घुण् - घुणँ - भ्रमणे तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
घुणति
घुण्यते
जुघोण
जुघुणे
घोणिता
घोणिता
घोणिष्यति
घोणिष्यते
घुणतात् / घुणताद् / घुणतु
घुण्यताम्
अघुणत् / अघुणद्
अघुण्यत
घुणेत् / घुणेद्
घुण्येत
घुण्यात् / घुण्याद्
घोणिषीष्ट
अघोणीत् / अघोणीद्
अघोणि
अघोणिष्यत् / अघोणिष्यद्
अघोणिष्यत
प्रथम  द्विवचनम्
घुणतः
घुण्येते
जुघुणतुः
जुघुणाते
घोणितारौ
घोणितारौ
घोणिष्यतः
घोणिष्येते
घुणताम्
घुण्येताम्
अघुणताम्
अघुण्येताम्
घुणेताम्
घुण्येयाताम्
घुण्यास्ताम्
घोणिषीयास्ताम्
अघोणिष्टाम्
अघोणिषाताम्
अघोणिष्यताम्
अघोणिष्येताम्
प्रथम  बहुवचनम्
घुणन्ति
घुण्यन्ते
जुघुणुः
जुघुणिरे
घोणितारः
घोणितारः
घोणिष्यन्ति
घोणिष्यन्ते
घुणन्तु
घुण्यन्ताम्
अघुणन्
अघुण्यन्त
घुणेयुः
घुण्येरन्
घुण्यासुः
घोणिषीरन्
अघोणिषुः
अघोणिषत
अघोणिष्यन्
अघोणिष्यन्त
मध्यम  एकवचनम्
घुणसि
घुण्यसे
जुघोणिथ
जुघुणिषे
घोणितासि
घोणितासे
घोणिष्यसि
घोणिष्यसे
घुणतात् / घुणताद् / घुण
घुण्यस्व
अघुणः
अघुण्यथाः
घुणेः
घुण्येथाः
घुण्याः
घोणिषीष्ठाः
अघोणीः
अघोणिष्ठाः
अघोणिष्यः
अघोणिष्यथाः
मध्यम  द्विवचनम्
घुणथः
घुण्येथे
जुघुणथुः
जुघुणाथे
घोणितास्थः
घोणितासाथे
घोणिष्यथः
घोणिष्येथे
घुणतम्
घुण्येथाम्
अघुणतम्
अघुण्येथाम्
घुणेतम्
घुण्येयाथाम्
घुण्यास्तम्
घोणिषीयास्थाम्
अघोणिष्टम्
अघोणिषाथाम्
अघोणिष्यतम्
अघोणिष्येथाम्
मध्यम  बहुवचनम्
घुणथ
घुण्यध्वे
जुघुण
जुघुणिध्वे
घोणितास्थ
घोणिताध्वे
घोणिष्यथ
घोणिष्यध्वे
घुणत
घुण्यध्वम्
अघुणत
अघुण्यध्वम्
घुणेत
घुण्येध्वम्
घुण्यास्त
घोणिषीध्वम्
अघोणिष्ट
अघोणिढ्वम्
अघोणिष्यत
अघोणिष्यध्वम्
उत्तम  एकवचनम्
घुणामि
घुण्ये
जुघोण
जुघुणे
घोणितास्मि
घोणिताहे
घोणिष्यामि
घोणिष्ये
घुणानि
घुण्यै
अघुणम्
अघुण्ये
घुणेयम्
घुण्येय
घुण्यासम्
घोणिषीय
अघोणिषम्
अघोणिषि
अघोणिष्यम्
अघोणिष्ये
उत्तम  द्विवचनम्
घुणावः
घुण्यावहे
जुघुणिव
जुघुणिवहे
घोणितास्वः
घोणितास्वहे
घोणिष्यावः
घोणिष्यावहे
घुणाव
घुण्यावहै
अघुणाव
अघुण्यावहि
घुणेव
घुण्येवहि
घुण्यास्व
घोणिषीवहि
अघोणिष्व
अघोणिष्वहि
अघोणिष्याव
अघोणिष्यावहि
उत्तम  बहुवचनम्
घुणामः
घुण्यामहे
जुघुणिम
जुघुणिमहे
घोणितास्मः
घोणितास्महे
घोणिष्यामः
घोणिष्यामहे
घुणाम
घुण्यामहै
अघुणाम
अघुण्यामहि
घुणेम
घुण्येमहि
घुण्यास्म
घोणिषीमहि
अघोणिष्म
अघोणिष्महि
अघोणिष्याम
अघोणिष्यामहि
प्रथम पुरुषः  एकवचनम्
घुणतात् / घुणताद् / घुणतु
अघुणत् / अघुणद्
घुण्यात् / घुण्याद्
अघोणीत् / अघोणीद्
अघोणिष्यत् / अघोणिष्यद्
प्रथमा  द्विवचनम्
अघोणिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
घुणतात् / घुणताद् / घुण
मध्यम पुरुषः  द्विवचनम्
अघोणिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अघोणिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्