्
चच्यासुः
चञ्चिषीरन्
अचञ्चिषुः
अचञ्चिषत
अचञ्चिष्यन्
अचञ्चिष्यन्त
मध्यम  एकवचनम्
चञ्चसि
चच्यसे
चचञ्चिथ
चचञ्चिषे
चञ्चितासि
चञ्चितासे
चञ्चिष्यसि
चञ्चिष्यसे
चञ्चतात् / चञ्चताद् / चञ्च
चच्यस्व
अचञ्चः
अचच्यथाः
चञ्चेः
चच्येथाः
चच्याः
चञ्चिषीष्ठाः
अचञ्चीः
अचञ्चिष्ठाः
अचञ्चिष्यः
अचञ्चिष्यथाः
मध्यम  द्विवचनम्
चञ्चथः
चच्येथे
चचञ्चथुः
चचञ्चाथे
चञ्चितास्थः
चञ्चितासाथे
चञ्चिष्यथः
चञ्चिष्येथे
चञ्चतम्
चच्येथाम्
अचञ्चतम्
अचच्येथाम्
चञ्चेतम्
चच्येयाथाम्
चच्यास्तम्
चञ्चिषीयास्थाम्
अचञ्चिष्टम्
अचञ्चिषाथाम्
अचञ्चिष्यतम्
अचञ्चिष्येथाम्
मध्यम  बहुवचनम्
चञ्चथ
चच्यध्वे
चचञ्च
चचञ्चिध्वे
चञ्चितास्थ
चञ्चिताध्वे
चञ्चिष्यथ
चञ्चिष्यध्वे
चञ्चत
चच्यध्वम्
अचञ्चत
अचच्यध्वम्
चञ्चेत
चच्येध्वम्
चच्यास्त
चञ्चिषीध्वम्
अचञ्चिष्ट
अचञ्चिढ्वम्
अचञ्चिष्यत
अचञ्चिष्यध्वम्
उत्तम  एकवचनम्
चञ्चामि
चच्ये
चचञ्च
चचञ्चे
चञ्चितास्मि
चञ्चिताहे
चञ्चिष्यामि
चञ्चिष्ये
चञ्चानि
चच्यै
अचञ्चम्
अचच्ये
चञ्चेयम्
चच्येय
चच्यासम्
चञ्चिषीय
अचञ्चिषम्
अचञ्चिषि
अचञ्चिष्यम्
अचञ्चिष्ये
उत्तम  द्विवचनम्
चञ्चावः
चच्यावहे
चचञ्चिव
चचञ्चिवहे
चञ्चितास्वः
चञ्चितास्वहे
चञ्चिष्यावः
चञ्चिष्यावहे
चञ्चाव
चच्यावहै
अचञ्चाव
अचच्यावहि
चञ्चेव
चच्येवहि
चच्यास्व
चञ्चिषीवहि
अचञ्चिष्व
अचञ्चिष्वहि
अचञ्चिष्याव
अचञ्चिष्यावहि
उत्तम  बहुवचनम्
चञ्चामः
चच्यामहे
चचञ्चिम
चचञ्चिमहे
चञ्चितास्मः
चञ्चितास्महे
चञ्चिष्यामः
चञ्चिष्यामहे
चञ्चाम
चच्यामहै
अचञ्चाम
अचच्यामहि
चञ्चेम
चच्येमहि
चच्यास्म
चञ्चिषीमहि
अचञ्चिष्म
अचञ्चिष्महि
अचञ्चिष्याम
अचञ्चिष्यामहि
प्रथम पुरुषः  एकवचनम्
चञ्चतात् / चञ्चताद् / चञ्चतु
अचञ्चत् / अचञ्चद्
अचञ्चीत् / अचञ्चीद्
अचञ्चिष्यत् / अचञ्चिष्यद्
प्रथमा  द्विवचनम्
अचञ्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
चञ्चतात् / चञ्चताद् / चञ्च
मध्यम पुरुषः  द्विवचनम्
अचञ्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अचञ्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्