चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
ख्याता / क्शाता
प्रथम पुरुषः  द्विवचनम्
ख्यातारौ / क्शातारौ
प्रथम पुरुषः  बहुवचनम्
ख्यातारः / क्शातारः
मध्यम पुरुषः  एकवचनम्
ख्यातासे / क्शातासे
मध्यम पुरुषः  द्विवचनम्
ख्यातासाथे / क्शातासाथे
मध्यम पुरुषः  बहुवचनम्
ख्याताध्वे / क्शाताध्वे
उत्तम पुरुषः  एकवचनम्
ख्याताहे / क्शाताहे
उत्तम पुरुषः  द्विवचनम्
ख्यातास्वहे / क्शातास्वहे
उत्तम पुरुषः  बहुवचनम्
ख्यातास्महे / क्शातास्महे
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
ख्यातारौ / क्शातारौ
प्रथम पुरुषः  बहुवचनम्
ख्यातारः / क्शातारः
मध्यम पुरुषः  एकवचनम्
ख्यातासे / क्शातासे
मध्यम पुरुषः  द्विवचनम्
ख्यातासाथे / क्शातासाथे
मध्यम पुरुषः  बहुवचनम्
ख्याताध्वे / क्शाताध्वे
उत्तम पुरुषः  एकवचनम्
ख्याताहे / क्शाताहे
उत्तम पुरुषः  द्विवचनम्
ख्यातास्वहे / क्शातास्वहे
उत्तम पुरुषः  बहुवचनम्
ख्यातास्महे / क्शातास्महे