गूर्द् - गुर्दँ - पूर्वनिकेतने निकेतने इत्यन्ये चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
गूर्द्यात् / गूर्द्याद्
गूर्दयिषीष्ट
गूर्दिषीष्ट / गूर्दयिषीष्ट
गूर्द्यात् / गूर्द्याद्
गूर्दयिषीष्ट
गूर्दिषीष्ट / गूर्दयिषीष्ट
जुगूर्दयिष्यात् / जुगूर्दयिष्याद्
जुगूर्दयिषिषीष्ट
जुगूर्दयिषिषीष्ट
प्रथम  द्विवचनम्
गूर्द्यास्ताम्
गूर्दयिषीयास्ताम्
गूर्दिषीयास्ताम् / गूर्दयिषीयास्ताम्
गूर्द्यास्ताम्
गूर्दयिषीयास्ताम्
गूर्दिषीयास्ताम् / गूर्दयिषीयास्ताम्
जुगूर्दयिष्यास्ताम्
जुगूर्दयिषिषीयास्ताम्
जुगूर्दयिषिषीयास्ताम्
प्रथम  बहुवचनम्
गूर्द्यासुः
गूर्दयिषीरन्
गूर्दिषीरन् / गूर्दयिषीरन्
गूर्द्यासुः
गूर्दयिषीरन्
गूर्दिषीरन् / गूर्दयिषीरन्
जुगूर्दयिष्यासुः
जुगूर्दयिषिषीरन्
जुगूर्दयिषिषीरन्
मध्यम  एकवचनम्
गूर्द्याः
गूर्दयिषीष्ठाः
गूर्दिषीष्ठाः / गूर्दयिषीष्ठाः
गूर्द्याः
गूर्दयिषीष्ठाः
गूर्दिषीष्ठाः / गूर्दयिषीष्ठाः
जुगूर्दयिष्याः
जुगूर्दयिषिषीष्ठाः
जुगूर्दयिषिषीष्ठाः
मध्यम  द्विवचनम्
गूर्द्यास्तम्
गूर्दयिषीयास्थाम्
गूर्दिषीयास्थाम् / गूर्दयिषीयास्थाम्
गूर्द्यास्तम्
गूर्दयिषीयास्थाम्
गूर्दिषीयास्थाम् / गूर्दयिषीयास्थाम्
जुगूर्दयिष्यास्तम्
जुगूर्दयिषिषीयास्थाम्
जुगूर्दयिषिषीयास्थाम्
मध्यम  बहुवचनम्
गूर्द्यास्त
गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
गूर्दिषीध्वम् / गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
गूर्द्यास्त
गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
गूर्दिषीध्वम् / गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
जुगूर्दयिष्यास्त
जुगूर्दयिषिषीध्वम्
जुगूर्दयिषिषीध्वम्
उत्तम  एकवचनम्
गूर्द्यासम्
गूर्दयिषीय
गूर्दिषीय / गूर्दयिषीय
गूर्द्यासम्
गूर्दयिषीय
गूर्दिषीय / गूर्दयिषीय
जुगूर्दयिष्यासम्
जुगूर्दयिषिषीय
जुगूर्दयिषिषीय
उत्तम  द्विवचनम्
गूर्द्यास्व
गूर्दयिषीवहि
गूर्दिषीवहि / गूर्दयिषीवहि
गूर्द्यास्व
गूर्दयिषीवहि
गूर्दिषीवहि / गूर्दयिषीवहि
जुगूर्दयिष्यास्व
जुगूर्दयिषिषीवहि
जुगूर्दयिषिषीवहि
उत्तम  बहुवचनम्
गूर्द्यास्म
गूर्दयिषीमहि
गूर्दिषीमहि / गूर्दयिषीमहि
गूर्द्यास्म
गूर्दयिषीमहि
गूर्दिषीमहि / गूर्दयिषीमहि
जुगूर्दयिष्यास्म
जुगूर्दयिषिषीमहि
जुगूर्दयिषिषीमहि
प्रथम पुरुषः  एकवचनम्
गूर्द्यात् / गूर्द्याद्
गूर्दिषीष्ट / गूर्दयिषीष्ट
गूर्द्यात् / गूर्द्याद्
गूर्दिषीष्ट / गूर्दयिषीष्ट
जुगूर्दयिष्यात् / जुगूर्दयिष्याद्
प्रथमा  द्विवचनम्
गूर्दिषीयास्ताम् / गूर्दयिषीयास्ताम्
गूर्दिषीयास्ताम् / गूर्दयिषीयास्ताम्
जुगूर्दयिषिषीयास्ताम्
जुगूर्दयिषिषीयास्ताम्
प्रथमा  बहुवचनम्
गूर्दिषीरन् / गूर्दयिषीरन्
गूर्दिषीरन् / गूर्दयिषीरन्
मध्यम पुरुषः  एकवचनम्
गूर्दिषीष्ठाः / गूर्दयिषीष्ठाः
गूर्दिषीष्ठाः / गूर्दयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
गूर्दिषीयास्थाम् / गूर्दयिषीयास्थाम्
गूर्दिषीयास्थाम् / गूर्दयिषीयास्थाम्
जुगूर्दयिषिषीयास्थाम्
जुगूर्दयिषिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
गूर्दिषीध्वम् / गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
गूर्दिषीध्वम् / गूर्दयिषीढ्वम् / गूर्दयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
गूर्दिषीय / गूर्दयिषीय
उत्तम पुरुषः  द्विवचनम्
गूर्दिषीवहि / गूर्दयिषीवहि
गूर्दिषीवहि / गूर्दयिषीवहि
उत्तम पुरुषः  बहुवचनम्
गूर्दिषीमहि / गूर्दयिषीमहि
गूर्दिषीमहि / गूर्दयिषीमहि