गुह् - गुहूँ - संवरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
गूहति
जुगूह
गूहिता / गोढा
गूहिष्यति / घोक्ष्यति
गूहतात् / गूहताद् / गूहतु
अगूहत् / अगूहद्
गूहेत् / गूहेद्
गुह्यात् / गुह्याद्
अघुक्षत् / अघुक्षद् / अगूहीत् / अगूहीद्
अगूहिष्यत् / अगूहिष्यद् / अघोक्ष्यत् / अघोक्ष्यद्
प्रथम  द्विवचनम्
गूहतः
जुगुहतुः
गूहितारौ / गोढारौ
गूहिष्यतः / घोक्ष्यतः
गूहताम्
अगूहताम्
गूहेताम्
गुह्यास्ताम्
अघुक्षताम् / अगूहिष्टाम्
अगूहिष्यताम् / अघोक्ष्यताम्
प्रथम  बहुवचनम्
गूहन्ति
जुगुहुः
गूहितारः / गोढारः
गूहिष्यन्ति / घोक्ष्यन्ति
गूहन्तु
अगूहन्
गूहेयुः
गुह्यासुः
अघुक्षन् / अगूहिषुः
अगूहिष्यन् / अघोक्ष्यन्
मध्यम  एकवचनम्
गूहसि
जुगूहिथ / जुगोढ
गूहितासि / गोढासि
गूहिष्यसि / घोक्ष्यसि
गूहतात् / गूहताद् / गूह
अगूहः
गूहेः
गुह्याः
अघुक्षः / अगूहीः
अगूहिष्यः / अघोक्ष्यः
मध्यम  द्विवचनम्
गूहथः
जुगुहथुः
गूहितास्थः / गोढास्थः
गूहिष्यथः / घोक्ष्यथः
गूहतम्
अगूहतम्
गूहेतम्
गुह्यास्तम्
अघुक्षतम् / अगूहिष्टम्
अगूहिष्यतम् / अघोक्ष्यतम्
मध्यम  बहुवचनम्
गूहथ
जुगुह
गूहितास्थ / गोढास्थ
गूहिष्यथ / घोक्ष्यथ
गूहत
अगूहत
गूहेत
गुह्यास्त
अघुक्षत / अगूहिष्ट
अगूहिष्यत / अघोक्ष्यत
उत्तम  एकवचनम्
गूहामि
जुगूह
गूहितास्मि / गोढास्मि
गूहिष्यामि / घोक्ष्यामि
गूहानि
अगूहम्
गूहेयम्
गुह्यासम्
अघुक्षम् / अगूहिषम्
अगूहिष्यम् / अघोक्ष्यम्
उत्तम  द्विवचनम्
गूहावः
जुगुहिव / जुगुह्व
गूहितास्वः / गोढास्वः
गूहिष्यावः / घोक्ष्यावः
गूहाव
अगूहाव
गूहेव
गुह्यास्व
अघुक्षाव / अगूहिष्व
अगूहिष्याव / अघोक्ष्याव
उत्तम  बहुवचनम्
गूहामः
जुगुहिम / जुगुह्म
गूहितास्मः / गोढास्मः
गूहिष्यामः / घोक्ष्यामः
गूहाम
अगूहाम
गूहेम
गुह्यास्म
अघुक्षाम / अगूहिष्म
अगूहिष्याम / अघोक्ष्याम
प्रथम पुरुषः  एकवचनम्
गूहिष्यति / घोक्ष्यति
गूहतात् / गूहताद् / गूहतु
अगूहत् / अगूहद्
गुह्यात् / गुह्याद्
अघुक्षत् / अघुक्षद् / अगूहीत् / अगूहीद्
अगूहिष्यत् / अगूहिष्यद् / अघोक्ष्यत् / अघोक्ष्यद्
प्रथमा  द्विवचनम्
गूहितारौ / गोढारौ
गूहिष्यतः / घोक्ष्यतः
अघुक्षताम् / अगूहिष्टाम्
अगूहिष्यताम् / अघोक्ष्यताम्
प्रथमा  बहुवचनम्
गूहितारः / गोढारः
गूहिष्यन्ति / घोक्ष्यन्ति
अघुक्षन् / अगूहिषुः
अगूहिष्यन् / अघोक्ष्यन्
मध्यम पुरुषः  एकवचनम्
जुगूहिथ / जुगोढ
गूहितासि / गोढासि
गूहिष्यसि / घोक्ष्यसि
गूहतात् / गूहताद् / गूह
अघुक्षः / अगूहीः
अगूहिष्यः / अघोक्ष्यः
मध्यम पुरुषः  द्विवचनम्
गूहितास्थः / गोढास्थः
गूहिष्यथः / घोक्ष्यथः
अघुक्षतम् / अगूहिष्टम्
अगूहिष्यतम् / अघोक्ष्यतम्
मध्यम पुरुषः  बहुवचनम्
गूहितास्थ / गोढास्थ
गूहिष्यथ / घोक्ष्यथ
अघुक्षत / अगूहिष्ट
अगूहिष्यत / अघोक्ष्यत
उत्तम पुरुषः  एकवचनम्
गूहितास्मि / गोढास्मि
गूहिष्यामि / घोक्ष्यामि
अघुक्षम् / अगूहिषम्
अगूहिष्यम् / अघोक्ष्यम्
उत्तम पुरुषः  द्विवचनम्
जुगुहिव / जुगुह्व
गूहितास्वः / गोढास्वः
गूहिष्यावः / घोक्ष्यावः
अघुक्षाव / अगूहिष्व
अगूहिष्याव / अघोक्ष्याव
उत्तम पुरुषः  बहुवचनम्
जुगुहिम / जुगुह्म
गूहितास्मः / गोढास्मः
गूहिष्यामः / घोक्ष्यामः
अघुक्षाम / अगूहिष्म
अगूहिष्याम / अघोक्ष्याम