घुर् - घुरँ - भीमार्थशब्दयोः तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
घुरति
घूर्यते
जुघोर
जुघुरे
घोरिता
घोरिता
घोरिष्यति
घोरिष्यते
घुरतात् / घुरताद् / घुरतु
घूर्यताम्
अघुरत् / अघुरद्
अघूर्यत
घुरेत् / घुरेद्
घूर्येत
घूर्यात् / घूर्याद्
घोरिषीष्ट
अघोरीत् / अघोरीद्
अघोरि
अघोरिष्यत् / अघोरिष्यद्
अघोरिष्यत
प्रथम  द्विवचनम्
घुरतः
घूर्येते
जुघुरतुः
जुघुराते
घोरितारौ
घोरितारौ
घोरिष्यतः
घोरिष्येते
घुरताम्
घूर्येताम्
अघुरताम्
अघूर्येताम्
घुरेताम्
घूर्येयाताम्
घूर्यास्ताम्
घोरिषीयास्ताम्
अघोरिष्टाम्
अघोरिषाताम्
अघोरिष्यताम्
अघोरिष्येताम्
प्रथम  बहुवचनम्
घुरन्ति
घूर्यन्ते
जुघुरुः
जुघुरिरे
घोरितारः
घोरितारः
घोरिष्यन्ति
घोरिष्यन्ते
घुरन्तु
घूर्यन्ताम्
अघुरन्
अघूर्यन्त
घुरेयुः
घूर्येरन्
घूर्यासुः
घोरिषीरन्
अघोरिषुः
अघोरिषत
अघोरिष्यन्
अघोरिष्यन्त
मध्यम  एकवचनम्
घुरसि
घूर्यसे
जुघोरिथ
जुघुरिषे
घोरितासि
घोरितासे
घोरिष्यसि
घोरिष्यसे
घुरतात् / घुरताद् / घुर
घूर्यस्व
अघुरः
अघूर्यथाः
घुरेः
घूर्येथाः
घूर्याः
घोरिषीष्ठाः
अघोरीः
अघोरिष्ठाः
अघोरिष्यः
अघोरिष्यथाः
मध्यम  द्विवचनम्
घुरथः
घूर्येथे
जुघुरथुः
जुघुराथे
घोरितास्थः
घोरितासाथे
घोरिष्यथः
घोरिष्येथे
घुरतम्
घूर्येथाम्
अघुरतम्
अघूर्येथाम्
घुरेतम्
घूर्येयाथाम्
घूर्यास्तम्
घोरिषीयास्थाम्
अघोरिष्टम्
अघोरिषाथाम्
अघोरिष्यतम्
अघोरिष्येथाम्
मध्यम  बहुवचनम्
घुरथ
घूर्यध्वे
जुघुर
जुघुरिढ्वे / जुघुरिध्वे
घोरितास्थ
घोरिताध्वे
घोरिष्यथ
घोरिष्यध्वे
घुरत
घूर्यध्वम्
अघुरत
अघूर्यध्वम्
घुरेत
घूर्येध्वम्
घूर्यास्त
घोरिषीढ्वम् / घोरिषीध्वम्
अघोरिष्ट
अघोरिढ्वम् / अघोरिध्वम्
अघोरिष्यत
अघोरिष्यध्वम्
उत्तम  एकवचनम्
घुरामि
घूर्ये
जुघोर
जुघुरे
घोरितास्मि
घोरिताहे
घोरिष्यामि
घोरिष्ये
घुराणि
घूर्यै
अघुरम्
अघूर्ये
घुरेयम्
घूर्येय
घूर्यासम्
घोरिषीय
अघोरिषम्
अघोरिषि
अघोरिष्यम्
अघोरिष्ये
उत्तम  द्विवचनम्
घुरावः
घूर्यावहे
जुघुरिव
जुघुरिवहे
घोरितास्वः
घोरितास्वहे
घोरिष्यावः
घोरिष्यावहे
घुराव
घूर्यावहै
अघुराव
अघूर्यावहि
घुरेव
घूर्येवहि
घूर्यास्व
घोरिषीवहि
अघोरिष्व
अघोरिष्वहि
अघोरिष्याव
अघोरिष्यावहि
उत्तम  बहुवचनम्
घुरामः
घूर्यामहे
जुघुरिम
जुघुरिमहे
घोरितास्मः
घोरितास्महे
घोरिष्यामः
घोरिष्यामहे
घुराम
घूर्यामहै
अघुराम
अघूर्यामहि
घुरेम
घूर्येमहि
घूर्यास्म
घोरिषीमहि
अघोरिष्म
अघोरिष्महि
अघोरिष्याम
अघोरिष्यामहि
प्रथम पुरुषः  एकवचनम्
घुरतात् / घुरताद् / घुरतु
अघुरत् / अघुरद्
घूर्यात् / घूर्याद्
अघोरीत् / अघोरीद्
अघोरिष्यत् / अघोरिष्यद्
प्रथमा  द्विवचनम्
अघोरिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
घुरतात् / घुरताद् / घुर
मध्यम पुरुषः  द्विवचनम्
अघोरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जुघुरिढ्वे / जुघुरिध्वे
घोरिषीढ्वम् / घोरिषीध्वम्
अघोरिढ्वम् / अघोरिध्वम्
अघोरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्