घृष् - घृषुँ - सङ्घर्षे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
घर्षति
घृष्यते
जघर्ष
जघृषे
घर्षिता
घर्षिता
घर्षिष्यति
घर्षिष्यते
घर्षतात् / घर्षताद् / घर्षतु
घृष्यताम्
अघर्षत् / अघर्षद्
अघृष्यत
घर्षेत् / घर्षेद्
घृष्येत
घृष्यात् / घृष्याद्
घर्षिषीष्ट
अघर्षीत् / अघर्षीद्
अघर्षि
अघर्षिष्यत् / अघर्षिष्यद्
अघर्षिष्यत
प्रथम  द्विवचनम्
घर्षतः
घृष्येते
जघृषतुः
जघृषाते
घर्षितारौ
घर्षितारौ
घर्षिष्यतः
घर्षिष्येते
घर्षताम्
घृष्येताम्
अघर्षताम्
अघृष्येताम्
घर्षेताम्
घृष्येयाताम्
घृष्यास्ताम्
घर्षिषीयास्ताम्
अघर्षिष्टाम्
अघर्षिषाताम्
अघर्षिष्यताम्
अघर्षिष्येताम्
प्रथम  बहुवचनम्
घर्षन्ति
घृष्यन्ते
जघृषुः
जघृषिरे
घर्षितारः
घर्षितारः
घर्षिष्यन्ति
घर्षिष्यन्ते
घर्षन्तु
घृष्यन्ताम्
अघर्षन्
अघृष्यन्त
घर्षेयुः
घृष्येरन्
घृष्यासुः
घर्षिषीरन्
अघर्षिषुः
अघर्षिषत
अघर्षिष्यन्
अघर्षिष्यन्त
मध्यम  एकवचनम्
घर्षसि
घृष्यसे
जघर्षिथ
जघृषिषे
घर्षितासि
घर्षितासे
घर्षिष्यसि
घर्षिष्यसे
घर्षतात् / घर्षताद् / घर्ष
घृष्यस्व
अघर्षः
अघृष्यथाः
घर्षेः
घृष्येथाः
घृष्याः
घर्षिषीष्ठाः
अघर्षीः
अघर्षिष्ठाः
अघर्षिष्यः
अघर्षिष्यथाः
मध्यम  द्विवचनम्
घर्षथः
घृष्येथे
जघृषथुः
जघृषाथे
घर्षितास्थः
घर्षितासाथे
घर्षिष्यथः
घर्षिष्येथे
घर्षतम्
घृष्येथाम्
अघर्षतम्
अघृष्येथाम्
घर्षेतम्
घृष्येयाथाम्
घृष्यास्तम्
घर्षिषीयास्थाम्
अघर्षिष्टम्
अघर्षिषाथाम्
अघर्षिष्यतम्
अघर्षिष्येथाम्
मध्यम  बहुवचनम्
घर्षथ
घृष्यध्वे
जघृष
जघृषिध्वे
घर्षितास्थ
घर्षिताध्वे
घर्षिष्यथ
घर्षिष्यध्वे
घर्षत
घृष्यध्वम्
अघर्षत
अघृष्यध्वम्
घर्षेत
घृष्येध्वम्
घृष्यास्त
घर्षिषीध्वम्
अघर्षिष्ट
अघर्षिढ्वम्
अघर्षिष्यत
अघर्षिष्यध्वम्
उत्तम  एकवचनम्
घर्षामि
घृष्ये
जघर्ष
जघृषे
घर्षितास्मि
घर्षिताहे
घर्षिष्यामि
घर्षिष्ये
घर्षाणि
घृष्यै
अघर्षम्
अघृष्ये
घर्षेयम्
घृष्येय
घृष्यासम्
घर्षिषीय
अघर्षिषम्
अघर्षिषि
अघर्षिष्यम्
अघर्षिष्ये
उत्तम  द्विवचनम्
घर्षावः
घृष्यावहे
जघृषिव
जघृषिवहे
घर्षितास्वः
घर्षितास्वहे
घर्षिष्यावः
घर्षिष्यावहे
घर्षाव
घृष्यावहै
अघर्षाव
अघृष्यावहि
घर्षेव
घृष्येवहि
घृष्यास्व
घर्षिषीवहि
अघर्षिष्व
अघर्षिष्वहि
अघर्षिष्याव
अघर्षिष्यावहि
उत्तम  बहुवचनम्
घर्षामः
घृष्यामहे
जघृषिम
जघृषिमहे
घर्षितास्मः
घर्षितास्महे
घर्षिष्यामः
घर्षिष्यामहे
घर्षाम
घृष्यामहै
अघर्षाम
अघृष्यामहि
घर्षेम
घृष्येमहि
घृष्यास्म
घर्षिषीमहि
अघर्षिष्म
अघर्षिष्महि
अघर्षिष्याम
अघर्षिष्यामहि
प्रथम पुरुषः  एकवचनम्
घर्षतात् / घर्षताद् / घर्षतु
अघर्षत् / अघर्षद्
घृष्यात् / घृष्याद्
अघर्षीत् / अघर्षीद्
अघर्षिष्यत् / अघर्षिष्यद्
प्रथमा  द्विवचनम्
अघर्षिष्यताम्
अघर्षिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
घर्षतात् / घर्षताद् / घर्ष
मध्यम पुरुषः  द्विवचनम्
अघर्षिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अघर्षिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अघर्षिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अघर्षिष्यामहि