गुप् - गुपँ गोपने भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
जुगुप्सताम् / गोपताम्
प्रथम पुरुषः  द्विवचनम्
जुगुप्सेताम् / गोपेताम्
प्रथम पुरुषः  बहुवचनम्
जुगुप्सन्ताम् / गोपन्ताम्
मध्यम पुरुषः  एकवचनम्
जुगुप्सस्व / गोपस्व
मध्यम पुरुषः  द्विवचनम्
जुगुप्सेथाम् / गोपेथाम्
मध्यम पुरुषः  बहुवचनम्
जुगुप्सध्वम् / गोपध्वम्
उत्तम पुरुषः  एकवचनम्
जुगुप्सै / गोपै
उत्तम पुरुषः  द्विवचनम्
जुगुप्सावहै / गोपावहै
उत्तम पुरुषः  बहुवचनम्
जुगुप्सामहै / गोपामहै
प्रथम पुरुषः  एकवचनम्
जुगुप्सताम् / गोपताम्
प्रथम पुरुषः  द्विवचनम्
जुगुप्सेताम् / गोपेताम्
प्रथम पुरुषः  बहुवचनम्
जुगुप्सन्ताम् / गोपन्ताम्
मध्यम पुरुषः  एकवचनम्
जुगुप्सस्व / गोपस्व
मध्यम पुरुषः  द्विवचनम्
जुगुप्सेथाम् / गोपेथाम्
मध्यम पुरुषः  बहुवचनम्
जुगुप्सध्वम् / गोपध्वम्
उत्तम पुरुषः  एकवचनम्
जुगुप्सै / गोपै
उत्तम पुरुषः  द्विवचनम्
जुगुप्सावहै / गोपावहै
उत्तम पुरुषः  बहुवचनम्
जुगुप्सामहै / गोपामहै