घुट् - घुटँ - परिवर्तने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
घोटते
घुट्यते
जुघुटे
जुघुटे
घोटिता
घोटिता
घोटिष्यते
घोटिष्यते
घोटताम्
घुट्यताम्
अघोटत
अघुट्यत
घोटेत
घुट्येत
घोटिषीष्ट
घोटिषीष्ट
अघुटत् / अघुटद्
अघोटिष्ट
अघोटि
अघोटिष्यत
अघोटिष्यत
प्रथम  द्विवचनम्
घोटेते
घुट्येते
जुघुटाते
जुघुटाते
घोटितारौ
घोटितारौ
घोटिष्येते
घोटिष्येते
घोटेताम्
घुट्येताम्
अघोटेताम्
अघुट्येताम्
घोटेयाताम्
घुट्येयाताम्
घोटिषीयास्ताम्
घोटिषीयास्ताम्
अघुटताम्
अघोटिषाताम्
अघोटिषाताम्
अघोटिष्येताम्
अघोटिष्येताम्
प्रथम  बहुवचनम्
घोटन्ते
घुट्यन्ते
जुघुटिरे
जुघुटिरे
घोटितारः
घोटितारः
घोटिष्यन्ते
घोटिष्यन्ते
घोटन्ताम्
घुट्यन्ताम्
अघोटन्त
अघुट्यन्त
घोटेरन्
घुट्येरन्
घोटिषीरन्
घोटिषीरन्
अघुटन्
अघोटिषत
अघोटिषत
अघोटिष्यन्त
अघोटिष्यन्त
मध्यम  एकवचनम्
घोटसे
घुट्यसे
जुघुटिषे
जुघुटिषे
घोटितासे
घोटितासे
घोटिष्यसे
घोटिष्यसे
घोटस्व
घुट्यस्व
अघोटथाः
अघुट्यथाः
घोटेथाः
घुट्येथाः
घोटिषीष्ठाः
घोटिषीष्ठाः
अघुटः
अघोटिष्ठाः
अघोटिष्ठाः
अघोटिष्यथाः
अघोटिष्यथाः
मध्यम  द्विवचनम्
घोटेथे
घुट्येथे
जुघुटाथे
जुघुटाथे
घोटितासाथे
घोटितासाथे
घोटिष्येथे
घोटिष्येथे
घोटेथाम्
घुट्येथाम्
अघोटेथाम्
अघुट्येथाम्
घोटेयाथाम्
घुट्येयाथाम्
घोटिषीयास्थाम्
घोटिषीयास्थाम्
अघुटतम्
अघोटिषाथाम्
अघोटिषाथाम्
अघोटिष्येथाम्
अघोटिष्येथाम्
मध्यम  बहुवचनम्
घोटध्वे
घुट्यध्वे
जुघुटिध्वे
जुघुटिध्वे
घोटिताध्वे
घोटिताध्वे
घोटिष्यध्वे
घोटिष्यध्वे
घोटध्वम्
घुट्यध्वम्
अघोटध्वम्
अघुट्यध्वम्
घोटेध्वम्
घुट्येध्वम्
घोटिषीध्वम्
घोटिषीध्वम्
अघुटत
अघोटिढ्वम्
अघोटिढ्वम्
अघोटिष्यध्वम्
अघोटिष्यध्वम्
उत्तम  एकवचनम्
घोटे
घुट्ये
जुघुटे
जुघुटे
घोटिताहे
घोटिताहे
घोटिष्ये
घोटिष्ये
घोटै
घुट्यै
अघोटे
अघुट्ये
घोटेय
घुट्येय
घोटिषीय
घोटिषीय
अघुटम्
अघोटिषि
अघोटिषि
अघोटिष्ये
अघोटिष्ये
उत्तम  द्विवचनम्
घोटावहे
घुट्यावहे
जुघुटिवहे
जुघुटिवहे
घोटितास्वहे
घोटितास्वहे
घोटिष्यावहे
घोटिष्यावहे
घोटावहै
घुट्यावहै
अघोटावहि
अघुट्यावहि
घोटेवहि
घुट्येवहि
घोटिषीवहि
घोटिषीवहि
अघुटाव
अघोटिष्वहि
अघोटिष्वहि
अघोटिष्यावहि
अघोटिष्यावहि
उत्तम  बहुवचनम्
घोटामहे
घुट्यामहे
जुघुटिमहे
जुघुटिमहे
घोटितास्महे
घोटितास्महे
घोटिष्यामहे
घोटिष्यामहे
घोटामहै
घुट्यामहै
अघोटामहि
अघुट्यामहि
घोटेमहि
घुट्येमहि
घोटिषीमहि
घोटिषीमहि
अघुटाम
अघोटिष्महि
अघोटिष्महि
अघोटिष्यामहि
अघोटिष्यामहि
प्रथम पुरुषः  एकवचनम्
अघुटत् / अघुटद्
प्रथमा  द्विवचनम्
अघोटिष्येताम्
अघोटिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अघोटिष्येथाम्
अघोटिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अघोटिष्यध्वम्
अघोटिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्