गुप् - गुपँ भाषार्थः चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
गोपयेत् / गोपयेद् / गोपेत् / गोपेद्
पुष्प्येत् / पुष्प्येद्
प्रथम पुरुषः  द्विवचनम्
गोपयेताम् / गोपेताम्
पुष्प्येताम्
प्रथम पुरुषः  बहुवचनम्
गोपयेयुः / गोपेयुः
पुष्प्येयुः
मध्यम पुरुषः  एकवचनम्
गोपयेः / गोपेः
पुष्प्येः
मध्यम पुरुषः  द्विवचनम्
गोपयेतम् / गोपेतम्
पुष्प्येतम्
मध्यम पुरुषः  बहुवचनम्
गोपयेत / गोपेत
पुष्प्येत
उत्तम पुरुषः  एकवचनम्
गोपयेयम् / गोपेयम्
पुष्प्येयम्
उत्तम पुरुषः  द्विवचनम्
गोपयेव / गोपेव
पुष्प्येव
उत्तम पुरुषः  बहुवचनम्
गोपयेम / गोपेम
पुष्प्येम
प्रथम पुरुषः  एकवचनम्
गोपयेत् / गोपयेद् / गोपेत् / गोपेद्
पुष्प्येत् / पुष्प्येद्
प्रथम पुरुषः  द्विवचनम्
गोपयेताम् / गोपेताम्
पुष्प्येताम्
प्रथम पुरुषः  बहुवचनम्
गोपयेयुः / गोपेयुः
पुष्प्येयुः
मध्यम पुरुषः  एकवचनम्
गोपयेः / गोपेः
पुष्प्येः
मध्यम पुरुषः  द्विवचनम्
गोपयेतम् / गोपेतम्
पुष्प्येतम्
मध्यम पुरुषः  बहुवचनम्
गोपयेत / गोपेत
पुष्प्येत
उत्तम पुरुषः  एकवचनम्
गोपयेयम् / गोपेयम्
पुष्प्येयम्
उत्तम पुरुषः  द्विवचनम्
गोपयेव / गोपेव
पुष्प्येव
उत्तम पुरुषः  बहुवचनम्
गोपयेम / गोपेम
पुष्प्येम