गुप् - गुपँ गोपने भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
जुगुप्सिषीष्ट / गोपिषीष्ट
चोरयिषीष्ट
युत्सीष्ट
भुत्सीष्ट
मोदिषीष्ट
गुरिषीष्ट
प्रथम पुरुषः  द्विवचनम्
जुगुप्सिषीयास्ताम् / गोपिषीयास्ताम्
चोरयिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
जुगुप्सिषीरन् / गोपिषीरन्
चोरयिषीरन्
युत्सीरन्
भुत्सीरन्
मोदिषीरन्
गुरिषीरन्
मध्यम पुरुषः  एकवचनम्
जुगुप्सिषीष्ठाः / गोपिषीष्ठाः
चोरयिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
जुगुप्सिषीयास्थाम् / गोपिषीयास्थाम्
चोरयिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
जुगुप्सिषीध्वम् / गोपिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
उत्तम पुरुषः  एकवचनम्
जुगुप्सिषीय / गोपिषीय
चोरयिषीय
युत्सीय
भुत्सीय
मोदिषीय
गुरिषीय
उत्तम पुरुषः  द्विवचनम्
जुगुप्सिषीवहि / गोपिषीवहि
चोरयिषीवहि
युत्सीवहि
भुत्सीवहि
मोदिषीवहि
गुरिषीवहि
उत्तम पुरुषः  बहुवचनम्
जुगुप्सिषीमहि / गोपिषीमहि
चोरयिषीमहि
युत्सीमहि
भुत्सीमहि
मोदिषीमहि
गुरिषीमहि
प्रथम पुरुषः  एकवचनम्
जुगुप्सिषीष्ट / गोपिषीष्ट
चोरयिषीष्ट
भुत्सीष्ट
मोदिषीष्ट
गुरिषीष्ट
प्रथम पुरुषः  द्विवचनम्
जुगुप्सिषीयास्ताम् / गोपिषीयास्ताम्
चोरयिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
जुगुप्सिषीरन् / गोपिषीरन्
चोरयिषीरन्
भुत्सीरन्
मोदिषीरन्
गुरिषीरन्
मध्यम पुरुषः  एकवचनम्
जुगुप्सिषीष्ठाः / गोपिषीष्ठाः
चोरयिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
जुगुप्सिषीयास्थाम् / गोपिषीयास्थाम्
चोरयिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
जुगुप्सिषीध्वम् / गोपिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
उत्तम पुरुषः  एकवचनम्
जुगुप्सिषीय / गोपिषीय
चोरयिषीय
भुत्सीय
मोदिषीय
उत्तम पुरुषः  द्विवचनम्
जुगुप्सिषीवहि / गोपिषीवहि
चोरयिषीवहि
भुत्सीवहि
मोदिषीवहि
गुरिषीवहि
उत्तम पुरुषः  बहुवचनम्
जुगुप्सिषीमहि / गोपिषीमहि
चोरयिषीमहि
भुत्सीमहि
मोदिषीमहि
गुरिषीमहि