गॄ - गॄ - विज्ञाने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गारयते
गार्यते
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूव / गारयांबभूव / गारयामास
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूवे / गारयांबभूवे / गारयामाहे
गारयिता
गारिता / गारयिता
गारयिष्यते
गारिष्यते / गारयिष्यते
गारयताम्
गार्यताम्
अगारयत
अगार्यत
गारयेत
गार्येत
गारयिषीष्ट
गारिषीष्ट / गारयिषीष्ट
अजीगरत
अगारि
अगारयिष्यत
अगारिष्यत / अगारयिष्यत
प्रथम  द्विवचनम्
गारयेते
गार्येते
गारयाञ्चक्राते / गारयांचक्राते / गारयाम्बभूवतुः / गारयांबभूवतुः / गारयामासतुः
गारयाञ्चक्राते / गारयांचक्राते / गारयाम्बभूवाते / गारयांबभूवाते / गारयामासाते
गारयितारौ
गारितारौ / गारयितारौ
गारयिष्येते
गारिष्येते / गारयिष्येते
गारयेताम्
गार्येताम्
अगारयेताम्
अगार्येताम्
गारयेयाताम्
गार्येयाताम्
गारयिषीयास्ताम्
गारिषीयास्ताम् / गारयिषीयास्ताम्
अजीगरेताम्
अगारिषाताम् / अगारयिषाताम्
अगारयिष्येताम्
अगारिष्येताम् / अगारयिष्येताम्
प्रथम  बहुवचनम्
गारयन्ते
गार्यन्ते
गारयाञ्चक्रिरे / गारयांचक्रिरे / गारयाम्बभूवुः / गारयांबभूवुः / गारयामासुः
गारयाञ्चक्रिरे / गारयांचक्रिरे / गारयाम्बभूविरे / गारयांबभूविरे / गारयामासिरे
गारयितारः
गारितारः / गारयितारः
गारयिष्यन्ते
गारिष्यन्ते / गारयिष्यन्ते
गारयन्ताम्
गार्यन्ताम्
अगारयन्त
अगार्यन्त
गारयेरन्
गार्येरन्
गारयिषीरन्
गारिषीरन् / गारयिषीरन्
अजीगरन्त
अगारिषत / अगारयिषत
अगारयिष्यन्त
अगारिष्यन्त / अगारयिष्यन्त
मध्यम  एकवचनम्
गारयसे
गार्यसे
गारयाञ्चकृषे / गारयांचकृषे / गारयाम्बभूविथ / गारयांबभूविथ / गारयामासिथ
गारयाञ्चकृषे / गारयांचकृषे / गारयाम्बभूविषे / गारयांबभूविषे / गारयामासिषे
गारयितासे
गारितासे / गारयितासे
गारयिष्यसे
गारिष्यसे / गारयिष्यसे
गारयस्व
गार्यस्व
अगारयथाः
अगार्यथाः
गारयेथाः
गार्येथाः
गारयिषीष्ठाः
गारिषीष्ठाः / गारयिषीष्ठाः
अजीगरथाः
अगारिष्ठाः / अगारयिष्ठाः
अगारयिष्यथाः
अगारिष्यथाः / अगारयिष्यथाः
मध्यम  द्विवचनम्
गारयेथे
गार्येथे
गारयाञ्चक्राथे / गारयांचक्राथे / गारयाम्बभूवथुः / गारयांबभूवथुः / गारयामासथुः
गारयाञ्चक्राथे / गारयांचक्राथे / गारयाम्बभूवाथे / गारयांबभूवाथे / गारयामासाथे
गारयितासाथे
गारितासाथे / गारयितासाथे
गारयिष्येथे
गारिष्येथे / गारयिष्येथे
गारयेथाम्
गार्येथाम्
अगारयेथाम्
अगार्येथाम्
गारयेयाथाम्
गार्येयाथाम्
गारयिषीयास्थाम्
गारिषीयास्थाम् / गारयिषीयास्थाम्
अजीगरेथाम्
अगारिषाथाम् / अगारयिषाथाम्
अगारयिष्येथाम्
अगारिष्येथाम् / अगारयिष्येथाम्
मध्यम  बहुवचनम्
गारयध्वे
गार्यध्वे
गारयाञ्चकृढ्वे / गारयांचकृढ्वे / गारयाम्बभूव / गारयांबभूव / गारयामास
गारयाञ्चकृढ्वे / गारयांचकृढ्वे / गारयाम्बभूविध्वे / गारयांबभूविध्वे / गारयाम्बभूविढ्वे / गारयांबभूविढ्वे / गारयामासिध्वे
गारयिताध्वे
गारिताध्वे / गारयिताध्वे
गारयिष्यध्वे
गारिष्यध्वे / गारयिष्यध्वे
गारयध्वम्
गार्यध्वम्
अगारयध्वम्
अगार्यध्वम्
गारयेध्वम्
गार्येध्वम्
गारयिषीढ्वम् / गारयिषीध्वम्
गारिषीढ्वम् / गारिषीध्वम् / गारयिषीढ्वम् / गारयिषीध्वम्
अजीगरध्वम्
अगारिढ्वम् / अगारिध्वम् / अगारयिढ्वम् / अगारयिध्वम्
अगारयिष्यध्वम्
अगारिष्यध्वम् / अगारयिष्यध्वम्
उत्तम  एकवचनम्
गारये
गार्ये
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूव / गारयांबभूव / गारयामास
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूवे / गारयांबभूवे / गारयामाहे
गारयिताहे
गारिताहे / गारयिताहे
गारयिष्ये
गारिष्ये / गारयिष्ये
गारयै
गार्यै
अगारये
अगार्ये
गारयेय
गार्येय
गारयिषीय
गारिषीय / गारयिषीय
अजीगरे
अगारिषि / अगारयिषि
अगारयिष्ये
अगारिष्ये / अगारयिष्ये
उत्तम  द्विवचनम्
गारयावहे
गार्यावहे
गारयाञ्चकृवहे / गारयांचकृवहे / गारयाम्बभूविव / गारयांबभूविव / गारयामासिव
गारयाञ्चकृवहे / गारयांचकृवहे / गारयाम्बभूविवहे / गारयांबभूविवहे / गारयामासिवहे
गारयितास्वहे
गारितास्वहे / गारयितास्वहे
गारयिष्यावहे
गारिष्यावहे / गारयिष्यावहे
गारयावहै
गार्यावहै
अगारयावहि
अगार्यावहि
गारयेवहि
गार्येवहि
गारयिषीवहि
गारिषीवहि / गारयिषीवहि
अजीगरावहि
अगारिष्वहि / अगारयिष्वहि
अगारयिष्यावहि
अगारिष्यावहि / अगारयिष्यावहि
उत्तम  बहुवचनम्
गारयामहे
गार्यामहे
गारयाञ्चकृमहे / गारयांचकृमहे / गारयाम्बभूविम / गारयांबभूविम / गारयामासिम
गारयाञ्चकृमहे / गारयांचकृमहे / गारयाम्बभूविमहे / गारयांबभूविमहे / गारयामासिमहे
गारयितास्महे
गारितास्महे / गारयितास्महे
गारयिष्यामहे
गारिष्यामहे / गारयिष्यामहे
गारयामहै
गार्यामहै
अगारयामहि
अगार्यामहि
गारयेमहि
गार्येमहि
गारयिषीमहि
गारिषीमहि / गारयिषीमहि
अजीगरामहि
अगारिष्महि / अगारयिष्महि
अगारयिष्यामहि
अगारिष्यामहि / अगारयिष्यामहि
प्रथम पुरुषः  एकवचनम्
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूव / गारयांबभूव / गारयामास
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूवे / गारयांबभूवे / गारयामाहे
गारिता / गारयिता
गारिष्यते / गारयिष्यते
गारिषीष्ट / गारयिषीष्ट
अगारिष्यत / अगारयिष्यत
प्रथमा  द्विवचनम्
गारयाञ्चक्राते / गारयांचक्राते / गारयाम्बभूवतुः / गारयांबभूवतुः / गारयामासतुः
गारयाञ्चक्राते / गारयांचक्राते / गारयाम्बभूवाते / गारयांबभूवाते / गारयामासाते
गारितारौ / गारयितारौ
गारिष्येते / गारयिष्येते
अगार्येताम्
गारयिषीयास्ताम्
गारिषीयास्ताम् / गारयिषीयास्ताम्
अगारिषाताम् / अगारयिषाताम्
अगारयिष्येताम्
अगारिष्येताम् / अगारयिष्येताम्
प्रथमा  बहुवचनम्
गारयाञ्चक्रिरे / गारयांचक्रिरे / गारयाम्बभूवुः / गारयांबभूवुः / गारयामासुः
गारयाञ्चक्रिरे / गारयांचक्रिरे / गारयाम्बभूविरे / गारयांबभूविरे / गारयामासिरे
गारितारः / गारयितारः
गारयिष्यन्ते
गारिष्यन्ते / गारयिष्यन्ते
गारिषीरन् / गारयिषीरन्
अगारिषत / अगारयिषत
अगारयिष्यन्त
अगारिष्यन्त / अगारयिष्यन्त
मध्यम पुरुषः  एकवचनम्
गारयाञ्चकृषे / गारयांचकृषे / गारयाम्बभूविथ / गारयांबभूविथ / गारयामासिथ
गारयाञ्चकृषे / गारयांचकृषे / गारयाम्बभूविषे / गारयांबभूविषे / गारयामासिषे
गारितासे / गारयितासे
गारिष्यसे / गारयिष्यसे
गारिषीष्ठाः / गारयिषीष्ठाः
अगारिष्ठाः / अगारयिष्ठाः
अगारयिष्यथाः
अगारिष्यथाः / अगारयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
गारयाञ्चक्राथे / गारयांचक्राथे / गारयाम्बभूवथुः / गारयांबभूवथुः / गारयामासथुः
गारयाञ्चक्राथे / गारयांचक्राथे / गारयाम्बभूवाथे / गारयांबभूवाथे / गारयामासाथे
गारितासाथे / गारयितासाथे
गारिष्येथे / गारयिष्येथे
अगार्येथाम्
गारयिषीयास्थाम्
गारिषीयास्थाम् / गारयिषीयास्थाम्
अगारिषाथाम् / अगारयिषाथाम्
अगारयिष्येथाम्
अगारिष्येथाम् / अगारयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
गारयाञ्चकृढ्वे / गारयांचकृढ्वे / गारयाम्बभूव / गारयांबभूव / गारयामास
गारयाञ्चकृढ्वे / गारयांचकृढ्वे / गारयाम्बभूविध्वे / गारयांबभूविध्वे / गारयाम्बभूविढ्वे / गारयांबभूविढ्वे / गारयामासिध्वे
गारिताध्वे / गारयिताध्वे
गारयिष्यध्वे
गारिष्यध्वे / गारयिष्यध्वे
अगार्यध्वम्
गारयिषीढ्वम् / गारयिषीध्वम्
गारिषीढ्वम् / गारिषीध्वम् / गारयिषीढ्वम् / गारयिषीध्वम्
अगारिढ्वम् / अगारिध्वम् / अगारयिढ्वम् / अगारयिध्वम्
अगारयिष्यध्वम्
अगारिष्यध्वम् / अगारयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूव / गारयांबभूव / गारयामास
गारयाञ्चक्रे / गारयांचक्रे / गारयाम्बभूवे / गारयांबभूवे / गारयामाहे
गारिताहे / गारयिताहे
गारिष्ये / गारयिष्ये
गारिषीय / गारयिषीय
अगारिषि / अगारयिषि
अगारिष्ये / अगारयिष्ये
उत्तम पुरुषः  द्विवचनम्
गारयाञ्चकृवहे / गारयांचकृवहे / गारयाम्बभूविव / गारयांबभूविव / गारयामासिव
गारयाञ्चकृवहे / गारयांचकृवहे / गारयाम्बभूविवहे / गारयांबभूविवहे / गारयामासिवहे
गारयितास्वहे
गारितास्वहे / गारयितास्वहे
गारयिष्यावहे
गारिष्यावहे / गारयिष्यावहे
गारिषीवहि / गारयिषीवहि
अगारिष्वहि / अगारयिष्वहि
अगारयिष्यावहि
अगारिष्यावहि / अगारयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
गारयाञ्चकृमहे / गारयांचकृमहे / गारयाम्बभूविम / गारयांबभूविम / गारयामासिम
गारयाञ्चकृमहे / गारयांचकृमहे / गारयाम्बभूविमहे / गारयांबभूविमहे / गारयामासिमहे
गारयितास्महे
गारितास्महे / गारयितास्महे
गारयिष्यामहे
गारिष्यामहे / गारयिष्यामहे
गारिषीमहि / गारयिषीमहि
अगारिष्महि / अगारयिष्महि
अगारयिष्यामहि
अगारिष्यामहि / अगारयिष्यामहि