ग्रुच् - ग्रुचुँ - स्तेयकरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ग्रोचति
ग्रुच्यते
जुग्रोच
जुग्रुचे
ग्रोचिता
ग्रोचिता
ग्रोचिष्यति
ग्रोचिष्यते
ग्रोचतात् / ग्रोचताद् / ग्रोचतु
ग्रुच्यताम्
अग्रोचत् / अग्रोचद्
अग्रुच्यत
ग्रोचेत् / ग्रोचेद्
ग्रुच्येत
ग्रुच्यात् / ग्रुच्याद्
ग्रोचिषीष्ट
अग्रुचत् / अग्रुचद् / अग्रोचीत् / अग्रोचीद्
अग्रोचि
अग्रोचिष्यत् / अग्रोचिष्यद्
अग्रोचिष्यत
प्रथम  द्विवचनम्
ग्रोचतः
ग्रुच्येते
जुग्रुचतुः
जुग्रुचाते
ग्रोचितारौ
ग्रोचितारौ
ग्रोचिष्यतः
ग्रोचिष्येते
ग्रोचताम्
ग्रुच्येताम्
अग्रोचताम्
अग्रुच्येताम्
ग्रोचेताम्
ग्रुच्येयाताम्
ग्रुच्यास्ताम्
ग्रोचिषीयास्ताम्
अग्रुचताम् / अग्रोचिष्टाम्
अग्रोचिषाताम्
अग्रोचिष्यताम्
अग्रोचिष्येताम्
प्रथम  बहुवचनम्
ग्रोचन्ति
ग्रुच्यन्ते
जुग्रुचुः
जुग्रुचिरे
ग्रोचितारः
ग्रोचितारः
ग्रोचिष्यन्ति
ग्रोचिष्यन्ते
ग्रोचन्तु
ग्रुच्यन्ताम्
अग्रोचन्
अग्रुच्यन्त
ग्रोचेयुः
ग्रुच्येरन्
ग्रुच्यासुः
ग्रोचिषीरन्
अग्रुचन् / अग्रोचिषुः
अग्रोचिषत
अग्रोचिष्यन्
अग्रोचिष्यन्त
मध्यम  एकवचनम्
ग्रोचसि
ग्रुच्यसे
जुग्रोचिथ
जुग्रुचिषे
ग्रोचितासि
ग्रोचितासे
ग्रोचिष्यसि
ग्रोचिष्यसे
ग्रोचतात् / ग्रोचताद् / ग्रोच
ग्रुच्यस्व
अग्रोचः
अग्रुच्यथाः
ग्रोचेः
ग्रुच्येथाः
ग्रुच्याः
ग्रोचिषीष्ठाः
अग्रुचः / अग्रोचीः
अग्रोचिष्ठाः
अग्रोचिष्यः
अग्रोचिष्यथाः
मध्यम  द्विवचनम्
ग्रोचथः
ग्रुच्येथे
जुग्रुचथुः
जुग्रुचाथे
ग्रोचितास्थः
ग्रोचितासाथे
ग्रोचिष्यथः
ग्रोचिष्येथे
ग्रोचतम्
ग्रुच्येथाम्
अग्रोचतम्
अग्रुच्येथाम्
ग्रोचेतम्
ग्रुच्येयाथाम्
ग्रुच्यास्तम्
ग्रोचिषीयास्थाम्
अग्रुचतम् / अग्रोचिष्टम्
अग्रोचिषाथाम्
अग्रोचिष्यतम्
अग्रोचिष्येथाम्
मध्यम  बहुवचनम्
ग्रोचथ
ग्रुच्यध्वे
जुग्रुच
जुग्रुचिध्वे
ग्रोचितास्थ
ग्रोचिताध्वे
ग्रोचिष्यथ
ग्रोचिष्यध्वे
ग्रोचत
ग्रुच्यध्वम्
अग्रोचत
अग्रुच्यध्वम्
ग्रोचेत
ग्रुच्येध्वम्
ग्रुच्यास्त
ग्रोचिषीध्वम्
अग्रुचत / अग्रोचिष्ट
अग्रोचिढ्वम्
अग्रोचिष्यत
अग्रोचिष्यध्वम्
उत्तम  एकवचनम्
ग्रोचामि
ग्रुच्ये
जुग्रोच
जुग्रुचे
ग्रोचितास्मि
ग्रोचिताहे
ग्रोचिष्यामि
ग्रोचिष्ये
ग्रोचानि
ग्रुच्यै
अग्रोचम्
अग्रुच्ये
ग्रोचेयम्
ग्रुच्येय
ग्रुच्यासम्
ग्रोचिषीय
अग्रुचम् / अग्रोचिषम्
अग्रोचिषि
अग्रोचिष्यम्
अग्रोचिष्ये
उत्तम  द्विवचनम्
ग्रोचावः
ग्रुच्यावहे
जुग्रुचिव
जुग्रुचिवहे
ग्रोचितास्वः
ग्रोचितास्वहे
ग्रोचिष्यावः
ग्रोचिष्यावहे
ग्रोचाव
ग्रुच्यावहै
अग्रोचाव
अग्रुच्यावहि
ग्रोचेव
ग्रुच्येवहि
ग्रुच्यास्व
ग्रोचिषीवहि
अग्रुचाव / अग्रोचिष्व
अग्रोचिष्वहि
अग्रोचिष्याव
अग्रोचिष्यावहि
उत्तम  बहुवचनम्
ग्रोचामः
ग्रुच्यामहे
जुग्रुचिम
जुग्रुचिमहे
ग्रोचितास्मः
ग्रोचितास्महे
ग्रोचिष्यामः
ग्रोचिष्यामहे
ग्रोचाम
ग्रुच्यामहै
अग्रोचाम
अग्रुच्यामहि
ग्रोचेम
ग्रुच्येमहि
ग्रुच्यास्म
ग्रोचिषीमहि
अग्रुचाम / अग्रोचिष्म
अग्रोचिष्महि
अग्रोचिष्याम
अग्रोचिष्यामहि
प्रथम पुरुषः  एकवचनम्
ग्रोचतात् / ग्रोचताद् / ग्रोचतु
अग्रोचत् / अग्रोचद्
ग्रोचेत् / ग्रोचेद्
ग्रुच्यात् / ग्रुच्याद्
अग्रुचत् / अग्रुचद् / अग्रोचीत् / अग्रोचीद्
अग्रोचिष्यत् / अग्रोचिष्यद्
प्रथमा  द्विवचनम्
अग्रुचताम् / अग्रोचिष्टाम्
अग्रोचिष्येताम्
प्रथमा  बहुवचनम्
अग्रुचन् / अग्रोचिषुः
मध्यम पुरुषः  एकवचनम्
ग्रोचतात् / ग्रोचताद् / ग्रोच
अग्रुचः / अग्रोचीः
मध्यम पुरुषः  द्विवचनम्
अग्रुचतम् / अग्रोचिष्टम्
अग्रोचिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अग्रुचत / अग्रोचिष्ट
अग्रोचिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अग्रुचम् / अग्रोचिषम्
उत्तम पुरुषः  द्विवचनम्
अग्रुचाव / अग्रोचिष्व
उत्तम पुरुषः  बहुवचनम्
अग्रुचाम / अग्रोचिष्म