ग्रन्थ् - ग्रन्थँ - सन्दर्भे क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ग्रथ्नाति
ग्रथ्यते
ग्रेथ / जग्रन्थ
ग्रेथे / जग्रन्थे
ग्रन्थिता
ग्रन्थिता
ग्रन्थिष्यति
ग्रन्थिष्यते
ग्रथ्नीतात् / ग्रथ्नीताद् / ग्रथ्नातु
ग्रथ्यताम्
अग्रथ्नात् / अग्रथ्नाद्
अग्रथ्यत
ग्रथ्नीयात् / ग्रथ्नीयाद्
ग्रथ्येत
ग्रथ्यात् / ग्रथ्याद्
ग्रन्थिषीष्ट
अग्रन्थीत् / अग्रन्थीद्
अग्रन्थि
अग्रन्थिष्यत् / अग्रन्थिष्यद्
अग्रन्थिष्यत
प्रथम  द्विवचनम्
ग्रथ्नीतः
ग्रथ्येते
ग्रेथतुः / जग्रन्थतुः
ग्रेथाते / जग्रन्थाते
ग्रन्थितारौ
ग्रन्थितारौ
ग्रन्थिष्यतः
ग्रन्थिष्येते
ग्रथ्नीताम्
ग्रथ्येताम्
अग्रथ्नीताम्
अग्रथ्येताम्
ग्रथ्नीयाताम्
ग्रथ्येयाताम्
ग्रथ्यास्ताम्
ग्रन्थिषीयास्ताम्
अग्रन्थिष्टाम्
अग्रन्थिषाताम्
अग्रन्थिष्यताम्
अग्रन्थिष्येताम्
प्रथम  बहुवचनम्
ग्रथ्नन्ति
ग्रथ्यन्ते
ग्रेथुः / जग्रन्थुः
ग्रेथिरे / जग्रन्थिरे
ग्रन्थितारः
ग्रन्थितारः
ग्रन्थिष्यन्ति
ग्रन्थिष्यन्ते
ग्रथ्नन्तु
ग्रथ्यन्ताम्
अग्रथ्नन्
अग्रथ्यन्त
ग्रथ्नीयुः
ग्रथ्येरन्
ग्रथ्यासुः
ग्रन्थिषीरन्
अग्रन्थिषुः
अग्रन्थिषत
अग्रन्थिष्यन्
अग्रन्थिष्यन्त
मध्यम  एकवचनम्
ग्रथ्नासि
ग्रथ्यसे
ग्रेथिथ / जग्रन्थिथ
ग्रेथिषे / जग्रन्थिषे
ग्रन्थितासि
ग्रन्थितासे
ग्रन्थिष्यसि
ग्रन्थिष्यसे
ग्रथ्नीतात् / ग्रथ्नीताद् / ग्रथान
ग्रथ्यस्व
अग्रथ्नाः
अग्रथ्यथाः
ग्रथ्नीयाः
ग्रथ्येथाः
ग्रथ्याः
ग्रन्थिषीष्ठाः
अग्रन्थीः
अग्रन्थिष्ठाः
अग्रन्थिष्यः
अग्रन्थिष्यथाः
मध्यम  द्विवचनम्
ग्रथ्नीथः
ग्रथ्येथे
ग्रेथथुः / जग्रन्थथुः
ग्रेथाथे / जग्रन्थाथे
ग्रन्थितास्थः
ग्रन्थितासाथे
ग्रन्थिष्यथः
ग्रन्थिष्येथे
ग्रथ्नीतम्
ग्रथ्येथाम्
अग्रथ्नीतम्
अग्रथ्येथाम्
ग्रथ्नीयातम्
ग्रथ्येयाथाम्
ग्रथ्यास्तम्
ग्रन्थिषीयास्थाम्
अग्रन्थिष्टम्
अग्रन्थिषाथाम्
अग्रन्थिष्यतम्
अग्रन्थिष्येथाम्
मध्यम  बहुवचनम्
ग्रथ्नीथ
ग्रथ्यध्वे
ग्रेथ / जग्रन्थ
ग्रेथिध्वे / जग्रन्थिध्वे
ग्रन्थितास्थ
ग्रन्थिताध्वे
ग्रन्थिष्यथ
ग्रन्थिष्यध्वे
ग्रथ्नीत
ग्रथ्यध्वम्
अग्रथ्नीत
अग्रथ्यध्वम्
ग्रथ्नीयात
ग्रथ्येध्वम्
ग्रथ्यास्त
ग्रन्थिषीध्वम्
अग्रन्थिष्ट
अग्रन्थिढ्वम्
अग्रन्थिष्यत
अग्रन्थिष्यध्वम्
उत्तम  एकवचनम्
ग्रथ्नामि
ग्रथ्ये
ग्रेथ / जग्रन्थ
ग्रेथे / जग्रन्थे
ग्रन्थितास्मि
ग्रन्थिताहे
ग्रन्थिष्यामि
ग्रन्थिष्ये
ग्रथ्नानि
ग्रथ्यै
अग्रथ्नाम्
अग्रथ्ये
ग्रथ्नीयाम्
ग्रथ्येय
ग्रथ्यासम्
ग्रन्थिषीय
अग्रन्थिषम्
अग्रन्थिषि
अग्रन्थिष्यम्
अग्रन्थिष्ये
उत्तम  द्विवचनम्
ग्रथ्नीवः
ग्रथ्यावहे
ग्रेथिव / जग्रन्थिव
ग्रेथिवहे / जग्रन्थिवहे
ग्रन्थितास्वः
ग्रन्थितास्वहे
ग्रन्थिष्यावः
ग्रन्थिष्यावहे
ग्रथ्नाव
ग्रथ्यावहै
अग्रथ्नीव
अग्रथ्यावहि
ग्रथ्नीयाव
ग्रथ्येवहि
ग्रथ्यास्व
ग्रन्थिषीवहि
अग्रन्थिष्व
अग्रन्थिष्वहि
अग्रन्थिष्याव
अग्रन्थिष्यावहि
उत्तम  बहुवचनम्
ग्रथ्नीमः
ग्रथ्यामहे
ग्रेथिम / जग्रन्थिम
ग्रेथिमहे / जग्रन्थिमहे
ग्रन्थितास्मः
ग्रन्थितास्महे
ग्रन्थिष्यामः
ग्रन्थिष्यामहे
ग्रथ्नाम
ग्रथ्यामहै
अग्रथ्नीम
अग्रथ्यामहि
ग्रथ्नीयाम
ग्रथ्येमहि
ग्रथ्यास्म
ग्रन्थिषीमहि
अग्रन्थिष्म
अग्रन्थिष्महि
अग्रन्थिष्याम
अग्रन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
ग्रेथे / जग्रन्थे
ग्रथ्नीतात् / ग्रथ्नीताद् / ग्रथ्नातु
अग्रथ्नात् / अग्रथ्नाद्
ग्रथ्नीयात् / ग्रथ्नीयाद्
ग्रथ्यात् / ग्रथ्याद्
अग्रन्थीत् / अग्रन्थीद्
अग्रन्थिष्यत् / अग्रन्थिष्यद्
प्रथमा  द्विवचनम्
ग्रेथतुः / जग्रन्थतुः
ग्रेथाते / जग्रन्थाते
अग्रन्थिष्यताम्
अग्रन्थिष्येताम्
प्रथमा  बहुवचनम्
ग्रेथुः / जग्रन्थुः
ग्रेथिरे / जग्रन्थिरे
मध्यम पुरुषः  एकवचनम्
ग्रेथिथ / जग्रन्थिथ
ग्रेथिषे / जग्रन्थिषे
ग्रथ्नीतात् / ग्रथ्नीताद् / ग्रथान
मध्यम पुरुषः  द्विवचनम्
ग्रेथथुः / जग्रन्थथुः
ग्रेथाथे / जग्रन्थाथे
अग्रन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ग्रेथिध्वे / जग्रन्थिध्वे
अग्रन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ग्रेथे / जग्रन्थे
उत्तम पुरुषः  द्विवचनम्
ग्रेथिव / जग्रन्थिव
ग्रेथिवहे / जग्रन्थिवहे
अग्रन्थिष्यावहि
उत्तम पुरुषः  बहुवचनम्
ग्रेथिम / जग्रन्थिम
ग्रेथिमहे / जग्रन्थिमहे
अग्रन्थिष्यामहि