घुष् - घुषिँर् - विशब्दने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
घोषयति
घोषयते
घोष्यते
घोषयाञ्चकार / घोषयांचकार / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चक्रे / घोषयांचक्रे / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चक्रे / घोषयांचक्रे / घोषयाम्बभूवे / घोषयांबभूवे / घोषयामाहे
घोषयिता
घोषयिता
घोषिता / घोषयिता
घोषयिष्यति
घोषयिष्यते
घोषिष्यते / घोषयिष्यते
घोषयतात् / घोषयताद् / घोषयतु
घोषयताम्
घोष्यताम्
अघोषयत् / अघोषयद्
अघोषयत
अघोष्यत
घोषयेत् / घोषयेद्
घोषयेत
घोष्येत
घोष्यात् / घोष्याद्
घोषयिषीष्ट
घोषिषीष्ट / घोषयिषीष्ट
अजूघुषत् / अजूघुषद्
अजूघुषत
अघोषि
अघोषयिष्यत् / अघोषयिष्यद्
अघोषयिष्यत
अघोषिष्यत / अघोषयिष्यत
प्रथम  द्विवचनम्
घोषयतः
घोषयेते
घोष्येते
घोषयाञ्चक्रतुः / घोषयांचक्रतुः / घोषयाम्बभूवतुः / घोषयांबभूवतुः / घोषयामासतुः
घोषयाञ्चक्राते / घोषयांचक्राते / घोषयाम्बभूवतुः / घोषयांबभूवतुः / घोषयामासतुः
घोषयाञ्चक्राते / घोषयांचक्राते / घोषयाम्बभूवाते / घोषयांबभूवाते / घोषयामासाते
घोषयितारौ
घोषयितारौ
घोषितारौ / घोषयितारौ
घोषयिष्यतः
घोषयिष्येते
घोषिष्येते / घोषयिष्येते
घोषयताम्
घोषयेताम्
घोष्येताम्
अघोषयताम्
अघोषयेताम्
अघोष्येताम्
घोषयेताम्
घोषयेयाताम्
घोष्येयाताम्
घोष्यास्ताम्
घोषयिषीयास्ताम्
घोषिषीयास्ताम् / घोषयिषीयास्ताम्
अजूघुषताम्
अजूघुषेताम्
अघोषिषाताम् / अघोषयिषाताम्
अघोषयिष्यताम्
अघोषयिष्येताम्
अघोषिष्येताम् / अघोषयिष्येताम्
प्रथम  बहुवचनम्
घोषयन्ति
घोषयन्ते
घोष्यन्ते
घोषयाञ्चक्रुः / घोषयांचक्रुः / घोषयाम्बभूवुः / घोषयांबभूवुः / घोषयामासुः
घोषयाञ्चक्रिरे / घोषयांचक्रिरे / घोषयाम्बभूवुः / घोषयांबभूवुः / घोषयामासुः
घोषयाञ्चक्रिरे / घोषयांचक्रिरे / घोषयाम्बभूविरे / घोषयांबभूविरे / घोषयामासिरे
घोषयितारः
घोषयितारः
घोषितारः / घोषयितारः
घोषयिष्यन्ति
घोषयिष्यन्ते
घोषिष्यन्ते / घोषयिष्यन्ते
घोषयन्तु
घोषयन्ताम्
घोष्यन्ताम्
अघोषयन्
अघोषयन्त
अघोष्यन्त
घोषयेयुः
घोषयेरन्
घोष्येरन्
घोष्यासुः
घोषयिषीरन्
घोषिषीरन् / घोषयिषीरन्
अजूघुषन्
अजूघुषन्त
अघोषिषत / अघोषयिषत
अघोषयिष्यन्
अघोषयिष्यन्त
अघोषिष्यन्त / अघोषयिष्यन्त
मध्यम  एकवचनम्
घोषयसि
घोषयसे
घोष्यसे
घोषयाञ्चकर्थ / घोषयांचकर्थ / घोषयाम्बभूविथ / घोषयांबभूविथ / घोषयामासिथ
घोषयाञ्चकृषे / घोषयांचकृषे / घोषयाम्बभूविथ / घोषयांबभूविथ / घोषयामासिथ
घोषयाञ्चकृषे / घोषयांचकृषे / घोषयाम्बभूविषे / घोषयांबभूविषे / घोषयामासिषे
घोषयितासि
घोषयितासे
घोषितासे / घोषयितासे
घोषयिष्यसि
घोषयिष्यसे
घोषिष्यसे / घोषयिष्यसे
घोषयतात् / घोषयताद् / घोषय
घोषयस्व
घोष्यस्व
अघोषयः
अघोषयथाः
अघोष्यथाः
घोषयेः
घोषयेथाः
घोष्येथाः
घोष्याः
घोषयिषीष्ठाः
घोषिषीष्ठाः / घोषयिषीष्ठाः
अजूघुषः
अजूघुषथाः
अघोषिष्ठाः / अघोषयिष्ठाः
अघोषयिष्यः
अघोषयिष्यथाः
अघोषिष्यथाः / अघोषयिष्यथाः
मध्यम  द्विवचनम्
घोषयथः
घोषयेथे
घोष्येथे
घोषयाञ्चक्रथुः / घोषयांचक्रथुः / घोषयाम्बभूवथुः / घोषयांबभूवथुः / घोषयामासथुः
घोषयाञ्चक्राथे / घोषयांचक्राथे / घोषयाम्बभूवथुः / घोषयांबभूवथुः / घोषयामासथुः
घोषयाञ्चक्राथे / घोषयांचक्राथे / घोषयाम्बभूवाथे / घोषयांबभूवाथे / घोषयामासाथे
घोषयितास्थः
घोषयितासाथे
घोषितासाथे / घोषयितासाथे
घोषयिष्यथः
घोषयिष्येथे
घोषिष्येथे / घोषयिष्येथे
घोषयतम्
घोषयेथाम्
घोष्येथाम्
अघोषयतम्
अघोषयेथाम्
अघोष्येथाम्
घोषयेतम्
घोषयेयाथाम्
घोष्येयाथाम्
घोष्यास्तम्
घोषयिषीयास्थाम्
घोषिषीयास्थाम् / घोषयिषीयास्थाम्
अजूघुषतम्
अजूघुषेथाम्
अघोषिषाथाम् / अघोषयिषाथाम्
अघोषयिष्यतम्
अघोषयिष्येथाम्
अघोषिष्येथाम् / अघोषयिष्येथाम्
मध्यम  बहुवचनम्
घोषयथ
घोषयध्वे
घोष्यध्वे
घोषयाञ्चक्र / घोषयांचक्र / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चकृढ्वे / घोषयांचकृढ्वे / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चकृढ्वे / घोषयांचकृढ्वे / घोषयाम्बभूविध्वे / घोषयांबभूविध्वे / घोषयाम्बभूविढ्वे / घोषयांबभूविढ्वे / घोषयामासिध्वे
घोषयितास्थ
घोषयिताध्वे
घोषिताध्वे / घोषयिताध्वे
घोषयिष्यथ
घोषयिष्यध्वे
घोषिष्यध्वे / घोषयिष्यध्वे
घोषयत
घोषयध्वम्
घोष्यध्वम्
अघोषयत
अघोषयध्वम्
अघोष्यध्वम्
घोषयेत
घोषयेध्वम्
घोष्येध्वम्
घोष्यास्त
घोषयिषीढ्वम् / घोषयिषीध्वम्
घोषिषीध्वम् / घोषयिषीढ्वम् / घोषयिषीध्वम्
अजूघुषत
अजूघुषध्वम्
अघोषिढ्वम् / अघोषयिढ्वम् / अघोषयिध्वम्
अघोषयिष्यत
अघोषयिष्यध्वम्
अघोषिष्यध्वम् / अघोषयिष्यध्वम्
उत्तम  एकवचनम्
घोषयामि
घोषये
घोष्ये
घोषयाञ्चकर / घोषयांचकर / घोषयाञ्चकार / घोषयांचकार / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चक्रे / घोषयांचक्रे / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चक्रे / घोषयांचक्रे / घोषयाम्बभूवे / घोषयांबभूवे / घोषयामाहे
घोषयितास्मि
घोषयिताहे
घोषिताहे / घोषयिताहे
घोषयिष्यामि
घोषयिष्ये
घोषिष्ये / घोषयिष्ये
घोषयाणि
घोषयै
घोष्यै
अघोषयम्
अघोषये
अघोष्ये
घोषयेयम्
घोषयेय
घोष्येय
घोष्यासम्
घोषयिषीय
घोषिषीय / घोषयिषीय
अजूघुषम्
अजूघुषे
अघोषिषि / अघोषयिषि
अघोषयिष्यम्
अघोषयिष्ये
अघोषिष्ये / अघोषयिष्ये
उत्तम  द्विवचनम्
घोषयावः
घोषयावहे
घोष्यावहे
घोषयाञ्चकृव / घोषयांचकृव / घोषयाम्बभूविव / घोषयांबभूविव / घोषयामासिव
घोषयाञ्चकृवहे / घोषयांचकृवहे / घोषयाम्बभूविव / घोषयांबभूविव / घोषयामासिव
घोषयाञ्चकृवहे / घोषयांचकृवहे / घोषयाम्बभूविवहे / घोषयांबभूविवहे / घोषयामासिवहे
घोषयितास्वः
घोषयितास्वहे
घोषितास्वहे / घोषयितास्वहे
घोषयिष्यावः
घोषयिष्यावहे
घोषिष्यावहे / घोषयिष्यावहे
घोषयाव
घोषयावहै
घोष्यावहै
अघोषयाव
अघोषयावहि
अघोष्यावहि
घोषयेव
घोषयेवहि
घोष्येवहि
घोष्यास्व
घोषयिषीवहि
घोषिषीवहि / घोषयिषीवहि
अजूघुषाव
अजूघुषावहि
अघोषिष्वहि / अघोषयिष्वहि
अघोषयिष्याव
अघोषयिष्यावहि
अघोषिष्यावहि / अघोषयिष्यावहि
उत्तम  बहुवचनम्
घोषयामः
घोषयामहे
घोष्यामहे
घोषयाञ्चकृम / घोषयांचकृम / घोषयाम्बभूविम / घोषयांबभूविम / घोषयामासिम
घोषयाञ्चकृमहे / घोषयांचकृमहे / घोषयाम्बभूविम / घोषयांबभूविम / घोषयामासिम
घोषयाञ्चकृमहे / घोषयांचकृमहे / घोषयाम्बभूविमहे / घोषयांबभूविमहे / घोषयामासिमहे
घोषयितास्मः
घोषयितास्महे
घोषितास्महे / घोषयितास्महे
घोषयिष्यामः
घोषयिष्यामहे
घोषिष्यामहे / घोषयिष्यामहे
घोषयाम
घोषयामहै
घोष्यामहै
अघोषयाम
अघोषयामहि
अघोष्यामहि
घोषयेम
घोषयेमहि
घोष्येमहि
घोष्यास्म
घोषयिषीमहि
घोषिषीमहि / घोषयिषीमहि
अजूघुषाम
अजूघुषामहि
अघोषिष्महि / अघोषयिष्महि
अघोषयिष्याम
अघोषयिष्यामहि
अघोषिष्यामहि / अघोषयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
घोषयाञ्चकार / घोषयांचकार / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चक्रे / घोषयांचक्रे / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चक्रे / घोषयांचक्रे / घोषयाम्बभूवे / घोषयांबभूवे / घोषयामाहे
घोषिता / घोषयिता
घोषिष्यते / घोषयिष्यते
घोषयतात् / घोषयताद् / घोषयतु
अघोषयत् / अघोषयद्
घोष्यात् / घोष्याद्
घोषिषीष्ट / घोषयिषीष्ट
अजूघुषत् / अजूघुषद्
अघोषयिष्यत् / अघोषयिष्यद्
अघोषिष्यत / अघोषयिष्यत
प्रथमा  द्विवचनम्
घोषयाञ्चक्रतुः / घोषयांचक्रतुः / घोषयाम्बभूवतुः / घोषयांबभूवतुः / घोषयामासतुः
घोषयाञ्चक्राते / घोषयांचक्राते / घोषयाम्बभूवतुः / घोषयांबभूवतुः / घोषयामासतुः
घोषयाञ्चक्राते / घोषयांचक्राते / घोषयाम्बभूवाते / घोषयांबभूवाते / घोषयामासाते
घोषितारौ / घोषयितारौ
घोषिष्येते / घोषयिष्येते
घोषिषीयास्ताम् / घोषयिषीयास्ताम्
अघोषिषाताम् / अघोषयिषाताम्
अघोषयिष्यताम्
अघोषयिष्येताम्
अघोषिष्येताम् / अघोषयिष्येताम्
प्रथमा  बहुवचनम्
घोषयाञ्चक्रुः / घोषयांचक्रुः / घोषयाम्बभूवुः / घोषयांबभूवुः / घोषयामासुः
घोषयाञ्चक्रिरे / घोषयांचक्रिरे / घोषयाम्बभूवुः / घोषयांबभूवुः / घोषयामासुः
घोषयाञ्चक्रिरे / घोषयांचक्रिरे / घोषयाम्बभूविरे / घोषयांबभूविरे / घोषयामासिरे
घोषितारः / घोषयितारः
घोषिष्यन्ते / घोषयिष्यन्ते
घोषिषीरन् / घोषयिषीरन्
अघोषिषत / अघोषयिषत
अघोषिष्यन्त / अघोषयिष्यन्त
मध्यम पुरुषः  एकवचनम्
घोषयाञ्चकर्थ / घोषयांचकर्थ / घोषयाम्बभूविथ / घोषयांबभूविथ / घोषयामासिथ
घोषयाञ्चकृषे / घोषयांचकृषे / घोषयाम्बभूविथ / घोषयांबभूविथ / घोषयामासिथ
घोषयाञ्चकृषे / घोषयांचकृषे / घोषयाम्बभूविषे / घोषयांबभूविषे / घोषयामासिषे
घोषितासे / घोषयितासे
घोषिष्यसे / घोषयिष्यसे
घोषयतात् / घोषयताद् / घोषय
घोषिषीष्ठाः / घोषयिषीष्ठाः
अघोषिष्ठाः / अघोषयिष्ठाः
अघोषिष्यथाः / अघोषयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
घोषयाञ्चक्रथुः / घोषयांचक्रथुः / घोषयाम्बभूवथुः / घोषयांबभूवथुः / घोषयामासथुः
घोषयाञ्चक्राथे / घोषयांचक्राथे / घोषयाम्बभूवथुः / घोषयांबभूवथुः / घोषयामासथुः
घोषयाञ्चक्राथे / घोषयांचक्राथे / घोषयाम्बभूवाथे / घोषयांबभूवाथे / घोषयामासाथे
घोषितासाथे / घोषयितासाथे
घोषिष्येथे / घोषयिष्येथे
घोषिषीयास्थाम् / घोषयिषीयास्थाम्
अघोषिषाथाम् / अघोषयिषाथाम्
अघोषयिष्येथाम्
अघोषिष्येथाम् / अघोषयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
घोषयाञ्चक्र / घोषयांचक्र / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चकृढ्वे / घोषयांचकृढ्वे / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चकृढ्वे / घोषयांचकृढ्वे / घोषयाम्बभूविध्वे / घोषयांबभूविध्वे / घोषयाम्बभूविढ्वे / घोषयांबभूविढ्वे / घोषयामासिध्वे
घोषिताध्वे / घोषयिताध्वे
घोषिष्यध्वे / घोषयिष्यध्वे
घोषयिषीढ्वम् / घोषयिषीध्वम्
घोषिषीध्वम् / घोषयिषीढ्वम् / घोषयिषीध्वम्
अघोषिढ्वम् / अघोषयिढ्वम् / अघोषयिध्वम्
अघोषयिष्यध्वम्
अघोषिष्यध्वम् / अघोषयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
घोषयाञ्चकर / घोषयांचकर / घोषयाञ्चकार / घोषयांचकार / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चक्रे / घोषयांचक्रे / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चक्रे / घोषयांचक्रे / घोषयाम्बभूवे / घोषयांबभूवे / घोषयामाहे
घोषिताहे / घोषयिताहे
घोषिष्ये / घोषयिष्ये
अघोषिषि / अघोषयिषि
अघोषिष्ये / अघोषयिष्ये
उत्तम पुरुषः  द्विवचनम्
घोषयाञ्चकृव / घोषयांचकृव / घोषयाम्बभूविव / घोषयांबभूविव / घोषयामासिव
घोषयाञ्चकृवहे / घोषयांचकृवहे / घोषयाम्बभूविव / घोषयांबभूविव / घोषयामासिव
घोषयाञ्चकृवहे / घोषयांचकृवहे / घोषयाम्बभूविवहे / घोषयांबभूविवहे / घोषयामासिवहे
घोषितास्वहे / घोषयितास्वहे
घोषिष्यावहे / घोषयिष्यावहे
घोषिषीवहि / घोषयिषीवहि
अघोषिष्वहि / अघोषयिष्वहि
अघोषयिष्यावहि
अघोषिष्यावहि / अघोषयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
घोषयाञ्चकृम / घोषयांचकृम / घोषयाम्बभूविम / घोषयांबभूविम / घोषयामासिम
घोषयाञ्चकृमहे / घोषयांचकृमहे / घोषयाम्बभूविम / घोषयांबभूविम / घोषयामासिम
घोषयाञ्चकृमहे / घोषयांचकृमहे / घोषयाम्बभूविमहे / घोषयांबभूविमहे / घोषयामासिमहे
घोषितास्महे / घोषयितास्महे
घोषिष्यामहे / घोषयिष्यामहे
घोषिषीमहि / घोषयिषीमहि
अघोषिष्महि / अघोषयिष्महि
अघोषयिष्यामहि
अघोषिष्यामहि / अघोषयिष्यामहि