गृह् - गृहूँ - ग्रहणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गर्हते
गृह्यते
जगृहे
जगृहे
गर्हिता / गर्ढा
गर्हिता / गर्ढा
गर्हिष्यते / घर्क्ष्यते
गर्हिष्यते / घर्क्ष्यते
गर्हताम्
गृह्यताम्
अगर्हत
अगृह्यत
गर्हेत
गृह्येत
गर्हिषीष्ट / घृक्षीष्ट
गर्हिषीष्ट / घृक्षीष्ट
अघृक्षत / अगर्हिष्ट
अगर्हि
अगर्हिष्यत / अघर्क्ष्यत
अगर्हिष्यत / अघर्क्ष्यत
प्रथम  द्विवचनम्
गर्हेते
गृह्येते
जगृहाते
जगृहाते
गर्हितारौ / गर्ढारौ
गर्हितारौ / गर्ढारौ
गर्हिष्येते / घर्क्ष्येते
गर्हिष्येते / घर्क्ष्येते
गर्हेताम्
गृह्येताम्
अगर्हेताम्
अगृह्येताम्
गर्हेयाताम्
गृह्येयाताम्
गर्हिषीयास्ताम् / घृक्षीयास्ताम्
गर्हिषीयास्ताम् / घृक्षीयास्ताम्
अघृक्षाताम् / अगर्हिषाताम्
अघृक्षाताम् / अगर्हिषाताम्
अगर्हिष्येताम् / अघर्क्ष्येताम्
अगर्हिष्येताम् / अघर्क्ष्येताम्
प्रथम  बहुवचनम्
गर्हन्ते
गृह्यन्ते
जगृहिरे
जगृहिरे
गर्हितारः / गर्ढारः
गर्हितारः / गर्ढारः
गर्हिष्यन्ते / घर्क्ष्यन्ते
गर्हिष्यन्ते / घर्क्ष्यन्ते
गर्हन्ताम्
गृह्यन्ताम्
अगर्हन्त
अगृह्यन्त
गर्हेरन्
गृह्येरन्
गर्हिषीरन् / घृक्षीरन्
गर्हिषीरन् / घृक्षीरन्
अघृक्षन्त / अगर्हिषत
अघृक्षन्त / अगर्हिषत
अगर्हिष्यन्त / अघर्क्ष्यन्त
अगर्हिष्यन्त / अघर्क्ष्यन्त
मध्यम  एकवचनम्
गर्हसे
गृह्यसे
जगृहिषे / जघृक्षे
जगृहिषे / जघृक्षे
गर्हितासे / गर्ढासे
गर्हितासे / गर्ढासे
गर्हिष्यसे / घर्क्ष्यसे
गर्हिष्यसे / घर्क्ष्यसे
गर्हस्व
गृह्यस्व
अगर्हथाः
अगृह्यथाः
गर्हेथाः
गृह्येथाः
गर्हिषीष्ठाः / घृक्षीष्ठाः
गर्हिषीष्ठाः / घृक्षीष्ठाः
अघृक्षथाः / अगर्हिष्ठाः
अघृक्षथाः / अगर्हिष्ठाः
अगर्हिष्यथाः / अघर्क्ष्यथाः
अगर्हिष्यथाः / अघर्क्ष्यथाः
मध्यम  द्विवचनम्
गर्हेथे
गृह्येथे
जगृहाथे
जगृहाथे
गर्हितासाथे / गर्ढासाथे
गर्हितासाथे / गर्ढासाथे
गर्हिष्येथे / घर्क्ष्येथे
गर्हिष्येथे / घर्क्ष्येथे
गर्हेथाम्
गृह्येथाम्
अगर्हेथाम्
अगृह्येथाम्
गर्हेयाथाम्
गृह्येयाथाम्
गर्हिषीयास्थाम् / घृक्षीयास्थाम्
गर्हिषीयास्थाम् / घृक्षीयास्थाम्
अघृक्षाथाम् / अगर्हिषाथाम्
अघृक्षाथाम् / अगर्हिषाथाम्
अगर्हिष्येथाम् / अघर्क्ष्येथाम्
अगर्हिष्येथाम् / अघर्क्ष्येथाम्
मध्यम  बहुवचनम्
गर्हध्वे
गृह्यध्वे
जगृहिढ्वे / जगृहिध्वे / जघृढ्वे
जगृहिढ्वे / जगृहिध्वे / जघृढ्वे
गर्हिताध्वे / गर्ढाध्वे
गर्हिताध्वे / गर्ढाध्वे
गर्हिष्यध्वे / घर्क्ष्यध्वे
गर्हिष्यध्वे / घर्क्ष्यध्वे
गर्हध्वम्
गृह्यध्वम्
अगर्हध्वम्
अगृह्यध्वम्
गर्हेध्वम्
गृह्येध्वम्
गर्हिषीढ्वम् / गर्हिषीध्वम् / घृक्षीध्वम्
गर्हिषीढ्वम् / गर्हिषीध्वम् / घृक्षीध्वम्
अघृक्षध्वम् / अगर्हिढ्वम् / अगर्हिध्वम्
अघृक्षध्वम् / अगर्हिढ्वम् / अगर्हिध्वम्
अगर्हिष्यध्वम् / अघर्क्ष्यध्वम्
अगर्हिष्यध्वम् / अघर्क्ष्यध्वम्
उत्तम  एकवचनम्
गर्हे
गृह्ये
जगृहे
जगृहे
गर्हिताहे / गर्ढाहे
गर्हिताहे / गर्ढाहे
गर्हिष्ये / घर्क्ष्ये
गर्हिष्ये / घर्क्ष्ये
गर्है
गृह्यै
अगर्हे
अगृह्ये
गर्हेय
गृह्येय
गर्हिषीय / घृक्षीय
गर्हिषीय / घृक्षीय
अघृक्षि / अगर्हिषि
अघृक्षि / अगर्हिषि
अगर्हिष्ये / अघर्क्ष्ये
अगर्हिष्ये / अघर्क्ष्ये
उत्तम  द्विवचनम्
गर्हावहे
गृह्यावहे
जगृहिवहे / जगृह्वहे
जगृहिवहे / जगृह्वहे
गर्हितास्वहे / गर्ढास्वहे
गर्हितास्वहे / गर्ढास्वहे
गर्हिष्यावहे / घर्क्ष्यावहे
गर्हिष्यावहे / घर्क्ष्यावहे
गर्हावहै
गृह्यावहै
अगर्हावहि
अगृह्यावहि
गर्हेवहि
गृह्येवहि
गर्हिषीवहि / घृक्षीवहि
गर्हिषीवहि / घृक्षीवहि
अघृक्षावहि / अगर्हिष्वहि
अघृक्षावहि / अगर्हिष्वहि
अगर्हिष्यावहि / अघर्क्ष्यावहि
अगर्हिष्यावहि / अघर्क्ष्यावहि
उत्तम  बहुवचनम्
गर्हामहे
गृह्यामहे
जगृहिमहे / जगृह्महे
जगृहिमहे / जगृह्महे
गर्हितास्महे / गर्ढास्महे
गर्हितास्महे / गर्ढास्महे
गर्हिष्यामहे / घर्क्ष्यामहे
गर्हिष्यामहे / घर्क्ष्यामहे
गर्हामहै
गृह्यामहै
अगर्हामहि
अगृह्यामहि
गर्हेमहि
गृह्येमहि
गर्हिषीमहि / घृक्षीमहि
गर्हिषीमहि / घृक्षीमहि
अघृक्षामहि / अगर्हिष्महि
अघृक्षामहि / अगर्हिष्महि
अगर्हिष्यामहि / अघर्क्ष्यामहि
अगर्हिष्यामहि / अघर्क्ष्यामहि
प्रथम पुरुषः  एकवचनम्
गर्हिता / गर्ढा
गर्हिता / गर्ढा
गर्हिष्यते / घर्क्ष्यते
गर्हिष्यते / घर्क्ष्यते
गर्हिषीष्ट / घृक्षीष्ट
गर्हिषीष्ट / घृक्षीष्ट
अघृक्षत / अगर्हिष्ट
अगर्हिष्यत / अघर्क्ष्यत
अगर्हिष्यत / अघर्क्ष्यत
प्रथमा  द्विवचनम्
गर्हितारौ / गर्ढारौ
गर्हितारौ / गर्ढारौ
गर्हिष्येते / घर्क्ष्येते
गर्हिष्येते / घर्क्ष्येते
गर्हिषीयास्ताम् / घृक्षीयास्ताम्
गर्हिषीयास्ताम् / घृक्षीयास्ताम्
अघृक्षाताम् / अगर्हिषाताम्
अघृक्षाताम् / अगर्हिषाताम्
अगर्हिष्येताम् / अघर्क्ष्येताम्
अगर्हिष्येताम् / अघर्क्ष्येताम्
प्रथमा  बहुवचनम्
गर्हितारः / गर्ढारः
गर्हितारः / गर्ढारः
गर्हिष्यन्ते / घर्क्ष्यन्ते
गर्हिष्यन्ते / घर्क्ष्यन्ते
गर्हिषीरन् / घृक्षीरन्
गर्हिषीरन् / घृक्षीरन्
अघृक्षन्त / अगर्हिषत
अघृक्षन्त / अगर्हिषत
अगर्हिष्यन्त / अघर्क्ष्यन्त
अगर्हिष्यन्त / अघर्क्ष्यन्त
मध्यम पुरुषः  एकवचनम्
जगृहिषे / जघृक्षे
जगृहिषे / जघृक्षे
गर्हितासे / गर्ढासे
गर्हितासे / गर्ढासे
गर्हिष्यसे / घर्क्ष्यसे
गर्हिष्यसे / घर्क्ष्यसे
गर्हिषीष्ठाः / घृक्षीष्ठाः
गर्हिषीष्ठाः / घृक्षीष्ठाः
अघृक्षथाः / अगर्हिष्ठाः
अघृक्षथाः / अगर्हिष्ठाः
अगर्हिष्यथाः / अघर्क्ष्यथाः
अगर्हिष्यथाः / अघर्क्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
गर्हितासाथे / गर्ढासाथे
गर्हितासाथे / गर्ढासाथे
गर्हिष्येथे / घर्क्ष्येथे
गर्हिष्येथे / घर्क्ष्येथे
गर्हिषीयास्थाम् / घृक्षीयास्थाम्
गर्हिषीयास्थाम् / घृक्षीयास्थाम्
अघृक्षाथाम् / अगर्हिषाथाम्
अघृक्षाथाम् / अगर्हिषाथाम्
अगर्हिष्येथाम् / अघर्क्ष्येथाम्
अगर्हिष्येथाम् / अघर्क्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जगृहिढ्वे / जगृहिध्वे / जघृढ्वे
जगृहिढ्वे / जगृहिध्वे / जघृढ्वे
गर्हिताध्वे / गर्ढाध्वे
गर्हिताध्वे / गर्ढाध्वे
गर्हिष्यध्वे / घर्क्ष्यध्वे
गर्हिष्यध्वे / घर्क्ष्यध्वे
गर्हिषीढ्वम् / गर्हिषीध्वम् / घृक्षीध्वम्
गर्हिषीढ्वम् / गर्हिषीध्वम् / घृक्षीध्वम्
अघृक्षध्वम् / अगर्हिढ्वम् / अगर्हिध्वम्
अघृक्षध्वम् / अगर्हिढ्वम् / अगर्हिध्वम्
अगर्हिष्यध्वम् / अघर्क्ष्यध्वम्
अगर्हिष्यध्वम् / अघर्क्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
गर्हिताहे / गर्ढाहे
गर्हिताहे / गर्ढाहे
गर्हिष्ये / घर्क्ष्ये
गर्हिष्ये / घर्क्ष्ये
अघृक्षि / अगर्हिषि
अघृक्षि / अगर्हिषि
अगर्हिष्ये / अघर्क्ष्ये
अगर्हिष्ये / अघर्क्ष्ये
उत्तम पुरुषः  द्विवचनम्
जगृहिवहे / जगृह्वहे
जगृहिवहे / जगृह्वहे
गर्हितास्वहे / गर्ढास्वहे
गर्हितास्वहे / गर्ढास्वहे
गर्हिष्यावहे / घर्क्ष्यावहे
गर्हिष्यावहे / घर्क्ष्यावहे
गर्हिषीवहि / घृक्षीवहि
गर्हिषीवहि / घृक्षीवहि
अघृक्षावहि / अगर्हिष्वहि
अघृक्षावहि / अगर्हिष्वहि
अगर्हिष्यावहि / अघर्क्ष्यावहि
अगर्हिष्यावहि / अघर्क्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
जगृहिमहे / जगृह्महे
जगृहिमहे / जगृह्महे
गर्हितास्महे / गर्ढास्महे
गर्हितास्महे / गर्ढास्महे
गर्हिष्यामहे / घर्क्ष्यामहे
गर्हिष्यामहे / घर्क्ष्यामहे
गर्हिषीमहि / घृक्षीमहि
गर्हिषीमहि / घृक्षीमहि
अघृक्षामहि / अगर्हिष्महि
अघृक्षामहि / अगर्हिष्महि
अगर्हिष्यामहि / अघर्क्ष्यामहि
अगर्हिष्यामहि / अघर्क्ष्यामहि