ग्रन्थ् - ग्रथिँ - कौटिल्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
ग्रन्थेत
ग्रन्थ्येत
ग्रन्थयेत् / ग्रन्थयेद्
ग्रन्थयेत
ग्रन्थ्येत
जिग्रन्थिषेत
जिग्रन्थिष्येत
जाग्रन्थ्येत
जाग्रन्थ्येत
जाग्रथ्यात् / जाग्रथ्याद्
जाग्रथ्येत
प्रथम  द्विवचनम्
ग्रन्थेयाताम्
ग्रन्थ्येयाताम्
ग्रन्थयेताम्
ग्रन्थयेयाताम्
ग्रन्थ्येयाताम्
जिग्रन्थिषेयाताम्
जिग्रन्थिष्येयाताम्
जाग्रन्थ्येयाताम्
जाग्रन्थ्येयाताम्
जाग्रथ्याताम्
जाग्रथ्येयाताम्
प्रथम  बहुवचनम्
ग्रन्थेरन्
ग्रन्थ्येरन्
ग्रन्थयेयुः
ग्रन्थयेरन्
ग्रन्थ्येरन्
जिग्रन्थिषेरन्
जिग्रन्थिष्येरन्
जाग्रन्थ्येरन्
जाग्रन्थ्येरन्
जाग्रथ्युः
जाग्रथ्येरन्
मध्यम  एकवचनम्
ग्रन्थेथाः
ग्रन्थ्येथाः
ग्रन्थयेः
ग्रन्थयेथाः
ग्रन्थ्येथाः
जिग्रन्थिषेथाः
जिग्रन्थिष्येथाः
जाग्रन्थ्येथाः
जाग्रन्थ्येथाः
जाग्रथ्याः
जाग्रथ्येथाः
मध्यम  द्विवचनम्
ग्रन्थेयाथाम्
ग्रन्थ्येयाथाम्
ग्रन्थयेतम्
ग्रन्थयेयाथाम्
ग्रन्थ्येयाथाम्
जिग्रन्थिषेयाथाम्
जिग्रन्थिष्येयाथाम्
जाग्रन्थ्येयाथाम्
जाग्रन्थ्येयाथाम्
जाग्रथ्यातम्
जाग्रथ्येयाथाम्
मध्यम  बहुवचनम्
ग्रन्थेध्वम्
ग्रन्थ्येध्वम्
ग्रन्थयेत
ग्रन्थयेध्वम्
ग्रन्थ्येध्वम्
जिग्रन्थिषेध्वम्
जिग्रन्थिष्येध्वम्
जाग्रन्थ्येध्वम्
जाग्रन्थ्येध्वम्
जाग्रथ्यात
जाग्रथ्येध्वम्
उत्तम  एकवचनम्
ग्रन्थेय
ग्रन्थ्येय
ग्रन्थयेयम्
ग्रन्थयेय
ग्रन्थ्येय
जिग्रन्थिषेय
जिग्रन्थिष्येय
जाग्रन्थ्येय
जाग्रन्थ्येय
जाग्रथ्याम्
जाग्रथ्येय
उत्तम  द्विवचनम्
ग्रन्थेवहि
ग्रन्थ्येवहि
ग्रन्थयेव
ग्रन्थयेवहि
ग्रन्थ्येवहि
जिग्रन्थिषेवहि
जिग्रन्थिष्येवहि
जाग्रन्थ्येवहि
जाग्रन्थ्येवहि
जाग्रथ्याव
जाग्रथ्येवहि
उत्तम  बहुवचनम्
ग्रन्थेमहि
ग्रन्थ्येमहि
ग्रन्थयेम
ग्रन्थयेमहि
ग्रन्थ्येमहि
जिग्रन्थिषेमहि
जिग्रन्थिष्येमहि
जाग्रन्थ्येमहि
जाग्रन्थ्येमहि
जाग्रथ्याम
जाग्रथ्येमहि
प्रथम पुरुषः  एकवचनम्
ग्रन्थयेत् / ग्रन्थयेद्
जाग्रथ्यात् / जाग्रथ्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्