ग्लेप् - ग्लेपृँ - च कम्पने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ग्लेपते
ग्लेप्यते
जिग्लेपे
जिग्लेपे
ग्लेपिता
ग्लेपिता
ग्लेपिष्यते
ग्लेपिष्यते
ग्लेपताम्
ग्लेप्यताम्
अग्लेपत
अग्लेप्यत
ग्लेपेत
ग्लेप्येत
ग्लेपिषीष्ट
ग्लेपिषीष्ट
अग्लेपिष्ट
अग्लेपि
अग्लेपिष्यत
अग्लेपिष्यत
प्रथम  द्विवचनम्
ग्लेपेते
ग्लेप्येते
जिग्लेपाते
जिग्लेपाते
ग्लेपितारौ
ग्लेपितारौ
ग्लेपिष्येते
ग्लेपिष्येते
ग्लेपेताम्
ग्लेप्येताम्
अग्लेपेताम्
अग्लेप्येताम्
ग्लेपेयाताम्
ग्लेप्येयाताम्
ग्लेपिषीयास्ताम्
ग्लेपिषीयास्ताम्
अग्लेपिषाताम्
अग्लेपिषाताम्
अग्लेपिष्येताम्
अग्लेपिष्येताम्
प्रथम  बहुवचनम्
ग्लेपन्ते
ग्लेप्यन्ते
जिग्लेपिरे
जिग्लेपिरे
ग्लेपितारः
ग्लेपितारः
ग्लेपिष्यन्ते
ग्लेपिष्यन्ते
ग्लेपन्ताम्
ग्लेप्यन्ताम्
अग्लेपन्त
अग्लेप्यन्त
ग्लेपेरन्
ग्लेप्येरन्
ग्लेपिषीरन्
ग्लेपिषीरन्
अग्लेपिषत
अग्लेपिषत
अग्लेपिष्यन्त
अग्लेपिष्यन्त
मध्यम  एकवचनम्
ग्लेपसे
ग्लेप्यसे
जिग्लेपिषे
जिग्लेपिषे
ग्लेपितासे
ग्लेपितासे
ग्लेपिष्यसे
ग्लेपिष्यसे
ग्लेपस्व
ग्लेप्यस्व
अग्लेपथाः
अग्लेप्यथाः
ग्लेपेथाः
ग्लेप्येथाः
ग्लेपिषीष्ठाः
ग्लेपिषीष्ठाः
अग्लेपिष्ठाः
अग्लेपिष्ठाः
अग्लेपिष्यथाः
अग्लेपिष्यथाः
मध्यम  द्विवचनम्
ग्लेपेथे
ग्लेप्येथे
जिग्लेपाथे
जिग्लेपाथे
ग्लेपितासाथे
ग्लेपितासाथे
ग्लेपिष्येथे
ग्लेपिष्येथे
ग्लेपेथाम्
ग्लेप्येथाम्
अग्लेपेथाम्
अग्लेप्येथाम्
ग्लेपेयाथाम्
ग्लेप्येयाथाम्
ग्लेपिषीयास्थाम्
ग्लेपिषीयास्थाम्
अग्लेपिषाथाम्
अग्लेपिषाथाम्
अग्लेपिष्येथाम्
अग्लेपिष्येथाम्
मध्यम  बहुवचनम्
ग्लेपध्वे
ग्लेप्यध्वे
जिग्लेपिध्वे
जिग्लेपिध्वे
ग्लेपिताध्वे
ग्लेपिताध्वे
ग्लेपिष्यध्वे
ग्लेपिष्यध्वे
ग्लेपध्वम्
ग्लेप्यध्वम्
अग्लेपध्वम्
अग्लेप्यध्वम्
ग्लेपेध्वम्
ग्लेप्येध्वम्
ग्लेपिषीध्वम्
ग्लेपिषीध्वम्
अग्लेपिढ्वम्
अग्लेपिढ्वम्
अग्लेपिष्यध्वम्
अग्लेपिष्यध्वम्
उत्तम  एकवचनम्
ग्लेपे
ग्लेप्ये
जिग्लेपे
जिग्लेपे
ग्लेपिताहे
ग्लेपिताहे
ग्लेपिष्ये
ग्लेपिष्ये
ग्लेपै
ग्लेप्यै
अग्लेपे
अग्लेप्ये
ग्लेपेय
ग्लेप्येय
ग्लेपिषीय
ग्लेपिषीय
अग्लेपिषि
अग्लेपिषि
अग्लेपिष्ये
अग्लेपिष्ये
उत्तम  द्विवचनम्
ग्लेपावहे
ग्लेप्यावहे
जिग्लेपिवहे
जिग्लेपिवहे
ग्लेपितास्वहे
ग्लेपितास्वहे
ग्लेपिष्यावहे
ग्लेपिष्यावहे
ग्लेपावहै
ग्लेप्यावहै
अग्लेपावहि
अग्लेप्यावहि
ग्लेपेवहि
ग्लेप्येवहि
ग्लेपिषीवहि
ग्लेपिषीवहि
अग्लेपिष्वहि
अग्लेपिष्वहि
अग्लेपिष्यावहि
अग्लेपिष्यावहि
उत्तम  बहुवचनम्
ग्लेपामहे
ग्लेप्यामहे
जिग्लेपिमहे
जिग्लेपिमहे
ग्लेपितास्महे
ग्लेपितास्महे
ग्लेपिष्यामहे
ग्लेपिष्यामहे
ग्लेपामहै
ग्लेप्यामहै
अग्लेपामहि
अग्लेप्यामहि
ग्लेपेमहि
ग्लेप्येमहि
ग्लेपिषीमहि
ग्लेपिषीमहि
अग्लेपिष्महि
अग्लेपिष्महि
अग्लेपिष्यामहि
अग्लेपिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अग्लेपिष्येताम्
अग्लेपिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अग्लेपिष्येथाम्
अग्लेपिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अग्लेपिष्यध्वम्
अग्लेपिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्