चक् - चकँ तृप्तौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अचकत
प्रथम पुरुषः  द्विवचनम्
अचकेताम्
प्रथम पुरुषः  बहुवचनम्
अचकन्त
मध्यम पुरुषः  एकवचनम्
अचकथाः
मध्यम पुरुषः  द्विवचनम्
अचकेथाम्
मध्यम पुरुषः  बहुवचनम्
अचकध्वम्
उत्तम पुरुषः  एकवचनम्
अचके
उत्तम पुरुषः  द्विवचनम्
अचकावहि
उत्तम पुरुषः  बहुवचनम्
अचकामहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
अचकेताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अचकेथाम्
मध्यम पुरुषः  बहुवचनम्
अचकध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अचकावहि
उत्तम पुरुषः  बहुवचनम्
अचकामहि