गॄ - गॄ - निगरणे तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गिलति / गिरति
गीर्यते
जगाल / जगार
जगले / जगरे
गलीता / गरीता / गलिता / गरिता
गालिता / गारिता / गलीता / गरीता / गलिता / गरिता
गलीष्यति / गरीष्यति / गलिष्यति / गरिष्यति
गालिष्यते / गारिष्यते / गलीष्यते / गरीष्यते / गलिष्यते / गरिष्यते
गिलतात् / गिलताद् / गिरतात् / गिरताद् / गिलतु / गिरतु
गीर्यताम्
अगिलत् / अगिलद् / अगिरत् / अगिरद्
अगीर्यत
गिरेत् / गिरेद्
गीर्येत
गीर्यात् / गीर्याद्
गालिषीष्ट / गारिषीष्ट / गलिषीष्ट / गरिषीष्ट / गीर्षीष्ट
अगालीत् / अगालीद् / अगारीत् / अगारीद्
अगालि / अगारि
अगलीष्यत् / अगलीष्यद् / अगरीष्यत् / अगरीष्यद् / अगलिष्यत् / अगलिष्यद् / अगरिष्यत् / अगरिष्यद्
अगालिष्यत / अगारिष्यत / अगलीष्यत / अगरीष्यत / अगलिष्यत / अगरिष्यत
प्रथम  द्विवचनम्
गिलतः / गिरतः
गीर्येते
जगलतुः / जगरतुः
जगलाते / जगराते
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
गालितारौ / गारितारौ / गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
गलीष्यतः / गरीष्यतः / गलिष्यतः / गरिष्यतः
गालिष्येते / गारिष्येते / गलीष्येते / गरीष्येते / गलिष्येते / गरिष्येते
गिलताम् / गिरताम्
गीर्येताम्
अगिलताम् / अगिरताम्
अगीर्येताम्
गिरेताम्
गीर्येयाताम्
गीर्यास्ताम्
गालिषीयास्ताम् / गारिषीयास्ताम् / गलिषीयास्ताम् / गरिषीयास्ताम् / गीर्षीयास्ताम्
अगालिष्टाम् / अगारिष्टाम्
अगालिषाताम् / अगारिषाताम् / अगलीषाताम् / अगरीषाताम् / अगलिषाताम् / अगरिषाताम् / अगीर्षाताम्
अगलीष्यताम् / अगरीष्यताम् / अगलिष्यताम् / अगरिष्यताम्
अगालिष्येताम् / अगारिष्येताम् / अगलीष्येताम् / अगरीष्येताम् / अगलिष्येताम् / अगरिष्येताम्
प्रथम  बहुवचनम्
गिरन्ति
गीर्यन्ते
जगलुः / जगरुः
जगलिरे / जगरिरे
गलीतारः / गरीतारः / गलितारः / गरितारः
गालितारः / गारितारः / गलीतारः / गरीतारः / गलितारः / गरितारः
गलीष्यन्ति / गरीष्यन्ति / गलिष्यन्ति / गरिष्यन्ति
गालिष्यन्ते / गारिष्यन्ते / गलीष्यन्ते / गरीष्यन्ते / गलिष्यन्ते / गरिष्यन्ते
गिरन्तु
गीर्यन्ताम्
अगिरन्
अगीर्यन्त
गिरेयुः
गीर्येरन्
गीर्यासुः
गालिषीरन् / गारिषीरन् / गलिषीरन् / गरिषीरन् / गीर्षीरन्
अगालिषुः / अगारिषुः
अगालिषत / अगारिषत / अगलीषत / अगरीषत / अगलिषत / अगरिषत / अगीर्षत
अगलीष्यन् / अगरीष्यन् / अगलिष्यन् / अगरिष्यन्
अगालिष्यन्त / अगारिष्यन्त / अगलीष्यन्त / अगरीष्यन्त / अगलिष्यन्त / अगरिष्यन्त
मध्यम  एकवचनम्
गिलसि / गिरसि
गीर्यसे
जगलिथ / जगरिथ
जगलिषे / जगरिषे
गलीतासि / गरीतासि / गलितासि / गरितासि
गालितासे / गारितासे / गलीतासे / गरीतासे / गलितासे / गरितासे
गलीष्यसि / गरीष्यसि / गलिष्यसि / गरिष्यसि
गालिष्यसे / गारिष्यसे / गलीष्यसे / गरीष्यसे / गलिष्यसे / गरिष्यसे
गिलतात् / गिलताद् / गिरतात् / गिरताद् / गिल / गिर
गीर्यस्व
अगिलः / अगिरः
अगीर्यथाः
गिरेः
गीर्येथाः
गीर्याः
गालिषीष्ठाः / गारिषीष्ठाः / गलिषीष्ठाः / गरिषीष्ठाः / गीर्षीष्ठाः
अगालीः / अगारीः
अगालिष्ठाः / अगारिष्ठाः / अगलीष्ठाः / अगरीष्ठाः / अगलिष्ठाः / अगरिष्ठाः / अगीर्ष्ठाः
अगलीष्यः / अगरीष्यः / अगलिष्यः / अगरिष्यः
अगालिष्यथाः / अगारिष्यथाः / अगलीष्यथाः / अगरीष्यथाः / अगलिष्यथाः / अगरिष्यथाः
मध्यम  द्विवचनम्
गिलथः / गिरथः
गीर्येथे
जगलथुः / जगरथुः
जगलाथे / जगराथे
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
गालितासाथे / गारितासाथे / गलीतासाथे / गरीतासाथे / गलितासाथे / गरितासाथे
गलीष्यथः / गरीष्यथः / गलिष्यथः / गरिष्यथः
गालिष्येथे / गारिष्येथे / गलीष्येथे / गरीष्येथे / गलिष्येथे / गरिष्येथे
गिलतम् / गिरतम्
गीर्येथाम्
अगिलतम् / अगिरतम्
अगीर्येथाम्
गिरेतम्
गीर्येयाथाम्
गीर्यास्तम्
गालिषीयास्थाम् / गारिषीयास्थाम् / गलिषीयास्थाम् / गरिषीयास्थाम् / गीर्षीयास्थाम्
अगालिष्टम् / अगारिष्टम्
अगालिषाथाम् / अगारिषाथाम् / अगलीषाथाम् / अगरीषाथाम् / अगलिषाथाम् / अगरिषाथाम् / अगीर्षाथाम्
अगलीष्यतम् / अगरीष्यतम् / अगलिष्यतम् / अगरिष्यतम्
अगालिष्येथाम् / अगारिष्येथाम् / अगलीष्येथाम् / अगरीष्येथाम् / अगलिष्येथाम् / अगरिष्येथाम्
मध्यम  बहुवचनम्
गिलथ / गिरथ
गीर्यध्वे
जगल / जगर
जगलिढ्वे / जगलिध्वे / जगरिढ्वे / जगरिध्वे
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
गालिताध्वे / गारिताध्वे / गलीताध्वे / गरीताध्वे / गलिताध्वे / गरिताध्वे
गलीष्यथ / गरीष्यथ / गलिष्यथ / गरिष्यथ
गालिष्यध्वे / गारिष्यध्वे / गलीष्यध्वे / गरीष्यध्वे / गलिष्यध्वे / गरिष्यध्वे
गिलत / गिरत
गीर्यध्वम्
अगिलत / अगिरत
अगीर्यध्वम्
गिरेत
गीर्येध्वम्
गीर्यास्त
गालिषीढ्वम् / गालिषीध्वम् / गारिषीढ्वम् / गारिषीध्वम् / गलिषीढ्वम् / गलिषीध्वम् / गरिषीढ्वम् / गरिषीध्वम् / गीर्षीढ्वम्
अगालिष्ट / अगारिष्ट
अगालिढ्वम् / अगालिध्वम् / अगारिढ्वम् / अगारिध्वम् / अगलीढ्वम् / अगलीध्वम् / अगरीढ्वम् / अगरीध्वम् / अगलिढ्वम् / अगलिध्वम् / अगरिढ्वम् / अगरिध्वम् / अगिर्ढ्वम्
अगलीष्यत / अगरीष्यत / अगलिष्यत / अगरिष्यत
अगालिष्यध्वम् / अगारिष्यध्वम् / अगलीष्यध्वम् / अगरीष्यध्वम् / अगलिष्यध्वम् / अगरिष्यध्वम्
उत्तम  एकवचनम्
गिलामि / गिरामि
गीर्ये
जगल / जगर / जगाल / जगार
जगले / जगरे
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
गालिताहे / गारिताहे / गलीताहे / गरीताहे / गलिताहे / गरिताहे
गलीष्यामि / गरीष्यामि / गलिष्यामि / गरिष्यामि
गालिष्ये / गारिष्ये / गलीष्ये / गरीष्ये / गलिष्ये / गरिष्ये
गिराणि
गीर्यै
अगिरम्
अगीर्ये
गिरेयम्
गीर्येय
गीर्यासम्
गालिषीय / गारिषीय / गलिषीय / गरिषीय / गीर्षीय
अगालिषम् / अगारिषम्
अगालिषि / अगारिषि / अगलीषि / अगरीषि / अगलिषि / अगरिषि / अगीर्षि
अगलीष्यम् / अगरीष्यम् / अगलिष्यम् / अगरिष्यम्
अगालिष्ये / अगारिष्ये / अगलीष्ये / अगरीष्ये / अगलिष्ये / अगरिष्ये
उत्तम  द्विवचनम्
गिलावः / गिरावः
गीर्यावहे
जगलिव / जगरिव
जगलिवहे / जगरिवहे
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
गालितास्वहे / गारितास्वहे / गलीतास्वहे / गरीतास्वहे / गलितास्वहे / गरितास्वहे
गलीष्यावः / गरीष्यावः / गलिष्यावः / गरिष्यावः
गालिष्यावहे / गारिष्यावहे / गलीष्यावहे / गरीष्यावहे / गलिष्यावहे / गरिष्यावहे
गिराव
गीर्यावहै
अगिलाव / अगिराव
अगीर्यावहि
गिरेव
गीर्येवहि
गीर्यास्व
गालिषीवहि / गारिषीवहि / गलिषीवहि / गरिषीवहि / गीर्षीवहि
अगालिष्व / अगारिष्व
अगालिष्वहि / अगारिष्वहि / अगलीष्वहि / अगरीष्वहि / अगलिष्वहि / अगरिष्वहि / अगीर्ष्वहि
अगलीष्याव / अगरीष्याव / अगलिष्याव / अगरिष्याव
अगालिष्यावहि / अगारिष्यावहि / अगलीष्यावहि / अगरीष्यावहि / अगलिष्यावहि / अगरिष्यावहि
उत्तम  बहुवचनम्
गिलामः / गिरामः
गीर्यामहे
जगलिम / जगरिम
जगलिमहे / जगरिमहे
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
गालितास्महे / गारितास्महे / गलीतास्महे / गरीतास्महे / गलितास्महे / गरितास्महे
गलीष्यामः / गरीष्यामः / गलिष्यामः / गरिष्यामः
गालिष्यामहे / गारिष्यामहे / गलीष्यामहे / गरीष्यामहे / गलिष्यामहे / गरिष्यामहे
गिराम
गीर्यामहै
अगिलाम / अगिराम
अगीर्यामहि
गिरेम
गीर्येमहि
गीर्यास्म
गालिषीमहि / गारिषीमहि / गलिषीमहि / गरिषीमहि / गीर्षीमहि
अगालिष्म / अगारिष्म
अगालिष्महि / अगारिष्महि / अगलीष्महि / अगरीष्महि / अगलिष्महि / अगरिष्महि / अगीर्ष्महि
अगलीष्याम / अगरीष्याम / अगलिष्याम / अगरिष्याम
अगालिष्यामहि / अगारिष्यामहि / अगलीष्यामहि / अगरीष्यामहि / अगलिष्यामहि / अगरिष्यामहि
प्रथम पुरुषः  एकवचनम्
गिलति / गिरति
गलीता / गरीता / गलिता / गरिता
गालिता / गारिता / गलीता / गरीता / गलिता / गरिता
गलीष्यति / गरीष्यति / गलिष्यति / गरिष्यति
गालिष्यते / गारिष्यते / गलीष्यते / गरीष्यते / गलिष्यते / गरिष्यते
गिलतात् / गिलताद् / गिरतात् / गिरताद् / गिलतु / गिरतु
अगिलत् / अगिलद् / अगिरत् / अगिरद्
गीर्यात् / गीर्याद्
गालिषीष्ट / गारिषीष्ट / गलिषीष्ट / गरिषीष्ट / गीर्षीष्ट
अगालीत् / अगालीद् / अगारीत् / अगारीद्
अगलीष्यत् / अगलीष्यद् / अगरीष्यत् / अगरीष्यद् / अगलिष्यत् / अगलिष्यद् / अगरिष्यत् / अगरिष्यद्
अगालिष्यत / अगारिष्यत / अगलीष्यत / अगरीष्यत / अगलिष्यत / अगरिष्यत
प्रथमा  द्विवचनम्
गिलतः / गिरतः
जगलतुः / जगरतुः
जगलाते / जगराते
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
गालितारौ / गारितारौ / गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
गलीष्यतः / गरीष्यतः / गलिष्यतः / गरिष्यतः
गालिष्येते / गारिष्येते / गलीष्येते / गरीष्येते / गलिष्येते / गरिष्येते
गिलताम् / गिरताम्
अगिलताम् / अगिरताम्
अगीर्येताम्
गालिषीयास्ताम् / गारिषीयास्ताम् / गलिषीयास्ताम् / गरिषीयास्ताम् / गीर्षीयास्ताम्
अगालिष्टाम् / अगारिष्टाम्
अगालिषाताम् / अगारिषाताम् / अगलीषाताम् / अगरीषाताम् / अगलिषाताम् / अगरिषाताम् / अगीर्षाताम्
अगलीष्यताम् / अगरीष्यताम् / अगलिष्यताम् / अगरिष्यताम्
अगालिष्येताम् / अगारिष्येताम् / अगलीष्येताम् / अगरीष्येताम् / अगलिष्येताम् / अगरिष्येताम्
प्रथमा  बहुवचनम्
जगलिरे / जगरिरे
गलीतारः / गरीतारः / गलितारः / गरितारः
गालितारः / गारितारः / गलीतारः / गरीतारः / गलितारः / गरितारः
गलीष्यन्ति / गरीष्यन्ति / गलिष्यन्ति / गरिष्यन्ति
गालिष्यन्ते / गारिष्यन्ते / गलीष्यन्ते / गरीष्यन्ते / गलिष्यन्ते / गरिष्यन्ते
गालिषीरन् / गारिषीरन् / गलिषीरन् / गरिषीरन् / गीर्षीरन्
अगालिषुः / अगारिषुः
अगालिषत / अगारिषत / अगलीषत / अगरीषत / अगलिषत / अगरिषत / अगीर्षत
अगलीष्यन् / अगरीष्यन् / अगलिष्यन् / अगरिष्यन्
अगालिष्यन्त / अगारिष्यन्त / अगलीष्यन्त / अगरीष्यन्त / अगलिष्यन्त / अगरिष्यन्त
मध्यम पुरुषः  एकवचनम्
गिलसि / गिरसि
जगलिषे / जगरिषे
गलीतासि / गरीतासि / गलितासि / गरितासि
गालितासे / गारितासे / गलीतासे / गरीतासे / गलितासे / गरितासे
गलीष्यसि / गरीष्यसि / गलिष्यसि / गरिष्यसि
गालिष्यसे / गारिष्यसे / गलीष्यसे / गरीष्यसे / गलिष्यसे / गरिष्यसे
गिलतात् / गिलताद् / गिरतात् / गिरताद् / गिल / गिर
अगिलः / अगिरः
गालिषीष्ठाः / गारिषीष्ठाः / गलिषीष्ठाः / गरिषीष्ठाः / गीर्षीष्ठाः
अगालीः / अगारीः
अगालिष्ठाः / अगारिष्ठाः / अगलीष्ठाः / अगरीष्ठाः / अगलिष्ठाः / अगरिष्ठाः / अगीर्ष्ठाः
अगलीष्यः / अगरीष्यः / अगलिष्यः / अगरिष्यः
अगालिष्यथाः / अगारिष्यथाः / अगलीष्यथाः / अगरीष्यथाः / अगलिष्यथाः / अगरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
गिलथः / गिरथः
जगलथुः / जगरथुः
जगलाथे / जगराथे
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
गालितासाथे / गारितासाथे / गलीतासाथे / गरीतासाथे / गलितासाथे / गरितासाथे
गलीष्यथः / गरीष्यथः / गलिष्यथः / गरिष्यथः
गालिष्येथे / गारिष्येथे / गलीष्येथे / गरीष्येथे / गलिष्येथे / गरिष्येथे
गिलतम् / गिरतम्
अगिलतम् / अगिरतम्
अगीर्येथाम्
गालिषीयास्थाम् / गारिषीयास्थाम् / गलिषीयास्थाम् / गरिषीयास्थाम् / गीर्षीयास्थाम्
अगालिष्टम् / अगारिष्टम्
अगालिषाथाम् / अगारिषाथाम् / अगलीषाथाम् / अगरीषाथाम् / अगलिषाथाम् / अगरिषाथाम् / अगीर्षाथाम्
अगलीष्यतम् / अगरीष्यतम् / अगलिष्यतम् / अगरिष्यतम्
अगालिष्येथाम् / अगारिष्येथाम् / अगलीष्येथाम् / अगरीष्येथाम् / अगलिष्येथाम् / अगरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जगलिढ्वे / जगलिध्वे / जगरिढ्वे / जगरिध्वे
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
गालिताध्वे / गारिताध्वे / गलीताध्वे / गरीताध्वे / गलिताध्वे / गरिताध्वे
गलीष्यथ / गरीष्यथ / गलिष्यथ / गरिष्यथ
गालिष्यध्वे / गारिष्यध्वे / गलीष्यध्वे / गरीष्यध्वे / गलिष्यध्वे / गरिष्यध्वे
अगिलत / अगिरत
अगीर्यध्वम्
गालिषीढ्वम् / गालिषीध्वम् / गारिषीढ्वम् / गारिषीध्वम् / गलिषीढ्वम् / गलिषीध्वम् / गरिषीढ्वम् / गरिषीध्वम् / गीर्षीढ्वम्
अगालिष्ट / अगारिष्ट
अगालिढ्वम् / अगालिध्वम् / अगारिढ्वम् / अगारिध्वम् / अगलीढ्वम् / अगलीध्वम् / अगरीढ्वम् / अगरीध्वम् / अगलिढ्वम् / अगलिध्वम् / अगरिढ्वम् / अगरिध्वम् / अगिर्ढ्वम्
अगलीष्यत / अगरीष्यत / अगलिष्यत / अगरिष्यत
अगालिष्यध्वम् / अगारिष्यध्वम् / अगलीष्यध्वम् / अगरीष्यध्वम् / अगलिष्यध्वम् / अगरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
गिलामि / गिरामि
जगल / जगर / जगाल / जगार
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
गालिताहे / गारिताहे / गलीताहे / गरीताहे / गलिताहे / गरिताहे
गलीष्यामि / गरीष्यामि / गलिष्यामि / गरिष्यामि
गालिष्ये / गारिष्ये / गलीष्ये / गरीष्ये / गलिष्ये / गरिष्ये
गालिषीय / गारिषीय / गलिषीय / गरिषीय / गीर्षीय
अगालिषम् / अगारिषम्
अगालिषि / अगारिषि / अगलीषि / अगरीषि / अगलिषि / अगरिषि / अगीर्षि
अगलीष्यम् / अगरीष्यम् / अगलिष्यम् / अगरिष्यम्
अगालिष्ये / अगारिष्ये / अगलीष्ये / अगरीष्ये / अगलिष्ये / अगरिष्ये
उत्तम पुरुषः  द्विवचनम्
गिलावः / गिरावः
जगलिवहे / जगरिवहे
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
गालितास्वहे / गारितास्वहे / गलीतास्वहे / गरीतास्वहे / गलितास्वहे / गरितास्वहे
गलीष्यावः / गरीष्यावः / गलिष्यावः / गरिष्यावः
गालिष्यावहे / गारिष्यावहे / गलीष्यावहे / गरीष्यावहे / गलिष्यावहे / गरिष्यावहे
अगिलाव / अगिराव
गालिषीवहि / गारिषीवहि / गलिषीवहि / गरिषीवहि / गीर्षीवहि
अगालिष्व / अगारिष्व
अगालिष्वहि / अगारिष्वहि / अगलीष्वहि / अगरीष्वहि / अगलिष्वहि / अगरिष्वहि / अगीर्ष्वहि
अगलीष्याव / अगरीष्याव / अगलिष्याव / अगरिष्याव
अगालिष्यावहि / अगारिष्यावहि / अगलीष्यावहि / अगरीष्यावहि / अगलिष्यावहि / अगरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
गिलामः / गिरामः
जगलिमहे / जगरिमहे
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
गालितास्महे / गारितास्महे / गलीतास्महे / गरीतास्महे / गलितास्महे / गरितास्महे
गलीष्यामः / गरीष्यामः / गलिष्यामः / गरिष्यामः
गालिष्यामहे / गारिष्यामहे / गलीष्यामहे / गरीष्यामहे / गलिष्यामहे / गरिष्यामहे
अगिलाम / अगिराम
गालिषीमहि / गारिषीमहि / गलिषीमहि / गरिषीमहि / गीर्षीमहि
अगालिष्म / अगारिष्म
अगालिष्महि / अगारिष्महि / अगलीष्महि / अगरीष्महि / अगलिष्महि / अगरिष्महि / अगीर्ष्महि
अगलीष्याम / अगरीष्याम / अगलिष्याम / अगरिष्याम
अगालिष्यामहि / अगारिष्यामहि / अगलीष्यामहि / अगरीष्यामहि / अगलिष्यामहि / अगरिष्यामहि