घ्रा - घ्रा - गन्धोपादाने घ्राणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
जिघ्रति
जघ्रौ
घ्राता
घ्रास्यति
जिघ्रतात् / जिघ्रताद् / जिघ्रतु
अजिघ्रत् / अजिघ्रद्
जिघ्रेत् / जिघ्रेद्
घ्रेयात् / घ्रेयाद् / घ्रायात् / घ्रायाद्
अघ्रात् / अघ्राद् / अघ्रासीत् / अघ्रासीद्
अघ्रास्यत् / अघ्रास्यद्
प्रथम  द्विवचनम्
जिघ्रतः
जघ्रतुः
घ्रातारौ
घ्रास्यतः
जिघ्रताम्
अजिघ्रताम्
जिघ्रेताम्
घ्रेयास्ताम् / घ्रायास्ताम्
अघ्राताम् / अघ्रासिष्टाम्
अघ्रास्यताम्
प्रथम  बहुवचनम्
जिघ्रन्ति
जघ्रुः
घ्रातारः
घ्रास्यन्ति
जिघ्रन्तु
अजिघ्रन्
जिघ्रेयुः
घ्रेयासुः / घ्रायासुः
अघ्रुः / अघ्रासिषुः
अघ्रास्यन्
मध्यम  एकवचनम्
जिघ्रसि
जघ्रिथ / जघ्राथ
घ्रातासि
घ्रास्यसि
जिघ्रतात् / जिघ्रताद् / जिघ्र
अजिघ्रः
जिघ्रेः
घ्रेयाः / घ्रायाः
अघ्राः / अघ्रासीः
अघ्रास्यः
मध्यम  द्विवचनम्
जिघ्रथः
जघ्रथुः
घ्रातास्थः
घ्रास्यथः
जिघ्रतम्
अजिघ्रतम्
जिघ्रेतम्
घ्रेयास्तम् / घ्रायास्तम्
अघ्रातम् / अघ्रासिष्टम्
अघ्रास्यतम्
मध्यम  बहुवचनम्
जिघ्रथ
जघ्र
घ्रातास्थ
घ्रास्यथ
जिघ्रत
अजिघ्रत
जिघ्रेत
घ्रेयास्त / घ्रायास्त
अघ्रात / अघ्रासिष्ट
अघ्रास्यत
उत्तम  एकवचनम्
जिघ्रामि
जघ्रौ
घ्रातास्मि
घ्रास्यामि
जिघ्राणि
अजिघ्रम्
जिघ्रेयम्
घ्रेयासम् / घ्रायासम्
अघ्राम् / अघ्रासिषम्
अघ्रास्यम्
उत्तम  द्विवचनम्
जिघ्रावः
जघ्रिव
घ्रातास्वः
घ्रास्यावः
जिघ्राव
अजिघ्राव
जिघ्रेव
घ्रेयास्व / घ्रायास्व
अघ्राव / अघ्रासिष्व
अघ्रास्याव
उत्तम  बहुवचनम्
जिघ्रामः
जघ्रिम
घ्रातास्मः
घ्रास्यामः
जिघ्राम
अजिघ्राम
जिघ्रेम
घ्रेयास्म / घ्रायास्म
अघ्राम / अघ्रासिष्म
अघ्रास्याम
प्रथम पुरुषः  एकवचनम्
जिघ्रतात् / जिघ्रताद् / जिघ्रतु
अजिघ्रत् / अजिघ्रद्
जिघ्रेत् / जिघ्रेद्
घ्रेयात् / घ्रेयाद् / घ्रायात् / घ्रायाद्
अघ्रात् / अघ्राद् / अघ्रासीत् / अघ्रासीद्
अघ्रास्यत् / अघ्रास्यद्
प्रथमा  द्विवचनम्
घ्रेयास्ताम् / घ्रायास्ताम्
अघ्राताम् / अघ्रासिष्टाम्
प्रथमा  बहुवचनम्
घ्रेयासुः / घ्रायासुः
अघ्रुः / अघ्रासिषुः
मध्यम पुरुषः  एकवचनम्
जघ्रिथ / जघ्राथ
जिघ्रतात् / जिघ्रताद् / जिघ्र
अघ्राः / अघ्रासीः
मध्यम पुरुषः  द्विवचनम्
घ्रेयास्तम् / घ्रायास्तम्
अघ्रातम् / अघ्रासिष्टम्
मध्यम पुरुषः  बहुवचनम्
घ्रेयास्त / घ्रायास्त
अघ्रात / अघ्रासिष्ट
उत्तम पुरुषः  एकवचनम्
घ्रेयासम् / घ्रायासम्
अघ्राम् / अघ्रासिषम्
उत्तम पुरुषः  द्विवचनम्
घ्रेयास्व / घ्रायास्व
अघ्राव / अघ्रासिष्व
उत्तम पुरुषः  बहुवचनम्
घ्रेयास्म / घ्रायास्म
अघ्राम / अघ्रासिष्म